________________
( १२६२ ) अभिधान राजेन्द्रः ।
वसु
9
"
कति
गुरपते जातम् पशीत्यधिकशनम् एकेन गुसितं तदेव भवतीति वचनात्। ततोऽभिजित द्वारिंशत् शुद्धा शे तिष्ठत्येकचत्वारिंशदधिकं शतम् १४१, ततोऽपि चतुस्त्रिंशदधिकेन शतेन श्रवणः शुद्धः शेषाः तिष्ठन्ति सप्त, आगतम् - श्रवणनक्षत्रमतिक्रम्य धनिष्ठानस्य वसुदेवासचतुखिशदधिकशतभागानवगाहा द्वितीय विषुवं प्रवर्तते इति तथा चतुर्थे विषुवं कस्मिन्नन्द्रनक्षत्रे भवतीति जिज्ञा सायां त्रैराशिकम् यदि दशभिवैिः सप्तपन्निक्षत्रपर्याया लभ्यन्ते ततः सप्तभिर्विषुवद्विभागैः पर्याया लपले राशित्रयस्थापना - १०-६७-७, अत्रान्त्येन राशिना सप्तकलक्षणेन भागो हियते मध्यमस्य राशेगुणने जातानि चत्वारि शतानि एकोनसप्रत्यधिकानि ४६६, तेषां विंशत्या भागो हियते लग्धास्त्रयोविंशतिः पर्यायाः, शेषा उद्वरिता नव नागुक्तयुक्त्या 5. शीत्यधिकेन शतेन गुरुयन्ते जातानि बोडस शतानि सम चत्वारिंशदधिकानि १६४० ततोऽभिजित दारि शत् सुजाः स्थितानि शेपालि पोडश शतानि पोतराणि १६०५ पचतुर्दशभिः शतैः चतुःसप्तत्यधिकः १७७४ मृगशिरः पर्यन्तान्येकादश नक्षत्राणि शुद्धानि स्थितं पथदेकत्रिंशदधिकं शतं १३१, ततोऽपि सप्तधा श्रार्द्रा शुडा. खिता शेषा चतुपागतम् अादीनि श्रा
पर्यन्तानि द्वादश नक्षत्रात पुनर्वसु नक्षत्रस्य चतुशिविभागानां चतुःपरिसंस्थानां चतुर्थ विषुव द्वर्त्तत इति । एवं सर्वाण्यपि विषुवनक्षत्राणि भावनीयानि । तत्संग्राहिका चेयं गाथारोहिणि वासव साई आदि अभि मित पिउ देवा । आमिति विवीसुदेवा, जमणा इह बिसुवरिक्खा॥६॥ इतीति श्रमूनि यथाक्रमं विषुवाणां नक्षत्राणि तद्यथा - प्रथमस्य विवस्य प्रवृत्तावादौ नक्षत्रं रोहिणी. द्वितीयस्य वासववसुदेवतोपलक्षितं प्रनिष्ठानक्षत्रं, तृतीयस्य स्वातिः, चतुर्थस्पाऽदितिदेवतोपलक्षितं पुनर्वसु नक्षत्रं पञ्चमस्थाभिवृद्धिदेयतोपलक्षितमुत्तराभाद्रपदस्य मित्रो मित्रदेवतोपलक्षमनुराधा नक्षत्रम् सप्तमस्य पितृदेवता-मया एमस्य अश्विनी, नवमस्य विष्वग्देवा-उत्तराषाढाः, दशमस्यार्यमा अर्यमदेवोपलक्षितमुत्तराफाल्गुनी नक्षत्रमिति । संप्रत्येतेष्वेव विषुवेषु सूर्यनक्षत्रं प्रतिपिपादिपुरादक्खि सूरो, पंच वि विसुवाणि वासुदेवेणं । जोएड उत्तरेणऽवि, आइयो आसदेवेयं ॥ १० ॥ दक्षिणायने वर्तमानः सूर्यः पञ्चापि विवास वासुदेवेनस्वामिनक्षत्रे योजयति, उत्तरेणाऽपि उत्तरस्यामपिदिशि
आदित्यः पञ्चाश्विदेवेन अश्वदेवोपलनवीन योजयति । किमुकं भवति पञ्चापि दक्षिणायनविषुवाणि स्वाति नक्षत्रेण सह योगे प्रवर्त्तन्ते, पञ्चापि चोत्तरायण विपुवाणि अश्विनी नक्षत्रेण योगे इति । तत्रेयं भावना - यदि दशभिर्विषुत्रैः पञ्च सूर्यपर्याय लभ्यन्ते ततोऽपनद्विभागरूपे प्रथमेव किं लभामहे ?, राशित्रयस्थापना - १०-५-१, अत्रान्त्येन राशिना एककलक्षणेन मध्यमस्य पञ्चकरूपस्य राशेर्गुणनाज्जाताः प
Jain Education International
विसुव
५
व आयराशिः विषुवरूपो विषुवं च प्रथममयनविभाग 'चैत्र, इति द्वाभ्यां गुण्यते जाता विंशतिः तया पूर्वराशेर्भागो हियते लम्धः एकः एते निपतनपरिमाणानयनार्थमष्टादशभिः शतैस्त्रिंशदधिकैः गुणयिष्याम इति गुणकाररारापपर्तना जातानि न शतानि पञ्चदशोत्तरास ६१५, तैरेको ऽनन्तरोक्तश्चतुर्थभागो गुण्यते, जातानि तान्येव नय शतानि पञ्चदशोत्तराणि तेभ्योऽपाशीत्या पुण्यः शुद स्थितानि च शतानि सप्तविंशत्यधिकानि २७ तेषां चतुखिंशदधिकेन तेन भागो हियते लम्धाः पट पचात् ति इति त्रयोविंशतिः आगतमपादीनि चित्रप नक्षत्राण्यतिक्रम्प स्वातिनक्षत्रस्य चतु
"
गानां विशतिभागानवगाह्य प्रथमं विषुवं सूर्यः प्रवर्त्तयति, यदा तृतीयविविषया चिन्ता क्रियते तदा तृतीयं वि बुवं पञ्चानामयनद्विभागानामतिक्रमे भवति तत एवं त्रैराशि के कर्म, दशभिर्थिवैः सूर्याया लभ्यन्ते ततः प
किं लभ्यते ? राशित्रयस्थापना १०-५-२ अत्रान्त्येन राशिना पञ्चकलक्षणेन मध्यमस्य पञ्चकरूपस्य राशेगुणना जाता पञ्चविंशतिः ततः पूर्ववदाचो राशियां गुण्यते जाता विंशतिः, तया भागो हियते, लब्धः एकः परिपूर्णः पर्यायः पश्वादेकश्चतुर्थभागोऽवतिष्ठते, ततः पूर्वक्रमेसात्रापि तृतीये विषुवे स्वामित्रलाभः । चमुत्प रिमान्यमानानि पञ्चापि दक्षिणायनचचाणि स्पातिन पलभ्यन्ते नान्यत्रेति संप्रत्युत्तरायाभावना क्रियते उत्तरायविषयाणि विवाहमूनि यथा-द्वितीयं चतुर्थ पष्ठमष्टमं दशमं च । द्वितीयं च विषुवं त्रयाणामनद्विभागानामन्ते भवति, चतुर्थ सप्तानां षष्ठमेकादशानामष्टमं पञ्चदशानां दशममेानविंशतेः तत्रेयं त्रैराशिक कर्म यदि दशभिर्विषुः पञ्चसूनया लभ्यन्ते ततखिम रविभागः किं लभामदे ? राशिचयस्थापना १०-५-३ अत्रान्त्येन राशिना त्रिकलक्षणेन मध्यमः पञ्च कलक्षणो राशिर्गुण्यते जाताः पञ्चदश, श्राद्यश्च दशकलक्षणो राशिः पूर्ववत् द्वाभ्यां गुण्यते जाता विंशतिस्तया भागो हियते लब्धास्वयश्चतुभांगास्तानष्टादशभिः शतैखिशयिष्याम इति तस्य गुणराशेरद्धेनापवर्त्तना, जातानि नव शतानि पदशोत्तराणि १४ तैरनन्तरोकाखणे गुरुयन्ते जातानि सप्तविंशतिशतानि पञ्चचत्वारिंशदधिकनि २७४५, तेभ्योशीत्या पुण्यः शुद्धः स्थितानि पश्चात् पविशतिशतानि सप्तपञ्चाशदधिकानि २६५७ नशतेन भागहर लग्धा एकोनविंशतिः शेोत्तरं शत
११९ जित्द्वाचत्वारिंशता शुद्धा, शेषा तिष्ठकोनसप्तति ६८ कोनविंशतिमध्या त्रयोदशभिरादीनि उत्तराषाढापर्यन्तानि नक्षत्राणि शुद्धानि श्रभिजिन्नक्षत्रं प्रागेव शोधितम्, ततः पञ्च नक्षत्राणि शुद्धानि, एकेन च
रेवती आगतमश्विनी नक्षत्रस्य चतुस्त्रिंशदधिकशतभागानामेकोनसप्ततिभागानवगाहा सूर्यो द्वितापविपूर्व प्रय ति तथा चिन्तायामे यदि - विषुवैः पञ्च सूर्यनक्षत्र पर्याया लभ्यन्ते ततः सप्तभिरयनद्विभागः किं लभ्यमिति ?, राशित्रयस्थापना १०-५-७, अत्रान्त्येन राशिना सप्तकल उन मध्यमराशेर्गुणने
For Private & Personal Use Only
www.jainelibrary.org