________________
(१२५८) विवित्तचरिया अभिधानराजेन्द्रः।
विवित्तसपणा असंक्तिः समं वसेदित्युक्तमत्र विशेषमाह-कालदोषाद् त्मा कचिन्मनाक संवेगापन्नः ?, किं वाऽहमोघत एव न यदि लभेत-न यदि कथंचिद् प्राप्नुयात् नि- स्वलितं न विवजयामि, इत्येवं सम्यगनुपश्यन् अनेनैव पुणे-संयमानुष्ठानकुशलं सहाय-परलोकसाधनद्वितीयं. प्रकारेण स्खलितं ज्ञात्वा सम्यग-अागमोक्नेन विधिना भूकिंविशिष्टमित्याह-गुणाधिकं वा-ज्ञानादिगुणोत्कटं वा , यः पश्येत् अनागतं न प्रतिबन्धं कुर्यात्-श्रागामिकालगुणतः समं घा, तृतीयार्थे पश्चमी गुणस्तुल्यं वा , विषयं नासंयमप्रतिवन्धं करोतीति सूत्रार्थः ॥ १३॥ कवाशब्दाद्धीनपि जात्यकाश्चनकल्पं विनीतं वा । ततः थमित्याह-यत्रैव पश्येत्-यत्रैव पश्यत्युक्तवत्पगत्मदर्शकिमित्याह-एकोऽपि संहननादियुक्तः पापानि-पापकार- नद्वारण क्वचित्-संयमस्थानावसरे धर्मोपधिप्रत्युपेक्षणादौ णान्यसदनुष्ठानानि विवजयन् -विविधमनकैः प्रकारैः सू- दुष्प्रयुक्तं-- दुर्व्यवस्थितमात्मानमिति गम्यते, केनेत्याहप्रोक्नः परिहरन् विहरेदुचितविहारेण कामेषु-इच्छाका- कायेन वाचा, तथा मानसेनेति, मन एव मानसं: करणमादिषु असज्यमानः-सङ्गमगच्छन्नेकोऽपि विहरेत् , न तु | त्रयेणत्यर्थः । तत्रैव-तस्मिन्नेव संयमस्थानावसरे धीरो-बु. पावस्थादिपापमित्रसहं कुर्यात् , तस्य दुष्टत्वात्। तथा | द्धिमान् प्रतिसंहरेत्-प्रतिसंहरति य श्रात्मानं; सम्यग् वान्यैरप्युक्तम
विधि प्रतिपद्यत इत्यर्थः । निदर्शनमाह-पाकीणों जवादि"वरं विहर्तुं सह पन्नगर्भवे-च्छठात्मभिर्वा रिपुभिःसहोषितुम् । भिर्गुणः, जात्योऽश्व इति गम्यते असाधारणविशेषणात् । अधर्मयुक्तश्चपलैरपण्डितै-न पापमित्रैः सह वर्तितुं क्षमम् ।। तश्चेदम्--क्षिप्रमिव खलिन-शीघ्र कविकामिय, यथा जाइहैव हन्युभुजगा हिरोपिताः,धृतासयश्छिद्मवेक्ष्य चारयः। त्योऽश्वो नियमितगमननिमित्तं शीघ्र खलिनं प्रतिपद्यते, असत्प्रवृत्तेन जनेन संगतः, परत्र चैवह च हन्यते जनः ॥२॥ एवं यो दुष्प्रयोगन्यांगन खलिनकल्पं सम्यग् विधिम् , तथा
एतावतांऽशन दृष्टान्त इति सूत्रार्थः ॥ १४ ॥ यः पूर्वरात्रपरलोकविरुद्धानि , कुर्वाणं दूरतस्त्यजेत् ।
त्यधिकारोपसंहागयाह-- यस्य साधाः ईदृशाः--स्वहिताआत्मानं योऽभिसंधत्ते, सोऽन्यस्मै स्यात्कथं हितः? ॥३॥ | लोचनप्रवृत्तिरूपा योगा--मनोवाक्कायव्यापारा जितन्द्रितथा
यस्य--वशीकृतस्पर्शनादीन्द्रियकलापस्य धृतिमत:--संब्रह्महत्या सुरापानं , स्तेयं गुर्वङ्गनागमः।
यमे सधृतिकस्य सत्पुरुषस्य-प्रमादजयान्महापुरुषमहान्ति पानकान्याहु-रेभिश्च सह संगमम् ॥ ४॥"
स्य नित्यं-सर्वकालं सामायिकप्रतिपत्तेरारभ्याऽमरइत्यलं प्रसझेनेति सूत्रार्थः ॥ १०॥ विहारकालमानमाह
णान्तम् ' तमाहुलों के प्रतिवुद्ध जीविनं ' तमेवंभूतं संवत्सरं वापि-अत्र संवत्सरशब्देन वर्षासु चातुर्मासिको |
साधुमाहुः-अभिदधति विद्वांसः लोके-प्राणिसंघाते पयेष्ठावग्रह उच्यते । तमपि , अपिशब्दान्मासमपि , परं प्र-|
प्रतिबुद्धजीविनं-प्रमादनिद्रागहतजीवनशील, स-एवंगुणमाण-वर्षाऋतुबद्धयोरुकृष्टमेकत्र निवासकालमानमेतत् ,
युक्तः सन् जीवति संयमजीवितेन कुशलाभिसंधिभाद्वितीयं च वर्षम्-चशब्दस्य व्यवहित उपन्यासः, द्वि
वात् सर्वथा संयमप्रधानेन जीवितेनेति सूत्रार्थः ॥ १५ ॥ तीय वर्षे वर्षासु-चशब्दान्मासं च ऋतुबद्धे न तत्र-क्षेत्रे |
दश०२ चू। यसेत् , यत्रको वकल्पो मासकल्पश्च कृतः , अपि तु विवित्तजीवि (या)-विविक्रजीविन-त्रि० । विविक्त नापसनदोषाद् द्वितीयं तृतीयं च परिहत्य वपादिकालं तत- शुपण्डकसमन्वितशय्या दर्गहतमसंक्लिष्ट जीवितुं शीलमस्तत्र वसदित्यर्थः , सर्वथा । किं बहुना ? , सर्वत्रैव सूत्र- स्थति विविक्तजीवी। स्यादि संसक्तासनादिवर्जनतो जीवनस्य मार्गेण चरेद्भिक्षुः-आगमादेशेन वर्त्ततेति भावः । त. शील, भ. ६ श० ३३ उ०। त्रापि नौघत एव यथा श्रुतग्राही स्यात् अपि तु सूत्रस्य अर्थः- पूर्वापराविरोधितन्त्रयुक्तिघटितः पारमार्थिकोत्सर्गा
विवित्तमउअ-विचिक्नमृदक-त्रि०। दोपवियुक्त, लोकान्तरापवादगर्भो यथा श्राज्ञापयति-नियुङ्क्ते तथा वर्तेत , ना
संकीर्णे वा कोमल, “ विवित्तमउपाहि सयणासणेहिं " न्यथा । यथेहापवादतो नित्यवासेऽपि वसताघेव प्रतिमा
भ० ६ श० ३४ उ। सादि साधूनां संस्तारगोचरादिपरिवर्तेन, नान्यथा, शुद्धा- विवित्तवासवसहि-विविक्तनासवसति-स्त्री० । विविक्तानांपवादायोगादित्येवं वन्दनकप्रतिक्रमणाविनाप तदर्थ प्रत्यु- निर्दोषाणां वासो-निवामो यस्यां, सा चासी वसतिः । निपेक्षणेनानुष्ठानेन वत्तेत , न तु तथाविधलोकोयां तं परि- दर्दोषजनावाले, प्रश्न. ३ सब० द्वार । तदन्यसाधुभी रहित्यजेत् , तदाशातनाप्रसङ्गादिति सूत्रार्थः ॥ विवि- | तायां वसतौ च । दश०८ अ०। क्लचर्यावतोऽसीदनगुणोपायमाह-यः साधुः पूर्वरात्रापर- विवित्तसयणासणसेवणया-विविनशयनासनसेवनता-स्त्री। रात्रकाले . रात्रौः प्रथमचग्मयोः प्रहयोरित्यर्थः , संप्रेक्षते
विधिनानि रुयाद्यसंसक्तानि यानि शयनासनानि उपलक्षसूत्रोपयोगनीत्या श्रात्मानं कर्मभूतमात्मनैव करणभूतेन ।
गत्यादुपाश्रयश्च तेषां या सेवनता सा तथा। भ०१७ श०३ कथमित्याह---के मे कृताित-छान्दसत्वात्तृतीयाथें
उ० । स्त्रीपशुपण्डकादिरहितशयनासनानामासेवनायाम् , षष्ठी । किं मया कृतं शक्यनुरूपंतपश्चरणादियोगस्य ?. किं
उत्त० २६ अ०। च मम कृत्यशेष--कर्तव्यशेषमुचितम् ?. किं शक्यं वयाऽ
तत्फलमाहवस्थानुरूपं वेयावृत्त्यादि न समाचगाम न करोमिः, नदकरणे हि तत्कालनाश इति सूत्रार्थः ॥ १२॥ तथा- किं मम
विविच सयणासणसेवणयाए णं भंते ! जीवे किं जम्मलितं पर:- स्वपनगरपान तत्तण पश्यति ? किं ना। यह १, विवित्तसयणासणसेवणयाए णं चरित्तगुर्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org