________________
(१२४५) विवाहपएणत्ति अभिधानराजेन्द्रः।
विवाहपएपत्ति पेक्षया भावाभावाः , अथवा भावा-विधयः, अभावा-नि- मंझ पि देउ मेहं, बुहविबुहणमंसिया णिच्चं ॥१॥ षेधाः प्राकृतत्वाञ्चेत्थं निर्देशः, अनन्ताः-अपरिमाणाः अथ
सुयदेवयाएँ पणमिमोजिए पसाएण सिक्खियं गाणं । वा-भावाभावैर्विषयभूतैरनन्तानि भावाभावानन्तानि चतुरशीतिः शतसहस्राणि प्राप्तानि अत्र-प्रत्यक्ष पश्चमे इत्य
असं पवयणदेवी, संतिकरी तं नमंसामि ।। २॥ र्थः अङ्गे-प्रवचनपरमपुरुषावयव इति गाथार्थः ॥१॥ सुयदेवयाएँ जक्खो, कुंभघरो भसंति वेरोट्टा। अथान्त्यमङ्गलार्थ संघ
विजा य अंतहुंडी, देउ अविग्घं लिहंतस्स ॥३॥ समुद्ररूपकेण स्तुवन्नाह
इति श्री विवाहपन्नत्ती पंचम अंगं सम्मत्तं । भ० । तबनियमविणयवेलो, जयति सदा नाणविमलविपुलजलो। यदुक्तमादाविद साधुयोधैः, हेतुसतविपुलवेगो, संघसमुद्दो गुणविसालो ॥२॥
श्रीपञ्चमाङ्गोन्नतकुञ्जरोऽयम् । ' तवे ' त्यादि गाथा , तपोनियमविनया एव वेला
सुखादिगम्योऽस्त्विति पूर्वगुर्वी.
प्रारभ्यते वृत्तिवरत्रिकेयम् ॥१॥ जलवृद्धिरवसरवृद्धिसाधाद्यस्य स तथा जयति-जेतव्यजयेन विजयते सदा-सर्वदा ज्ञानमेव विमलं-निर्मलं
समर्थितं तत्पटुबुद्धिसाधु
साहायकात् केवलमत्र सन्तः । विपुलं-विस्तीर्ण जलं यस्य स तथा, अस्ति ( अस्ताघ )
सबुद्धिदाच्याऽपगुणान् खुनन्तु, त्वसाधर्म्यात्स तथा, हेतुशतानि-इष्टानिष्टार्थसाधननिराक
सुखग्रहा येन भवत्ययैषा ॥२॥ रणयोर्लिङ्गशतानि तान्येव विपुलो-महान् वेगः-कल्लोलावििदरयो यस्य विवक्षितार्थक्षेपसाधनसाधर्म्यात्स तथा
चान्द्रे कुले सद्धनकक्षकल्पे, संघसमुद्रः-जिनप्रवचनोदधिर्गाम्भीर्यसाधात् , अथवा
____ महाद्रुमो धर्मफलप्रदानात् । साधर्म्य साक्षादेवाह-गुणैः-गाम्भीर्यादिभिर्विशालो विस्ती
छायान्वितः शस्तविशालशास्त्रः, णस्तरहुत्वाद्यः स तथेति गाथार्थः ॥२॥
श्रीवर्द्धमानो मुनिनायकोऽभूत् ॥ ३॥
तत्पुष्पकल्पी विलसद्विहारणमो गोयमाईशं गणहराणं , णमो भगवईए वि
___ सद्गन्धसम्पूर्वदिशौ समन्तात् । वाहपन्नचीए, णमो दुवालसंगस्स गणिपिडगस्स ।। (कुसुम) बभूवतुः शिष्यवरावनीच“कुम्मसुसंठियचलणा , अमिलियकोरंटवेंटसंकासा ।
वृत्ती श्रुतवानपरागवन्तौ ॥४॥ सुयदेवया भगवई, मम मतितिमिरं पखासेउ ॥१॥"
एकस्तयोः सूरिवरो जिनेश्वरः,
ख्यातस्तथाऽन्यो भुवि बुद्धिसागरः । परमत्तीए आयिमाणं अट्ठएहं सयामं दो दो उद्देसगा उ
तयोविनयेन विवुद्धिनाऽप्यलं, दिसिज्जति खवरं चउत्थे सए पढमदिवसे अट्ठ विति
वृत्तिः कृतैषाऽभयदेवरिया ॥५॥ यदिवसे दो उद्देसगा उद्दिसिज्जंति, सवरं खवमाओ स- तयोरेव विनेयानां, तत्पदं चानुकुर्वताम् । तामओ पारदं जावइयं जावइयं तावइयं तावइयं एकदि- श्रीमतां जिनचन्द्राख्य-सत्प्रभूखां नियोगतः॥६॥ बसेसं उद्दिसिज्जंति, उक्कोसेमं सतं पि एगदिवसेखं म
श्रीमजिनेश्वराचार्य-शिष्याणां गुखशालिनाम् ।
जिनमद्रमुनीन्द्राखा-मस्माकं चाझिसेविनः ॥७॥ ज्झिमेखं दोहिं दिवसेहिं सतं, जहालेखं तिहिं दिवसेहि
यशश्चन्द्रगखेर्गाद-साहाय्यात्सिद्धिमागता। सतं एवं०जाव वीसतिमं सतं, खबरं गोसालो एगदिवसेसं परित्यक्तान्यकृत्यस्य , मुक्तायुक्तविवेकिनः॥॥ युग्मम् । उद्दिसिज्जंति । जदि ठिओ एगेण चेव आयंबिलेख शास्त्रार्थनिख्यसुसौरभलम्पटस्य,
विद्वन्मघुवतगणस्य सदैव सेव्यः । अखुलजिहिति । अह ल ठितो आयंबिलेख छढेसं अ
श्रीनिर्वृतास्यकुलसन्नदपकल्पः , पुसवति, एक्कचीसवावीसतेवीसइमाई सताई एक्कदि
श्रीद्रोणसरिरनवद्ययशःपरागः ॥६॥ वसेसं उद्दिसिज्जंति, चउचीसतिम सयं दोहिं दिवसेहिं छ शोधितवान् वृत्तिमिमां, छ उद्देसगा, पंचवीसतिमं सयं दोहिं दिवसेहिं छछ उ
युलो विदुषां महासमूहेन ।
शास्त्रार्थनिष्कनिकषखद्देमगा, बंधिसयाइ अट्ठसयाई एगेसं दिवसेशं सेढिसयाई
कषपट्टककल्पबुद्धीनाम् ॥ १०॥ वारस, एगेलं एगिदियमहाजुम्मसयाई वारस, एगेखं एवं विशोधिता तावदियं सुधीमिदियाखं वारम, तेइंदियाखं वारस, चरिंदियाखं वारस,
स्तथापि दोषाः किल सम्भवन्ति ।
मन्मोहतस्तांश्च विहाय सङ्गिएगेख असषिपंचिंदिया वारस, सस्थिपंचिदियमहाजुम्म
स्तब्राहमाप्तामिमतं यदस्याम् ॥ ११ ॥ सयाई एकवीसं एगदिवसेख उद्दिसिज्बंति, रासीजुम्मसतं
यदवातं मया पुण्य, वृत्ताविह शुभाशयात् । एमदिवसेसं उद्दिसिज्जति । (सू०८६६)।
मोहाद्वृत्तिजमन्यञ्च, तेनागो मे विशुध्यतात् ॥ १२॥ मना बियसियमरविंदकरा, नासियतिमिरा सुयाहिबा देवी।। अन्यकृता देवेमा गाथा इति । प्रतीयते-२-मन्थलेखनकर्तृकृतानि ।
३१२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org