________________
विवाहपण्पत्ति अभिधानराजेन्द्रः।
विवाहपत्ति अस्याः करणग्वाल्या, श्रुतिलेखनपूजनादिषु यथाईम् । खराई,अणंता गमा,अणंता पज्जवा,परित्ता तसा, अणं-- दायिकसुतमाणिक्यः, प्रेरितवानस्मदादिजनान् ॥ १४ ॥
ता थावरा सासया कडा णिबद्धा णिकाइया जिणपएएत्ता अष्टाविंशतियुक्त, वर्षसहने शतेन चाभ्यधिके।
भावा आपविजंति परमविजंति परूविज्जति निदंसिज्ज-- अणहिलपाटकनगरे, कृतेयमच्छुप्तधनिवसतौ ॥ १५ ॥ अष्टादशसहस्राणि, षट् शतान्यथ पोडश।
ति उवदंसिज्जंति । से एवं आया से एवं णाया एवं विइत्येव मानमेतस्थाः, श्लोकमानेन निश्चितम् ॥१६॥ एणाया एवं चरणकरणपरूवणया आपविज्जति । से ग्रन्थसंख्या (१८६१६) भ० टी०।।
नं वियाहे ॥५॥ (सू० १४०) विवाहपन्नतीए एकासीतिं महाजुम्ममया पएणत्ता। 'सेकिंतं वियाहे'इत्यादि,अथ केयं व्याख्या ?, व्याख्यायन्ते (सू०८१४)
प्रार्था यस्यां सा व्याख्या।' वियाहे' इति च पुंल्लिङ्गनिर्देशः
प्राकृतत्वात् , 'वियाहे णं' ति व्याख्यया व्याख्यायां वा स'विवाहपनसीर' त्ति न्यास्याप्राप्तौ एकाशीतिमहायुग्म
समया इत्यादीनि नव पदानि सूत्रकृतवर्णके व्याख्यातत्वाशतानि प्राप्तानि । इह च शतशब्देनाध्ययनान्युच्यन्ते,तानि
विद्द कराठ्यानि, 'वियाहे प' मित्यादि नानाविधैः सुरैः कृतवुग्मादिलक्षणराशिविशेषविचाररूपाणि, अत्रान्तराध्य
नरेन्द्रः राजर्षिभिश्च विविहसंसइय' त्ति विविधसंशयितैःबनसभाबानि तदबगमावगम्यानीति । स०८१ सम।
विविधसंशयवद्भिः पृष्टानि यानि तानि तथा तेषां नानाविविवाहपबत्तीएणं भगवतीए चउरासीई पयसहस्सा प- धसुरनरेन्द्रराजऋषिविविधसंशयितपृशनां व्याकरणानां दग्गे पछत्ता । (म० ८४+)
पत्रिंशत्सहस्राणां दर्शनात् श्रुतार्था व्याख्यायन्त इति
पूर्वापरेण वाक्यसम्बन्धः । पुनः किम्भूतानां च्याम्यास्याप्राप्त्वां-भगवत्यां चतुरशीतिः पदसहस्राणि पदा
करणानाम् ?, जिनेनेति भगवता महावीरेण 'वित्थरेण प्रेण-पदपरिमाणेन,इह च यत्रार्थोपलब्धिस्तत्पदं मतान्तरेण भासियाणं' विस्तरेण भणितानामित्यर्थः, पुनः किंभूतातु बादशपदसहस्रपरिमाणत्वादाचारस्य , एतद्विगुण- नाम् ?, 'दब्वे' त्यादि, द्रव्यगुणक्षेत्रकालपर्यवप्रदेशपरिणात्याच शेषाङ्गानां वास्याप्रति लक्ष अष्टाशीतिः सहमा- माऽवस्थायथाऽस्तिभावाऽनुगमनिक्षेपनयप्रमाणसुनिपुणोपणि पदानां भवन्तीति । तथा चतुरशीतिर्नागकुमारावासल- कमैर्विविधैः प्रकारैः प्रकटः प्रदर्शितो यैर्व्याकरणैस्तानि शामि, चतुश्चत्वारिंशतो दक्षिणायां,चत्वारिंशतश्चोतरायां तथा तेषां, तत्र द्रव्याणि--धर्मास्तिकायादीनि गुणा-माभाचादिति । स०८४ समः।
नवर्णादयः क्षेत्रमाकाशं कालः-समायादिः पर्यवाः-स्वपरविवाहप्रशप्तिविषयः
भेदभिन्ना धाः , अथवा-कालकृता अवस्था--नवपुरा
णादयः पर्यवा:--प्रदेशा निरंशावयवाः परिणामा-अवस्था - से किं तं विवाहे ?, वियाहे णं ससमया विहिज्जति |
तोऽवस्थान्तरगमनानि यथा-येन प्रकारेणास्तिभावःपरसमया विवाहिज्जति ससमयपरसमया विवाहिअंति । अस्तित्वं सत्ता यथास्तिभावं अनुगमः संहितादिव्याख्याजीवा विवाहिजंति अजीवा विवाहिजंति जीवाजी- नप्रकाररूपः उद्देशनिर्देशनिर्गमादिद्वारकलापात्मको वा निवा विवाहिजंति । लोगे विवाहिजई, अलोए विश्राहि
क्षेपो-नामस्थापनाद्रव्यभावैर्वस्तुनो न्यासः नयप्रमाणं नअई, लोगालोगे विवाहिजई । वियाहे णं नाणावि
या-नैगमादयः सप्त द्रव्यास्तिकपर्यायास्तिकभेदात् मानन·
यक्रियानयभेदानिश्चयव्यवहारभेदाद्वा द्वौ ते पव तावेव-- हसुरनरिंदरायरिसिविविहसंसइनपुच्छियाणं जिणेणं वि
वा प्रमाण वस्तुतस्वपरिच्छेदनं नयप्रमाण, तथा सुनिपरण:त्थरेण भासियामं दन्बगुलखेत्तकालपज्जवषदेसपरिणाम- सुसूक्ष्मः सुनिपुणो वा सुष्ठ निश्चितगुण उपक्रमः-श्रानु--- जहच्छिद्विअभावअनुगमनिस्खेवलयप्पमाणसुनिउणोवक्क- पूर्व्यादिः विविधप्रकारता चैषां भेदभरणनत एवोपदर्शिते-- मविविहप्पकारपगडपयासिवाणं लोगालोगपयासियाणं सं
ति । पुनः किंभूतानां व्याकरणानां, लोकालोको प्रकाशिती
येषु तानि तथा तेवां, तथा-'संसारसमुहरूंद उत्तरगममसारसमुद्दरुंदउत्तरणसमत्थाशं सुरवइसंचूजियाणं भवियज
त्थाण' ति संसारसमुद्रस्य रुन्दस्य-विस्तीर्णस्य उत्तरणेणपयहिययाभिनंदियाणं तमरयविद्धंसणाणं मुदिदीवभू- तारणे समर्थानामित्यर्थः , अत एव सुरपतिसम्पूजितानां यईहामतिबुद्धिवद्धणाणं छत्तीससहस्समणूणयाणं वागर- प्रच्छकनिर्णायकपूजनात् सनत्वेन श्लाघितत्वाद्वा. तथा 'भगाणं दंसणाओ खुयत्थबहुविहप्पगारा सीमहियथा य गु
विय जगण्यहिययाभिणदियाण' ति भव्यजनानां भव्यत्रा
गिना जा-लोको भन्यजनप्रजा भव्य जनपदो तम्या : गमहन्था,वियाहस्म णं परिना वायणा,संखेजा अणुप्रोग
स्तम्लाहमयश्चित्तैरभिनन्दितानामन दिनानानि. दारा, संखेजात्रो पडिवत्तीओ, संग्वा वेदा, ममता सि- सद, नया तमोरजसी-ज्ञानात काति-नाशलागा, संखेजायो निज्जुनो ।
iary समोरजाविध्वस
..
व तन सुष्टु १ अंगे एग सुयक्खंधे,एगे सारा अन्यायमा ५. पटाई,दस समुहेसगनह- लन्दा ११
सरहामांतवुद्धिव नरमाई पयसहभ्याई पक..
तीपभृतहा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org