________________
या खोपयशयनासनस्त/ANA बार।
(१२०), विवित्तसयणा अभिधानराजेन्द्रः।
विवेग जणयइ, चरितगुते णं जीवे विवित्ताहारे दढचरित्ते एग
| या अनेकगुणे तपसि रते, दश श्र०४ उ०। 'विविहन्तरए मोक्खभावपडिवन्ने अविहकम्मगंठिं निज्ज- |
| गुणतचोरए निचं भयह निरासए' दश. ६०४ उ०। रेइ ॥ ३१ ॥
विविहजाइ-विविधजाति-स्त्री०। नानाजातीयेषु, प्रश्न १ हे भदन्त ! विविक्तानि-स्त्रीपशुपण्डकवर्जितानि शयना- | सनानि-उपाश्रयस्थानानि यस्य स विविक्तशयनासनस्त
|विविहजोग-विविधयोग-पुं० । बहुविधव्यापारे , पश्चा० ११ स्य भावो विवक्तशयनासनता तया स्त्रीपशुपण्डकादिरहि
विव०। तस्थितिनिवासत्वेन जीवः किं जनयति?। गरुराह-हे शि-|विविहतित्थकप्प-विविधतीर्थकल्प-पुं०। खरतरगच्छालङ्काप्य ! विविनशयनासनतया जीवश्चरित्रगुप्ति चारित्रस्य | रश्रीजिनप्रभसूरिविरचिते कल्पप्रदीपाऽपरपर्यायेऽनेकतीर्थानां रक्षां जनयति, गुप्तवरित्रश्च जीवो विविक्लो-विकृत्यादिश- कल्पे, स च "अनुष्टुमां सहस्राणि, त्रीणि नव शतानि च । रीरपुष्टिकारकवीर्यवृद्धयादिकद्वस्तुरहित आहारो यस्य स एकोनत्रिंशदन्यस्मात् ३६२६ ग्रन्थमानं विनिश्चितम् ॥१॥" इयविविक्ताहारस्तादृशः स्यात् । तथा दृढ़ निश्चलं चरित्रं यस्य प्रमागाः शत्रुञ्जयादितीर्थानां निखिलवक्तव्यताप्रतिबद्ध श्रास दृढचरित्रः, पुनरत एव एकान्तेन-निश्चयेन रक्त-आसक्तः गमैतिह्यभूलो जिनप्रभसूरिभिर्महता श्रमेण सन्दृब्धः पुरेति एकान्तरतः संयमेन सावधानः स्यात् । तथा मोक्षभावेन वृत्तजिज्ञासुभिस्त्वयश्यं वीक्ष्यः । नापरोऽस्मादेवविधो ग्रन्थो मनसा प्रतिपन्न:-आश्रितो मोक्षो मया साध्य इति बुद्धि- विक्रमार्कसमयाद्यवनसमयं यावद् भारतदशादर्शक उपलमान् क्षपकणि प्रतिपद्याष्टविधकर्मग्रन्थि निर्जरयति-क्ष- भ्यते । ती०५५ कल्प। पयति । उत्त० २६ अ०।।
विविहपाण-विविधपान-न० । द्राक्षापानकादौ, प्रश्न. ५ विवित्तेसि(ण)-विविक्तैषिण-त्रि० । विविक्तं स्त्रीपशुपण्डका
संव० द्वार। दिविरहितं स्थानमेषितुं शीलमस्य । स्त्रीपशुपण्डकादिर
विविहप्पगार-विविधप्रकार-त्रि० । अनेकप्रकारेषु, पं० ३० हितस्थानसेवके. सूत्र०१०४०१ उ०। विविदिसा-विविदिषा-स्त्री । वेदितुमिच्छा विविदिया ।
४ द्वार। जिन्नासायाम् , पञ्चा०४ विद्य।
विविहवाणसंजुत-विविधवर्णसंयक्त-त्रि०ाविचित्राक्षरसंयोगे,
पो० ६ विष। विविद्धि-विवृद्धि-स्त्री० । उत्तरभाद्रपदनक्षत्राधिपती देवे,
विविहवत्थ मल्लधारि-( ण् )-विविधवस्त्रमाल्यधारिन-त्रिका स्था।
विविधानि शुभतराणि वस्त्राणि माल्यानि च धारयन्तीत्येदो वित्रिद्धी । ( सूत्र०६०+)। स्था० २ ठा० ३ उ०।
वंशीलाः विविधवनमाल्यधारिणः । अनेकविधवस्त्रमाल्यविविह-विविध-त्रि० । अनेकप्रकारे, चं० प्र० १८ पाहु० ।
धारकेषु, जी०४ प्रति०२ उ०। आचा। सूत्र.1 नि० चू। दश। प्रश्न । पं० चू० । विविहवित्थराणुगम-विविधविस्तरानुगम-पुं०। विविधश्चारा० । स० । नानाप्रकारे, प्राचा० १७० २ ० ३ उ० ।।
सौ सत्पदनरूपणाधनेकानुयोगद्वाराश्रितत्वेन विस्तरानुगजं.। विचित्रे, प्रा. म०१ अ० । रा० । “ विविहतारारू
मः । विस्तारानुगमनीयानेकजीवादितत्त्वानां विस्तरप्रतिपावोचिया" विविधैस्तारारूपैस्तारिकारूपैरुपवितानि तोर
। दने , स० १३७ सम०। णेपु हि शोभार्थ तारिका निबध्यन्ते इति प्रतीतम् । जी०
विविहवस-विविधवेश-पुं० । विविधवेश्याजने, औ०। ३ प्रति०४ अधिः । “ विविहदेसनेवस्थगहिययेसे " विविधैर्देशनेपथ्यैर्गृहीतो वेपो यैस्ते विविधदेशनेपथ्य- विविहसत्त-विविधसत्त्व--पुं० । विविधा बहुप्रकारा वर्णागृहीतवेषाः । जी०३ प्रति०४ अधि०।"विविहफलहरस- दिभेदात् सत्त्वा येषामनन्तकायिकवनस्पतिभेदानां ते तथा। गणामियचित्तडाले, " विविधफलमरेण सन्नामितान्यवन- अनेकविधसत्त्वेषु, भ०७ श०३ उ०। 'अणतजीवा विवितीकृतानि चित्राणि विविधानि डालानि शाखा यस्य स | हसत्ता ।' भ०७श०३ उ०। तथा । पञ्चा० १६ विव०।' विविहमुतंतरोवियं ' विवि
विविहसत्थ-विविधशस्त्र-न। स्वकायपरकायभेदेषु शस्त्रेषु. धा विविधविच्छित्तिकलिता मुक्का-मुक्काफलानि अन्तरेति
प्रश्न० १ आश्र० द्वार। अन्तराशब्दो गृहीतवीप्सोऽपि सामर्थ्याद् वीप्सां गमयति अन्तरा' आरोवियाग्रारोपितानि यत्र तानि तथा । विवेगे-विवेक-पुं० । विवेचन विवेकः। 'विचिर' पृथग्भावे । जी. ३ प्रति०४ अधिः । 'विविवाहिसयसमिकेयं ' इह श्रोघ० । परित्यागे, प्राचा०१ श्रु०८ अ०१ उ०। व्य० । संनिकेत स्थानम् । भ०६ श० ३३ उ० ।
सूत्र शिवेकस्त्यागः । स्था०१ ठा० । स्वजनसुवर्णादित्या
गे, आ० म०१ अ०। संसक्तानपानोपकरणशय्यादिविविविहकरणबुद्धि-विविधकरणबुद्धि-त्रि०। विविधचिकीर्षों,
षये त्यागे , ध० ३ अधि० । अशुद्धभक्लादिविवेचने, ग०१ प्रश्न०५ श्राश्र० द्वार।
अधिक । भ० । अनेषणीयभक्कादित्यागे, । पञ्चा० १६ विविहगर--विविधकर--पुं० । ३६ ऋषभदेवपुत्रे, कल्प० १
विव० । कायोत्सर्गाऽभिधाने, आव० ५ अ०। ('दव्वाअधि०७ क्षण।
इओ विवेगो०-(३६६) इत्यादिपिण्डनियुक्तिगाथया विवेविविहगुणतवोरय-विविधगुणतपोरत-त्रि० । अनशनाद्यपेक्ष-| कव्याख्या — उग्गम' शब्दे द्वितीयभागे ६६४ पृष्ठे कृता ।)
३ उ० । पाहावत्थराणुगम-नि
म०१ अ० । रा
वोचिया,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org