________________
विवाहपएणत्ति अभिधानराजेन्द्रः।
विवाहपरवत्ति शतमः । 'कुंडग्गामे ति ब्राह्मणकुण्डग्रामविषयत्रयस्त्रिंशत्त- रूपणार्थो दशम इति । भ० १२०१०। “गम्भीररूपस्य मः। 'पुरिसे'त्ति पुरुषाः पुरुष मन्तीत्यादिवशव्यतार्थश्चतुर्ति- महोदर्यत्, पोतः परम्पारमुपैति मज। गतावशक्तोऽपि निशत्तम इति । म०६ श०१ उ०। “अस्मन्मनोव्योमतलप्रचारि- जप्रकृत्या, कस्याप्यदृष्टस्य विजृम्भितं तत्॥१॥"म० १२ पः, श्रीपार्श्वसूर्यस्य विसर्पितेजसा । दुर्घष्यसंमोहतमोप- श०१० उ०। सारणा-द्विभक्तमेवं नवमं शतं मया ॥१॥" भर श० ३४ उ०।
व्याख्यातं द्वादशं तत्र चानेकधा जीवादयः पदार्था उकाव्याख्यातं नवमं शतम् । अथ दशमं व्याख्यायते-अस्यायम
स्त्रयोदशेऽपि त एव भङ्गयन्तरेणोच्यन्त इत्येवं सम्बभिसम्बन्धोऽनन्तरशते जीवादयोऽर्थाः प्रतिपादिता इहापि त एव प्रकारान्तरेण प्रतिपाद्यन्त इत्येवं सम्बन्धस्यास्योहे
द्वमिदं व्याख्यायते । तत्र पुनरियमुद्देशकसंग्रहगाथाशकार्थसंग्रहगाथेयम्
पुढवी देवमणंतर-पुढवी आहारमेव उववाए । दिसि संवुडमणगारे, आइडी सामहत्थि देवि सभा। भासा कम्मऽणगारे, केयाघडिया समुग्धाए ॥१॥ उत्तर अंतरदीवा, दसमम्मि सम्मि चोचीसा ॥१॥ 'पुढवी' इत्यादि, 'पुढवी' ति नरकपृथिवीविषयः प्रथमः ।
'देव' त्ति देवप्ररूपणार्थो द्वितीयः। 'अणंतर' त्ति अनन्त'दिसी' त्यादि 'दिसि' त्ति दिशमाश्रित्य प्रथम उद्देश
राहारा नारका इत्याद्यर्थप्रतिपादनपरस्तृतीयः । 'पुढधी' कः । 'संवुडमणगारे' त्ति संवृतानगारविषयो द्वितीयः ।।
ति पृथिवीगतवक्तव्यताप्रतिबद्धश्चतुर्थः । 'श्राहारे' सि 'आइहि,त्ति आत्मीया देवो देवी वा वासान्तराणि व्यतिकामेदित्याद्यर्थाभिधायकस्तृतीयः । 'सामहत्यित्ति श्या
नारकाद्याहारप्ररूपणार्थः पञ्चमः । ' उववाए' ति नारका
युपपातार्थः षष्ठः । 'भास' त्ति भाषार्थः सप्तमः । 'कम्म' महस्त्यभिधानश्रीमन्महावीरशिध्यप्रश्मप्रतिवद्धश्चतुर्थः । 'दे
त्ति कर्मप्रकृतिप्ररूपणार्थोऽष्टमः । 'अमगारे केयाघडिय' वित्ति । चमराद्यप्रमहिषीप्ररूपणार्थः पञ्चमः । 'सम' त्ति
त्ति अनगारो-भावितात्मा लब्धिसामर्थ्यात् 'केयाघडिय' सुधर्मसभाप्रतिपादनार्थः षष्ठः। 'उत्तरअंतरदीव' त्ति उत्तर
त्ति रज्जुबद्धघटिकाहस्तः सन् विहायसि वृजेदित्यार्थप्रस्यां दिशि ये अन्तरद्वीपास्तत्प्रतिपादनार्था अष्टाविंशतिरुहे.
तिपादनार्थो नवमः, 'समुग्घाए' त्ति समुद्घातप्रतिपादशका एवं चादितो दशमे शते चतुस्त्रिंशदुद्देशका भवन्तीति ।
नार्थों दशम इति । भ० १३ श० १ उ०। "प्रयोभ०१०श०१उ० "इति गुरुजनशिक्षापार्श्वनाथप्रसाद-प्रसृत
दशस्यास्य शतस्य वृत्तिः, कृता मया पूज्यपदसरपतत्रद्वन्द्वसामर्थ्यमाप्य । दशमशतविचारमाधराम्येs
प्रसादात् । नान्धकारे विहितोद्यमोऽपि, दीपं विना पश्यति धिरूढः, शकुनिशिशुरिवाहं तुच्छबोधानकोऽपि ॥१॥" भ०
वस्तुजातम्" ॥१॥ भ०१३ श०१० उ० । १००० ३४ उ०॥
व्याख्यातं विचित्रार्थ प्रयोदशतम् । अथ विचित्रार्थमेव व्याख्यातं दशमं शतम् । अथैकादशं व्याख्यायते,अस्य चा- क्रमायातं चतुर्दशमारम्यते , तत्र च दशोदेशकास्तत्र यमभिसम्बन्धः-अनन्तरशतस्याम्तेऽन्तरद्वीपा उक्नास्ते च सङ्ग्रहगाथा चेयम्वनस्पतिबहुला इति वनस्पतिविशेषप्रभृतिपदार्थस्वरूपप्रति
चर उम्माद सरीरे, पोग्गल अगिणी तहा किमाहारे । पादनायैकादशं शतं भवतीत्येवं सम्बद्धस्यास्योद्देशकार्थसंग्रहगाथा
संसिट्ठमंतरे खलु, अणगारे केवली चेव ॥१॥
'चर उम्मायसरीरे' त्यादि तत्र 'चर' त्ति सूचामात्रत्वादस्य उप्पल सालु पलासे, कुंभी नाली य पउम कनी य ।।
चरमशब्दोपलक्षितोपि चरमःप्रथम उद्देशकः। 'उम्माय' ति नलिण सिव लोग काला, लंभिय दस दो य एकारे॥१॥
उन्मादार्थाभिधायकत्वादुन्मादो द्वितीयः। सरीरे'त्ति शरीरयम. ११०१ उ०। (व्यास्या 'वणप्फर' शब्देऽस्मिन्नेव ब्दोपलक्षितत्वाच्छरीरस्तृतीयः।'पुग्गल'ति पुद्गलार्थाभिधाभागे गता।) “एकादशशतमेवं, व्याख्यातमबुद्धिनाऽपि यकत्वात् पुद्गलश्चतुर्थः। 'अगिणिति अग्निशब्दोपलक्षितत्वायन्मयका । हेतुस्तत्राणहिता, श्रीवाग्देवीप्रसादो वा ॥१॥" दग्निः पञ्चमः। 'किमाहारे' ति किमाहारा इत्येवंविधप्रश्नोभ० ११ २०१२ उ०।
पलक्षितत्वात्किमाहारः षष्ठः । 'ससिट्ट' त्ति "चिरसंसिटोसि व्याख्यातं विविधार्थमेकादशं शतम् । अथ तथाविधमेव
गोयम" ति इत्यत्र पदे यः संश्लिष्टशब्दस्तदुपलक्षितत्वा
संश्लिष्टोद्देशकः सप्तमः । 'अंतरे' ति पृथिवीनामन्तराभिबादशमारभ्यते तस्य चोद्देशकार्थाभिधानार्था गाथेयम्
धायकत्वादन्तरोद्देशकोऽएमः । 'अणगारे' ति अणगारेति संखे जयंति पुढवी, पोग्गल अइवाय राहु लोगे य। पूर्वपदत्वादनगारोहेशको नवमः । 'केवलि' त्ति केवलीति प्रनागे य देव माया, वारसमसए दसुद्देसा ॥१॥ थमपदत्वात्केवली दशमोद्देशक इति । भ०१४ श. १ उ०। 'संखे' इत्यादि, शाश्रमणोपासकविषयः प्रथम उद्देशकः ।
"चतुर्दशस्येह शतस्य वृत्ति-र्येषां प्रभावेण कृता मयैषा । 'जयंति' ति जयन्त्यभिधानश्राविकाविषयो द्वितीयः । 'पु- जयन्तु ते पूज्यजना जनाना, कल्याणसंसिद्धिपरस्वभावाः रवि 'त्ति रत्नप्रभापृथिवीविषयस्वतीयः। ' पुग्गल 'त्ति ॥१॥" भ०१४ श०१० उ०। पुद्रलविषयश्चतुर्थः । अहवाए' ति प्राणातिपातादिविषयः व्याख्यातं चतुर्दशं शतम् । अथ पञ्चदशममारभ्यते, तस्य चाय पञ्चमः । 'राहु' त्ति राहुवक्तव्यतार्थः षष्ठः । 'लोगे य'त्ति | पूर्वेण सहाभिसम्बन्धः-अनन्तरशते केवली रत्नप्रभादिकं वलोकविषयस्सप्तमः। नागे य'त्ति सर्पवाव्यतार्थोऽष्टमः। स्तु जानातीत्युक्तं तत्परिक्षानं चात्मसंबन्धि यथा भगवता श्री. 'देवति देवभेदविषयो नवमः।' भाय'ति आत्मभेदनि- मन्महावीरेण गौतमायाऽविर्भावितं गोशालकस्य स्त्रशिया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org