________________
(१९४०) अभिधानराजेन्द्रः ।
विवाहपति
" श्रीपमा गुरुपिण्डे रात खितानेकशते द्वितीयम्। अनैपुणेनापि मया व्यचारि, सूत्रप्रयोगक्षवचोऽनुवृस्या ॥१॥" इति । भ० २ ० १० उ० ।
तृतीयं व्यान्यायते अस्य चायमभिसम्बन्धः अनन्तर उस्तिकाया उाः इह तु तद्विशेषभूतस्य जीवास्तिकायस्थ विविधधर्मा उच्यते, इत्येवं सम्बन्धस्यास्य तृतीयशतस्योदेशकार्थसङ्ग्रहायेयं गाथाकेरिसविउव्वणाचम-रकिरियजाणित्थिनगरपाला य । अहिवह इंदियपरिसा, ततियम्मि सए दसुद्देसा ॥६॥ भ० ३ श० १ उ० ।
मु
" श्रीपञ्चमाङ्गस्य शतं तृतीयं व्याख्यातमाश्रित्य पुराणवृत्तिम् शक्रोऽपि गन्तुं भजते दि यानं, पान्या सुखाये कियो न शक्तः ? ॥ १ ॥ " भ० ३ ० १० उ० । तृतीयते प्रायेण देवाधिकार उक्तः, अतस्तदधिकारवदेवचतुर्थ शतं तस्य पुनरुद्देशकार्याधिकारसंग्रहगाथा - चचारि विमाणेर्दि, चचारि व होति रामदाणीहिं । नेरइए लेस्साहिय, दस उद्देसा चउत्थसए । भ० ४ श० १ उ० । 'स्वतः सुबोधेऽपि शते तुरीये, व्याख्या मया काचिदियं विरब्धा । दुग्धे सदा स्वादुतमे स्वाभावात्, क्षेपो न युक्तः किमुशर्करायाः ॥ १ ॥ भ० ४ श० १० उ० ॥
चतुथैतान् लेश्या उक्ताः, पचमते तु प्रायो लेश्यावन्तो निरूप्यते इत्येवं संबन्धस्यास्वोदेशकसंग्रहाय गायेयम्
परवि अनिल गंठिय, सद्दे छउमायुएयण खियंठे । रायगिहं चंपा चं-दिमा य दस पंचमम्मि सए ॥ १ ॥
भ० ५ ० १ उ० ।
'धीरोदनाद्वेरिव पञ्चमस्थ, शतस्य देशानिय साधुशब्दान् । विभिद्य कुश्येव बुधोपदिष्ट्या, प्रकाशिताः सन्मणिवन्मयाऽर्थाः ॥ १॥ भ० ५ श० १० उ० । व्याख्यातं विचित्रार्थे पञ्चमं शतम् ।
अधावसरावातं तथाविधमेव बहमारम्यते, तस्य तस्य बोदेकार्थसंग्रहणी गाधेयम्
वेण आहार मह-स्सवे य सपएस तमुय भविए य । साली पुढची कम्म, अस्थि दस अट्टगम्मि सर |१| 'बेय' त्यादि, तत्र 'बेयण' ति महावेदनो-महानिर्जर इत्याद्यर्थप्रतिपादनपरः प्रथमः १ । ' आहार ' ति अहाराद्यर्थाभिधायको द्वितीयः २ । 'महस्सवे' यति महाश्रवस्य पुला बच्पन्ते इत्याद्यर्थाभिधानपरस्तृतीयः ३ 'सपएस' सि सप्रदेशो जीवोऽप्रदेशो वा इत्याद्यर्थाभिधायकतुर्थः । 'समुदयति तमस्कायार्थनिरूपणार्थः पञ्चमः भवि चि भन्यो-नारकत्वादिनोत्पादस्य योग्यस्तन्पतानुगतः
६। खालि चि शास्यादिधाम्ययव्यताऽधितः स समः ७पुषि सि रत्नप्रभारिपृथिवीचयताऽथोंहम 'कम्म' ति कर्मबन्धाभिधायको नवमः । ' अन्नस्थिति अन्ययुधिषयतार्थी दशमः १० इति । ०६ श० १ ३० । “ प्रतीत्य भेदं किल नालिकेरं, षष्ठं शतं मन्मतितमति । तथापि विद्वत्सभायां नियोजय भीतं परोपयोगम् १०६० १००।
Jain Education International
विवादपण
व्याख्यातं जीवाद्यर्थप्रतिपादनपरं षष्ठं शतम् । अथ जीवाचप्रतिपादनपरमेव सप्तमं शतं व्याक्यायते, तत्र बादावेवोदेशकार्थसंग्रहगाथा
आहार विरति थावर, जीव पक्खी य आउ अणगारे । उमत्था संवुड - उत्थि दस सत्तमम्मि सए ॥१॥ 'आहारे' त्यादि 'आहार' त्ति आहारकानाहारकवशव्यतार्थः प्रथमः । ' विरह ' चि प्रत्याख्यानार्थी द्वितीयः । तत्र 'पावर'ति वनस्पतिषशम्यतार्थस्तृतीयः 'जीव'ति संसारिजीवप्रज्ञापनार्थचतुर्थः पक्की व सि अचरजीवयोनिवलतार्थः पञ्चमः।' 'चि आयुष्यार्थः षष्ठः । 'अणगारे' सि अनगारवक्तव्यतार्थः सप्तमः । ' उमत्थ' ति वस्वमनुष्यषङ्गम्यतार्थोऽष्टमः।'असंबुद्धसिनारम्यतार्थो नवमः । उत्थियति कालोदाविप्रभृतिपरतीर्थिकयम्यताय दशम इति भ० ७ ० १ ० " शिष्टोपदिष्टयष्टवा, पदविन्यासं शनैरहं कुर्वन् । ससमशतविवृतिपथे, सतिमान् वृद्धपुरुष ॥ भ० 35 इव ॥ १
७ श० १० उ० ।
पूर्व पुलादयो भावाः प्ररूपिता इहापि त एव प्रकारान्तरेण प्ररूप्यन्त इत्येवं सम्बद्धमष्टमशतं विव्रियते; तस्य बीदेशकसंग्रदार्थ पोले 'त्यादि गाथामाद
6
पोग्गल श्रीविस रुक्ख किरिय आजीव फासुगमदत्ते । पडिणीय बंधारा-हणा य दस अट्ठमम्मि सए ॥ १ ॥ 'पोग्गल 'सि पुलापरिणामार्थः प्रथम उद्देशका पुल एवोच्यत एवमन्यत्रापि । 'सीविस' ति भासीविषादिविषयो द्वितीयः क्खति संख्यातजीवादिवृक्षवि वयस्तृतीयः । किरिय' ति कायिक्यादिक्रियाभिधानार्थयतुर्थः 'आजीव' चि ब्राजीविचक्रव्यतार्थः पञ्चमः 'फासुय' ति प्रासुकदानादिविषयः षष्ठः । 'अदत्ते 'ति अदतादानविचारणार्थः सप्तमः । ' पडिणीय 'ति गुरुप्रत्यनीकायर्थप्ररूपणार्थी एमः' बंधे चि प्रयोगवन्धायभिधानाथ नवमः । ' आराहण' ति देशाराधनाद्यर्थो दशमः । ०८ ० १ ० " सङ्गक्त्याहुतिना विखमहसा पार्श्वप्रसादाग्निना, तक्षामाक्षरमन्त्रजप्तिविधिना विघ्नेन्धनप्लोषितः । सम्पने ऽनधशान्तिकर्मकरवे समादहं नीतवान् सिविं शिल्पिमतव्यास्थान सम्मन्दिरम् ॥ १॥ ० ८ शु० १० उ० ।
39
"
व्याख्यातमष्टमशतम् । अथ नवममारभ्यते अस्य चायममिसम्बन्धः मते विविधाः पदार्था उक्ाः नवमेऽपि य एव भङ्गयन्तरेणोच्यन्ते इत्येवं सम्बन्धस्योदेशकार्यसंसूचिकेयं गाथा
जंबुद्दीने जोइस, अंतरदीवे असोच गंगेय ।
इंग्गामो पुरिसे नवमम्मि समम्मि चोचीसा ॥ १ ॥ 'बुद्दीवे' त्यादि तत्र ''जम्बूद्वीपपव्यतावि पयः प्रथमोदेशकः । 'जोइस 'ति ज्योतिष्कविषयो द्वितीयः। 'अंतरदीये' ति अन्तरद्वीपविषयाः अष्टाविंशविदेशका अ सोच'सि अत्वा धम्मं लभेतेयाच चैत्रतिपादनार्थ एकत्रि तमः । 'गंगेय' ति गाङ्गेयाभिधाना उनमारयन्तार्थी द्वात्रिं
For Private & Personal Use Only
6
?
,
www.jainelibrary.org