________________
विवित्तचरिया
( १२४८) श्रभिधानराजेन्द्रः |
वेलां समुद्र इव लङ्घयितुं समर्थः ॥ ३ ॥
इत्यवं प्रसङ्गेनेति सूत्रार्थः ॥ २ ॥ श्रधिकृतमेव स्पष्टयन्नाइ- अनुस्रोतः सुखो लोकः - उदकनिम्नाभिसर्पणवत् प्रवृस्याऽनुकूलविषयादिसुखो लोकः कर्मगुरुत्वात्, प्रतिस्रोत एव तस्माद्विपरीतः श्रश्रवः - इन्द्रियजयादिरूपः परमार्थपेशलः कायवाङ्मनोव्यापारः श्राश्रमो वा - व्रतग्रहणा दिरूपः सुविहितानां - साधूनाम् उभयफलमाह - श्रनुस्रोतः संसारः - शब्दादिविषयानुकूल्यं संसार एव, कारणे कार्योपचारात्, यथा-विषं- मृत्युः, दधि-त्रपुषी, प्रत्यक्षो - ज्वरः, प्रतिस्रोतः- उक्तलक्षणः, तस्येति पञ्चम्यर्थे षष्ठी 'सुपां सुपो भवन्ती'ति वचनात् तस्मात् संसाराद् उत्तारः- उत्तरणमुत्तारः, हेतौ फलोपचारात् यथाऽऽयुघृतं तण्डुलान्वर्षति पर्जन्य इति सूत्रार्थः ॥ ३ ॥ यस्मादेतदेवमनन्तरोदितं तस्मात् श्राचारपराक्रमेणेति - श्राचारे- ज्ञानादौ प्रवृत्तिबलं यस्य स तथाविध इति, गमकत्वाद्बहुव्रीहिः तेनैवंभूतेन साधुना 'संवरसमाधिबहुलेने' ति संबरे - इन्द्रि यादिविषये समाधिः - श्रनाकुलत्वं बहुलं - प्रभूतं यस्य स इति समासः पूर्ववत् तेनैवंविधेन सता प्रतिपाताय विशुद्धये च किमित्याह-चर्या भिक्षुभावसाधनी बाह्यानियतवासादिरूपा गुणाश्च - मूलगुणोत्तरगुणरूपाः नियमाश्व - उत्तरगुणानामेव पिण्डविशुद्ध्यादीनां स्वकालासेवननियोगाः भवन्ति साधूनां द्रष्टव्या इत्येते चर्यादयः साधूनां द्रष्टव्या भवन्ति, सम्यग्ज्ञानासेवनप्ररूपणा रूपेणेति सूत्रार्थः ॥ ४ ॥ दश० २ चू० ।
पराक्रमः
गि(हिणो) हीण वेत्रावडियं न कुजा, ऽभिवायं वंदणपूणं वा । अकिलिट्ठेहि समं वसिज्जा,
मुखी चरित्तस्स जो न हाणी ॥ ६ ॥ इयं साधूनां विहारचर्येति सूत्रस्पर्शनमाददवे सरीरभवित्र, भावेण य संजय इहं तस्स | उगहिया पग्गहिया, विहारचरिया मुअव्वा ॥ ३६८ ॥ साधूनां विहारचर्याऽधिकृतेति साधुरुच्यते, स च द्रव्यतो, भावतश्च । तत्र 'द्रव्य' इति द्वारपरामर्शः, 'शरीरभव्य' इति मध्यमभेदत्वा दागमनो श्रागमशशरीरभव्यशरीरतद्वयतिरिक्तद्रव्यसाधूपलक्षणमेतत्, 'भावेन चेति' द्वारपरामर्शः स एव 'संयत' इति संयतगुणसंवेदको भावसाधुः । इद्द श्रध्ययने तस्य- भावसाधोः श्रवग्रद्दीता- उद्यानारामादिनिवासाद्यनियता प्रगृहीता-तत्रापि विशिष्टाभिग्रहरूपा उत्कुटुकासनादिविहारचर्या मन्तव्याबोद्धव्येति गाथार्थः ।
सा चेयमिति सूत्रस्पर्शेनाहअणि पइरिकं, अपायं सा मुआणि उंछं । प्पी कलहो, बिहारचरिया इसिपसत्था ॥ ३६६ ॥ व्याख्या सूत्रवदवसेया । श्रवयवक्रमस्तु गाथाभङ्गभयाद्, अर्थतस्तु सूत्रोपन्यासवद् द्रष्टव्य इति । 'विहारचर्या ऋषीयां प्रशस्ता' इत्युक्तं तद्विशेषोपदर्शनायाह-' श्राकीर्णामा
Jain Education International
विवित्तवरिया
नविवर्जना च 'विहारचर्या ऋषीणां प्रशस्ते' ति, तत्राकीर्णराजकुलसंखड्यादि श्रवमानं खपक्षपरपक्षप्राभूत्यजं लोकाबहुमानादि, अस्य विवर्जना, श्राकीर्णे - हस्तपादादिलूषणदोश्रात् श्रवमाने अलाभाऽऽ घाकर्मादिदोषादिति । तथा उत्सनदृष्टाहृतं प्राय उपलब्धमुपनीतम् ' उत्सन्नशब्दः प्रायो वृत्तौ वर्त्तते यथा-" देवा श्रसनं सायं वेयं वेति " किमेतदित्याह - भक्तपानम् श्रोदनारनालादि इदं चोत्सन्नदृष्टाहृतं यत्रोपयोगः शुद्धयति, त्रिगृहान्तरादाहृत इत्यर्थः, ' भिक्खग्गाही एग-त्थ कुणइ वीओ य दोसुमुवओोग " मिति वच नादित्येवंभूतमुत्सन्नं दृष्टाहृतं भक्लपानमृत्रीणां प्रशस्तमिति योगः । (दश०) उपदेशाधिकार एवाह- गृहिणो गृहस्थस्य वैयावृत्त्यं गृहिभावोपकाराय तत्कर्मस्वात्मनो व्यावृत्तभावं न कुर्यात् स्वपरोभयाश्रेयः समायोजनदोषात् तथा अभिवादनं - वाङ्नमस्काररूपं चन्दनं काय प्रणामलक्षणं पूजनं वा वस्त्रादिभिः समभ्यर्चनं वा गृहिणो न कुर्यात् उक्तदोषप्रसङ्गादेव तथैतद्दोषपरिहारायैवासंतिष्टैर्गृहिवैयावृत्त्याकरणसंक्लेशरहितैः साधुभिः समं वसेन्मुनिः चारित्रस्य - मूलगुणादिलक्षणस्य यतो-येभ्यः साधुभ्यः सकाशान हानिः संवासतस्तदक्षत्यानुमोदनादिनेत्यनागतविषयं चेदं सूत्रं प्रयनकाले संक्लिष्टसाध्वभावादिति सूत्रार्थः ॥ ६ ॥ ख या लभेजा निउणं सहायं, गुणाहि वा गुण समं वा । sarsa पावाइँ विवजयंतो,
1
विहरिज कामेसु असजमाणो ॥ १० ॥ संवच्चरं वाऽवि परं पमाणं,
वी च वासं न तहिं वसिजा । सुत्तस्स मग्गेण चरिज भिक्खू, सुत्तस्स त्यो जह आणवे ॥ ११ ॥ जो पुव्वरत्तावररत्तकाले,
संपेहए अप्पगमप्पगेणं । किं मे कडं किं च में किञ्चसेसं,
किं सकणिजं न समायरामि १ ।। १२ ।। किं मे परो पासइ किं च अप्पा,
किं वाऽहँ खलिश्रं न विवज्जयामि । इच्चैव सम्मं अणुपासमाणो,
अणायं नो पडिबंध कुजा ॥ १३ ॥ जत्थेव पासे कई दुष्पउत्तं,
कारण वाया श्रदु माणसेणं । तत्थेव धीरो पडिसाहरिजा,
इन खिष्पमिव क्खलीणं ॥ १४ ॥ जस्सेरिसा जोगजिइंदिअस्स,
मरिसस निच्चं । तमाहु लोए पडिबुद्धजीवी,
सो जीआई संजमजीविएणं ॥ १५ ॥
For Private Personal Use Only
www.jainelibrary.org