________________
(१२४४) विवाहपरवति अभिधानराजेन्द्रः।
विवाहपत्ति 'जीया य'त्यादि जीवा य'त्ति जीवाः प्रत्युदेशकं ब- १ उ० । “शतमेतद्भगवस्या , भगवत्या भावितं मया चक्रव्यतायाः स्थानम् , ततो लेश्याः पाक्षिकाः ष्टयः वाण्याः । यदनुग्रहेण निरव-प्रहेण सदनुग्रहेण तथा प्रज्ञानं ज्ञानं संज्ञा घेदः कषाया योग उपयोगच बन्धव- ॥१॥" भ० ३१ श. २८ उ०।" एकत्रिंशे शते नारकम्यतास्थानम् , तदेवमेतान्येकादशाऽपि स्थानानीति माथा- काणामुत्पादोऽभिहितो द्वात्रिंशे तु तेषामेवोद्वर्तनोच्यते थः। भ० २६ श०१ उ०।" येषां गौरिव गौः सदर्भपयसां| इत्येवं संबद्धमष्टाविंशत्युद्देशकमानमिदं व्यास्यायते । भ. दात्री पवित्रात्मिका, सालारसुविग्रहा शुभपदक्षेपा सुब- ३२ श०१ उ० । “व्याख्याते प्राक्शते व्याख्या, कृतैवास्य ोन्विता । निर्गत्यास्य ब्रहाणाद् बुधसभाप्रामाजिरं राज-| समत्वतः । एकत्र तोयचन्द्रे हि, दृष्टे रष्टाः परेऽपि ते ॥१॥" येत् , ये चास्यां विवृतौ निमित्तमभवनन्दन्तु ते सूरयः॥१॥" म० ३२ श० २८ उ० । द्वात्रिंशे शते नारकोद्वर्तनोका नारभ०२६ श० ११ उ०।
काश्चोवृत्ता एकेन्द्रियादिषु नोत्पद्यन्ते, के च ते इत्यस्याम्याल्यातं परविशं शतम् । अथ सप्तविंशमारभ्यते, अ. माशङ्कायां ते प्ररूपयितव्या भवन्ति, तेषु नैकेन्द्रियास्तावस्थ चायमभिसंबन्धः अनन्तरशते जीवस्य कर्मबन्धनक्रिया- प्ररूपणीया इत्येकेन्द्रियप्ररूपणपरं प्रयस्त्रिंशं शतं द्वादशाभूतादिकालविशेषेणोक्ता, सप्तविंशशते तु जीवस्य तथावि- वान्तरशतोपेतं व्याख्यायते । भ० ३३ श० १ उ०।"व्यास्येभैव कर्मकरणक्रियोच्यत इत्येवं सम्बद्धस्यास्येदमादिसूत्रम्- यमिह स्तोकं, स्तोका व्याख्या तदस्य विहितेयम् । न योजीवे णं भंते ! पण कम्मं किं करिंसु करेंति करिस्सं
दनमात्राया-मतिमात्र व्यञ्जन युक्तम् ॥१॥"भ०३३।०६ उ० । ति ११, करिंसु करेंति ण करिस्संति २१, करिंसु ण
प्रयस्त्रिंशशते एकेन्द्रियाः प्ररूपिताश्चतुर्विंशच्छतेऽपि भ
अयन्तरेण त एव प्ररुप्यन्ते । भ० ३४ २०१ उ०। "यद्गीर्दीकरिति करिस्संति ३१,करिंसु ण करेंति ण करिस्संति ४ ॥ पशिस्खेव खण्डिततमा गम्भीरगहोपम-प्रन्थार्थप्रचयप्रकागोयमा! अत्थेगइए करेंसु करेंति करिस्संति१. प्रत्येगइए शनपरा सदृष्टिमोदावहा । तेषां शप्तिविनिर्जितामरगुरुप्रसाकरिंसु करिति ण करिस्संति २, भत्थेगइए करिमु न
श्रियां श्रेयसां , सूरीणामनुभावतः शतमिदं व्याख्यातमेवं करेंति करिस्संति ३, अत्थेगइए करिंसु ण करेंति णक
मया ॥१॥"भ० ३४ श०६ उ०। चतुर्तिशशते एकेन्द्रि
याः श्रेणिप्रक्रमेण प्रायः प्ररूपिताः,पञ्चत्रिशे तु त एव रारिस्संति ४ । भ० २७ श०१ उ०। (सू०८१८४)
शिप्रक्रमेण प्ररुप्यन्ते । भ० ३५ श०१ उ० । “व्यास्या श"व्याख्यातशतसमानं, शतमिदमित्यस्य नो कृता विवृतिः। तस्यास्य कृता सकट, टीकाऽल्पिका येन नचास्ति चएसमाने मागें, किं कुरुतादर्शकस्तस्य ?॥१॥" भ० २७ सिंः । मन्देकनेत्रो वत पश्यताद्वा, रश्यान्यकष्ट कथमुपतो२०११ उ०।
ऽपि ॥१॥" भ० ३५ श. १२ उ० । पञ्चत्रिंशे शते सव्याख्यातं कर्मवक्तव्यतानुगतं सप्तविंशं शतम्।अथ क्रमाया.
स्यापदैरेकेन्द्रियाः प्ररूपिताः षट्त्रिंशे तु तैरेव द्वीन्द्रियाः तं तथाविधमेवाष्टविश व्याख्यायते,तत्र चैकादशोदेशका जी
प्ररूप्यन्ते । भ० ३६ श०१ उ०। पायेकादशद्वारानुगतपापकमादि दण्डकनवकोपेता भव
सव्वाए भगवईए अद्वतीसं सतं सया १३८ । उद्देसन्ति चाद्योद्देशकस्येदमादिसूत्रम्
गायं १६२५ भ० ४१ श०। जीवा सं भंते ! पावं कम्मं कहिं समजिमिंस , कहिं
आधानि द्वात्रिंशच्छतान्यविद्यमानावान्तरशतानि ३२त्रयसमायरिंसु ?, गोयमा ! सव्वे वि ताव तिरिक्खजोशिएस खिशादिषु तु सप्तसु प्रत्येकमवान्तरशतानि द्वादश ८४, होजा॥१॥भ०२८ श०१ उ०।
चत्वारिंशे त्वेकविंशतिः, २१ एकचत्वारिंशे तु नास्त्यवान्त"इति चूर्णिवचनरचना-कुजिकयोद्घाटितं मयाऽप्येतत् ।
रशतम् । , एतेषां च सर्वेषां मीलनेऽष्टत्रिंशदधिकं शताना अष्टाविंशतितमशत-मन्दिरमनघं महापचयम् ॥१॥"भ.
शतं भवति । एवमुद्देशकपरिमालमपि सर्व शास्त्रमबलो२८ २०११ उ०।
क्यावसेयम् , तबैकोनविंशतिशतानि पञ्चविंशत्यधिकानि । व्याख्यातं पापकर्मादिवशम्यतानुगतमष्टाविंशं शतम् । अथ
"इह शतेषु कियत्स्वपि वृत्तिका, विहितवानहमस्मि सुशकमायातं तथाविधमेवैकोनत्रिशं व्याख्यायते, तत्र च तथै
हितः। विवृतिचूर्णिगिरां विरहाद्विहक, कथमशहमियर्त्यबैकादशोदेशका भवन्ति । म०२९ ० १ उ०। "अनुसत्य
थवा पथि। " एकचत्वारिंशं शतं वृत्तितः परिमया टीका, टीकय टिप्पिता प्रपटुनेव । अप्रकटपाटवोऽपि
समाप्तम् ॥ ४१.
अथ ममवत्या म्यास्वाप्राप्त्याः हि, पट्टयते पटुगमेनाटन् । १॥" म० २६० ११ उ०।
परिमासानिधित्सया माथामाहम्याल्यातमेकोनविंशं शतम् । अथ त्रिंशमारभ्यते-अस्व चायं पूर्वेद सहामिसम्बन्धः-प्राङ्गनशते कर्मप्रस्थापनाचादित्य
चुलसी य सयसहस्सा, पदास पवरवरखासदंसीहिं । जीवा विचारिता इह तु कर्मबन्धादिहेतुभूतवस्तुवादमा
मावाभावमचंता, पत्रचा एत्थमंगम्मि ॥१॥ शिख त एव विचार्यन्ते । म० ३०१०१ उ०।"यद्वाङ्म- 'चुलसी'त्यादि, चतुरशीतिःशतसहस्रासि पदानामत्राहामन्दरमन्यनेन, शालार्सवादुच्छलितान्यतुच्छम् । मा- | इति सम्बन्धः। पदानि च विशिसम्पदाक्यम्बानि, बाथरत्नानि ममापि हो, यातानि ते वृत्तिकृतो जयन्ति । | प्रवरायां वरं यज्वानं तेन पश्यन्तीत्येवंशीला येते प्रवरवर॥१॥" म०३०२०११ उ०। त्रिंशत्तमशते चत्वारि समवसर शानदर्शिनस्तैः देवतिमिरित्यर्थः प्रसानीति योमः । इदपायुकानीति चतुष्टयसाधाच्चतुर्युग्मवाकव्यतानुगतम- मस्व सूत्रस्थ स्वरूपमुरुमथार्थस्वरूपमाह-'भावामावमशर्षिशत्युदेशक्युमेकत्रिशं तं ज्यास्यायते । म ११० इंत' ति मावा-जीवादयः पदार्थः अमावाश्चत पदाम्या.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org