________________
(१२४२) विवाहपत्ति अभिधानराजेन्द्रः।
विवाहपरणत्ति भासस्य नरकादिगतिमधिकृत्य तथाऽनेनोच्यते इत्येवं संब- मारवक्तव्यतार्थस्त्रयोदशः । 'सुवरण' त्ति सुवर्णकुमारार्थान्धस्यास्येदमाविलम्
नुगतश्चतुर्दशः । 'विज्जु' ति विद्युत्कुमाराभिधायकः पश्चसमो सुयदेवपार भगवतीए।
दशः । 'वाउ 'त्ति वायुकुमारवक्तब्बतार्थः षोडशः। 'अ
ग्गि' ति अग्निकुमारवकन्यतार्थः सप्तदशः। 'सत्तरसे' ति " श्रीमन्महावीरजिनप्रभावा-द्रोशालकाहरुतिबद्तेषु ।।
सप्तदशशते एते उद्देशका भवन्ति । भ०१७ २०१७ उ० । समस्तपितु समापितेय, वृत्तिः शते पञ्चदशे मयेति ॥१॥" |
"शते सप्तदशे वृत्तिः , कृतेयं गुबनुमहात् । यदन्धो याति भ०१५ श०।
मार्गेण, सोऽनुभावोऽनुकर्षिणः॥१॥" भ०१७ श०१७ उन व्याख्यातं पशवशं शतं, तत्र वैकेन्द्रियादिषु गोशालकजी-| व्याख्यातं सप्तदशशतम्। श्रथावसायातमष्टादर्श व्याख्यायमस्थानेकपा जन्म मरणं बोक्कमितीहापि जीवस्य जन्म- ते, तस्य च ताबदादावेरेवमुद्देशकसंग्रहणी गाथामरणाचुज्यते,त्येवं सम्बद्धस्यास्येयमुरेशकाभिधानसूचिका
पदमे विसाहमायं-दिए । पासाइवाय असुरे य । गाथा
गुल केवलि अणगारे, भविए तह सोमिलारसे ॥१॥ अदिगरि जरा कम्मे, जावतियं गंगदत्त सुमिणे य ।
'पढमे' त्यादि, तत्र 'पढमें तिजीबादीनामर्धानां प्रथमाडउवभोग शोग बलिमो-हिदीव उदही दिसा थणिया॥१॥
प्रथमत्वादिविचारपरावण उद्देशकः प्रथम उच्यते, स चास्य 'अहिगरती' स्वादि 'अहिगरगि' ति अधिक्रियते-धि- प्रथमः। 'विसाह' ति विशाखा नगरी तदुपलक्षितो विबते कुट्टना लोहादि यस्यां साऽधिकरणी-लोहकाराद्य- शाखेति द्वितीयः । 'मागदिए य'तिमाकन्दीपुत्राभिधानापकरणविशेषः, तत्प्रतिपदार्थविशेषितार्थविषय उद्देश- ऽनगारोपलक्षितो मान्दिकस्तृतीयः। 'पाणाइवाय' ति कोऽधिकरएवेबोब्बते । स चात्र प्रथमः । 'जर'त्ति जरा- प्राणातिपातादिविषयः प्राणातिपातश्चतुर्थः। 'असुरे य' ति वर्णविषयत्वाबारेति द्वितीयः । 'कम्मे' ति कर्मप्रकृतिप्रभ- असुरादिवक्तव्यताप्रधानोऽसुरः पञ्चमः । 'गुल' ति गुलासिकाक्सियाकम्मेति तृतीयः । 'जावइयं ' ति 'जाव- चर्थविशेषस्वरूपनिरूपणपरो गुलः बहुः । केबलि' सि इथ' मित्यमेवमादिशब्देनोपलक्षितो 'जावइमिति' चतु- फेवल्यादिविषयः केवली सप्तमः । 'अणगारे' त्ति अनगाथः । गंगदत' ति 'गङ्गादत्तदेववक्तव्यताप्रतिबद्धत्वाद्ग- रादिविषयोऽनगारोऽष्टमः। 'भविय'ति भव्यद्रव्यनारवन एव पश्चमः। 'सुमिणेय'ति स्नमविषयत्वात्स्वप्न इ- कादिप्ररूपणार्थों भव्यो नवमः । 'सोमिल' ति सोमिलाति पहुः । 'उबनोग' ति उपयोगार्थप्रतिपादकत्यादुपयोग भिधानब्राह्मणवक्तव्यतोषलक्षितः सोमिलो दशमः। 'अटुएब सलमः। 'सोग' ति लोकलरूपाभिधायकत्याश्लोक ए. रसे' ति अदशशते एते उद्देशका इति । भ० १८०१ उ०। बामापलि' ति बलिसम्बन्धिपदार्थाभिधायकत्वालि
"अष्टादशशतवृत्ति-विहिता वृत्तानि वीक्ष्य वृत्तिकताम् । रेवा ' मोहि' तिअवधिज्ञानप्ररूपणार्थवादधिरेव
प्रारुतनरो घरष्ट, न कर्मक प्रभुर्मवति ॥१॥" भ० १८ बसनः । द्विीपकुमारबक्तब्यतार्थों दीप एकादशः।
श०१० उ०। 'उदहि'
सिमरविषयत्वादुदधिरेव द्वादशः । 'दिसि' विमारविषयत्वादिगेव त्रयोदशः। धणिय ' ति
व्यास्यातमष्टादशशतमथावसरायातमेकोनविंशतिरविषयत्वात्तनित एव चतुर्दश इति । भ०१६
तमं व्याख्वाबते, तत्र चादाचेवोद्देशक..." सम्यक् श्रुताचारविवर्जितोऽप्यह, यदप्र
सङ्ग्रहाव गाथाकोपारकरपाबिचारमाम् । अविनमेतां प्रतिपोडशं शतं, लेस्सा य गम्भ पुरवी, महासवा चरम दीन भवसाय । वाग्देवासासाबरमदा१" भ०१६ २०१४ उ०। निव्वत्ति करण वणचर-सुरा य एगूणवीसइमे ॥१॥ ग्याल्यात गोडसं शतम् । अथ क्रमाबातं सप्तदशमारभ्यते, 'लेस्से' त्यादि । तत्र 'लेस्सा य' ति लेश्याः प्रथमोतस्प बादामोशकसंग्रहाव गाथा
देशके याच्या इत्यसो लेश्वोद्देशक एबोच्यते, एवमन्यत्रापि । कुंजर संजय सेसे-सि किरिव ईसाब पुढवि दग वाऊ ।।
अशम्बः समुचये । 'गम्भ' ति गाभिधायको द्वितीयः ।
'पुढवि' सि पृथिवीकाधिकादिवाकव्यतार्थस्तृतीयः । 'महाएमिंदिप नाग सुर-बविज्जु वायुऽग्गि सत्तरसे ॥१॥
सब' ति नारका महाखबा महाक्रिया इत्याद्यर्थपरश्चतुर्थः । 'मापिसब कुंजर' सि श्रेणिकसूनोः शिक- 'चरम' ति चरमेभ्योऽल्पस्थितिकभ्यो नारकादिभ्यः परमा राजपाविमा हस्तिगज तत्प्रमुखार्थाभिधा- महास्थितयो महाकर्मतरा इत्याद्यर्थप्रतिपादनार्थः पञ्चमः
यात्र वप्रचनदेशक उच्यते-बुवं सर्वत्र । 'संजय' 'दीव तिडीपायभिधानार्थः पवः। भवसायत्ति भवनाद्यर्धादिपावलीनः । ति शैलेता- ऽभिभामा सतमः। नित्यत्तित्ति निम्पितिः शरीरादे
मायाभिधा
स्तदर्थोडक्स'करण' तिकरमों मपम 'पलचरसुरा ब. पशमः।'पुर- त्ति बनपाखरा-ग्वन्तरा देवास्तवनम्बतार्थों दशम इति।भ. कामाची १५.३ "एकोमासस्य स्वीका-मझोs
प्यका सुजनानुभावात् । चन्द्रोषलचन्द्रमरीचियोग-दन 'नाति एकेमि
नाग' ति नागकु- मधुबाहोऽविषयः प्रसूते॥१॥" भ• १६.१ उ० ।
www.jainelibrary.org |
Jain Education International
For Private & Personal Use Only