________________
(१२४७) विवाहपत्ति अभिधानराजेन्द्रः।
विवित्तपरिया मतिः-अबायो निश्चय इत्यर्थः बुद्धिः-ौत्पत्तिक्यादिचतुर्वि- अखुसोअपद्विअबदु-जसम्मि पडिसोअलद्धलक्लेख । घेति, अथवा-तमोरजोविध्वंसनानामिति पृथगेव पदं पाठा- पडिसोचमेव अप्पा, दायब्बो होउ कामेवं ॥२॥ न्तरेण सुदृष्टदीपभूतानामिति च, तथा 'छत्तीससहस्समणूण
अखुसोत्रहो लोबो,पडिसोश्रो पासवो सुविहिनावं याणं ' ति अन्यूनकानि पत्रिंशत् सहस्राणि येषां तानि तथा, इह मकारोऽन्यथा पदनिपातश्च प्राकृतत्वादनवद्य इति,
अणुसोत्रो संसारो, पडिसोश्रो तस्स उत्तारो ॥३॥ 'वागरणाण' ति ब्याक्रियन्ते प्रश्नान्तरमुत्तरतयाऽभिधीयन्ते तम्हा मायारपर-कमेख संवरसमाहिबहुले। निर्णायकेन यानि तानि व्याकरणानि तेषां दर्शनात्-प्र- चरित्रा गुखा अ नियमा,अ हुंति साहूब दद्वन्या ।।४। काशनादुपनिबन्धनादित्यर्थः । अथवा-तेषां दर्शनाः, उपदर्श- चूडां तु प्रवक्ष्यामि-चूडां-प्राग्व्यावर्णितशम्दार्थो तुश का इत्यर्थः । क इत्याह-'सुतत्थबहुविहप्पयारे' ति श्रुत- ब्दविशेषितां भावचूडां प्रवक्ष्यामीति-प्रकर्षणावसरप्राप्ता विषया-अर्थाः श्रुतार्थाः; अभिलाप्यार्थविशेषा इत्यर्थः, श्रुता भिधानलक्षणेन कथयामि, श्रुतं-केवलिभावितमिति वा आकर्णिता जिनसकाशे गणधरेण ये अर्थास्ते श्रुतार्थाः, इयं हि चूना श्रुत-श्रुतज्ञानं वर्तते, कारणे कार्योपचाअथवा-श्रुतमिति सूत्रम् , अर्था-नियुक्त्यादय इति श्रुतार्था- रात् , एता केवलिभाषितम्-अनन्तरमेव केवलिना प्ररू. स्ते च ते बहुविधप्रकाराश्चेति विग्रहः, श्रुतार्थानां वा बहवो पितमिति सफलं विशेषणम् । एवं च वृद्धवादः-कयाविधाः-प्रकारा इति विग्रहः। किमर्थ ते व्याख्यायन्ते?,इत्याह- चिदार्ययाऽसहिष्णुः कुरगडुकप्रायः संयतश्चातुर्मासिकादा शिष्यहितार्थाय-शिष्याणां हितमनर्थप्रतिघातार्थप्राप्तिरूपं त- बुपवासं कारितः, स तदाराधनया मृत एव । ऋषिधादेवार्थः प्रार्थ्यमानत्वात्तस्य तस्मै इति । किंभूतास्ते?,अता- तिकाऽहमित्युदिना सा तीर्थकरं पृच्छामीति गुणार्जिह-गुणहस्ता गुण एवार्थप्राप्त्यादिलक्षणो हस्त इव हस्तः प्र- तदेवतया नीता श्रीसीमन्धरस्वामिसमीपम् , पृटो भगवान धानावयवो येषां ते तथा ' वियाहस्से' त्यादि तु निगमना- अदुष्पचित्ताऽधातिकेत्यभिधाय भगवतेमां चूडां प्राहितेति न्तं सूत्रसिद्धं, नवरं शतमिहाध्ययनस्य संज्ञा चतुरशीतिः इदमेव विशेभ्यते-यच्छ्त्वेति-वच्छृत्वा--प्राकये सुपुपदसहस्राणि पदापति समवायापेक्षया द्विगुणताया | एयानां-कुशलानुबन्धिपुण्ययुक्तानां प्राणिनां धर्म-अचिइहानाश्रयणादन्यथा तद्विगुणत्वे द्वे लक्षे अष्टाशीतिः सह- न्त्यचिन्तामरिकल्पे चारित्रधर्मे उत्पद्यते मतिः--संजायते स्राणि च भवन्तीति । स०१४१ सम०।
भावतः भशा । अनेन चारित्रं--चारित्रवीज चोपजायत विवाहिय-विवाहित-त्रि० । संजातविवाहे, पा०म०१० इत्येतदुक्तं भवतीति सूत्रार्थः ॥१॥ एतद्धि प्रतिक्षासूत्रम् , स्था ।
इह चाध्ययने चर्यागुणा अभिधेयाः, तत्प्रवृत्ती मूलपादभ्रविविध-विपिन-न । बने, ध०२ अधि०।
तमिदमाह-मनुस्रोतःप्रस्थिते-नदीपूरप्रवाहपतितकाष्ट - विविखकम्म-विपिनकर्मन-न। चिन्नाछिन्नवनपत्रपुष्प
बद् विषयकुमार्गद्रन्यक्रियानुकल्येन प्रवृत्ते बहुजने तथा
विधाभ्यासात् प्रभूतलोके तथा प्रस्थानेनोदधिगामिनि , फलकन्दमूलतृणकाष्ठकम्बावंशादिविक्रये कणदलपेषणे, ब
किमित्याह-प्रतिस्रोतोलन्धलक्ष्येव द्रग्यतस्तस्यामेव नद्यां नकच्छादिकरणे च । विपिन-वनं तत्कर्म छिन्नाच्छिन्नव- कधिदेवतानियोगात्प्रतीपस्रोतःप्राप्तलक्ष्येण, भावतस्तु वि. नपत्रपुष्पफलकन्दमूलवणकाष्ठकम्बावंशादिविक्रयः कणदल- पयादिवैपरीत्वात्कञ्चिदचाप्तसंयमलक्ष्येण प्रतिस्रोत एवऐप बनकच्छादिकरणं च । यतः-"बिन्नाच्छिन्नबनपत्र- दुरपाकरणीयमप्यपाकृत्य विषयादिसंयमलयाभिमुखमेव प्रसूनफलविक्रयः । कणानां दलनोत्पेषा-दत्तिश्च वनजीविका आत्मा-जीवो दातन्यः-प्रवर्तवितव्यो भवितुकामेन--सं॥१॥” इति । अस्यां च वनस्पतेस्तदाश्रितत्रसादेश्च घात- सारसमुद्रपरिहारेण मुक्ततया भवितुकामेन साधुना. न. सम्भव इति दोषः २ । ध०२ अधिक।
पुद्रजनाचरितान्बुदाहरणीकृत्यासम्मानप्रवर्ण चेतोऽपिकविवित्त-विविक्त-त्रि०। स्त्रीपशुपण्डकविवर्जिते, सूत्र. १७० तन्वम् , अपि त्वागमैकप्रवलेनैव भवितव्यमिति । २१.२ उ०। स्यादिरहितोपाश्रये,उत्त०३२१०।श्राचा १०। प्रश्न । पृथग्भूते त्यक्ते, प्राचा०१७०८१०८ उ०।
"निमित्तमासाथ बदेव किसान रहस्यभूते, दशा०५ अ०। आ० म०। एकान्तसंबिग्ने, व्य.
स्वधर्ममार्ग विस्जन्ति वाहिताः । ४ उ०।
तपःश्रुतझानधनास्तु साधनो, विवित्तरिया-विविक्नचर्या-स्त्री०। पशुपण्डककुशीलवर्जि
न बान्ति कच्छे परमेऽपि बिक्रियाम् ॥९॥
तथाताजवद्याश्रयाश्रयणे, पञ्चा०१६ विव०।।
कपालमादाब विपन्नवाससा, अधुना विविक्तचर्या सा पुनरियम्
वरं हिषश्मसमृद्धिरीक्षिता । बारामजाणादिसु, थीपसुपंडगविनाजिरसु (ज) ठाणं ।। विहाय लज्जां न तु धर्माबेशसे, पसगादीण य गह, तह भणियं एसणिजाणं ॥१॥
सुरेन्द्रता (सा) थेऽपि समाहितं मनः ॥२॥ गया विविक्तचर्वा । दश.१०।
पापं समाचरतिपातलो जमन्यः, चूलिमे तु पवस्वामि, मुझं केवलिभातिनं।
प्राप्यापदं सवश्व बिमध्यबुद्धिः । जं सुमित्तु सुपुण्णा, धम्मे उप्पजए मई ॥१॥
प्रातात्ववेऽपि न तु माधुजनः स्वतं,
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only