________________
(१२३७) विवागसुय
अभिधानराजेन्द्रः। स्तत एषां ये विशेषतः प्रकर्षास्ते तथा, तथा बहुविधका- छलजातिप्रधानो यः, स विवाद इति स्मृतः॥४॥ मभोगोद्भवानां सौक्यानां विशेषणतीहापि सम्बन्धनीयम् ,
लब्धिः-सुवर्णादीनां लाभः ख्याति-प्रसिद्धिः ताभ्यारामविपाक उत्तमो येषां ते शुभविपाकोत्तमारतेषु जीवेष्वि
मर्थः प्रयोजन यस्यास्ति स तथा तेन, तुशब्दः पुनःशब्दार्थः, ति गम्यम् । इह चेयं षष्टपणे सप्तमी, तेन शुभविपाकाध्यय
स चायवादविवादयोर्विशेषद्योतकः स्याद्भवेत् यो वाद नवाच्यानां साधूनामायुष्कादिविशेषाः भविपाकाध्ययने
इति संबन्धः, दुस्थितेन-दरिद्रेण मनोदुःस्थितेन वा अमहाप्यास्यायन्ते इति प्रकृतम् । अथ प्रत्येकं श्रुतस्कन्धयोरभिधेये
स्मना-अनुदारचित्तेन एवंविधस्य हि पराजये हि विषादपुण्यपापविपाकरूपे प्रतिपाद्य तयोरेव योगपधेन ते पाह-'म
त्तिच्छेदादिदोषप्रसनेन साधोःपरलोकबाधेति कृत्वा वादस्य गुवरये' स्यादि, अनुपरता-अविच्छिन्ना ये परम्परामुबद्धाःपारम्पर्यप्रतिबद्धाः, के ?-विपाका इति योगः, केषाम् ?
विरुद्धता स्यादत एव कारणात् विशेषितोऽसाविति । इह च
सह वादिनेति गम्यम्, छलजातिप्रधानो यस्तत्र छलं वाक्छअशुभानां शुभानां चैव कर्मणां प्रथमद्वितीयश्रुतस्कन्धयोः
लादि यथा नवकम्बलो देवदत्तः जातयो दूषणाभासाः यथाकमेणैव च भाषिताः-उला बहुविधा विपाकाः विपाक
अनित्यः शब्दः कृतकत्वात् घटवदिति , अस्य हेतोर्दूषणं भुते एकादशाले भगवता जिनवरेण संवेगकारणार्थाः-सं
तथाहि-यदि घटगतं कृतकत्वं हेतुस्तदा तच्छब्देन सिद्धबेगहेतयो भावाः अन्येऽपि चैवमादिका आख्यायन्त इति
मित्यसिद्धो हेतुः, अथशब्दगतं तदनित्यत्वेन व्याप्तं न सिद्धपूर्वोक्नक्रियया वचनपरिणामाद्वोत्तरक्रियया योगः, एवं च
मित्यसाधारणानकान्तिको हेतुरिति तत्प्रधानो यः स तथा बहुविधा विस्तरेणार्थप्ररूपणता प्राख्यायन्त इति । शेष
स एवंविधो वादो विवाद इति स्मृत-एवमभिहित इति ॥४॥ करख्यम् , नवरं संख्यातानि पदशतसहस्राणि पदाणेति, तत्र किल एका पदकोटी चतुरशीतिश्च लक्षाणि द्वात्रिंशश्च
___ कस्माद्विवादोऽयं स्मृत इत्याह । मूलसूत्रम्सहस्राणीति ॥ ११ ॥ स०१४६ सम० । नं० । “ नामेण पूस- विजयो रात्र सन्नीत्या, दुर्लभस्तत्ववादिनः । मित्तो, समणो समणगुणनिउणविंधतितो। होही अपच्छिमो। तद्भावेऽप्यन्तरायादि, दोषोऽदृष्टविघातकृत् ॥ ५ ॥ किर, विवायसुयधारको धीरो॥" ति।
विजयः-प्रतिवाद्यभिभवद्वारेण जयो हिर्यस्मात्-अत्र छलाविवाय-विवाद-पुं०।विरुद्धो वादो विवादः । श्राचा०१७० दिप्रधाने विवादे सन्नीत्या-शोभनेन न्यायेन यतस्तत्र सन्नी४०२ उ०। विप्रतिपत्ती, प्रक्ष० २ संव० द्वार । विप्र- त्युद्ग्रहणपरस्यापि छलाय शब्दादिना निग्रहस्थानावाप्तिः तिपसिसमुत्थवचने, क्रोधकार्यवादस्य क्रोधकषायविशेष. स्यात्, दुलेभी न सुलभः। कस्यत्याह-तत्त्ववादिनः वस्तुत. भ०१२००५ उ० । स०। सूत्रवाक्कलहे. जी०१ स्ववदनशीलस्य साधोः अथात्यन्तप्रमादितया छलादिपरिहप्रति०। कलहो ति वा भंडणं ति वा विवादो त्ति वा एगदें। रतो विजयस्य लाभो भवति तत्रान्तरायादिदोषमाह-तानि० चू०१६ उ०।
घेऽपि आस्तां विजयाभावो दोषस्तद्भावेऽपि परनिराकरणे छविहे विवादे पामते, तं जहा-ओसक्कतित्ता उस्सकइ
हि अन्तरायः प्रतिवादिनो लाभख्यात्यादिविघात आदिर्य
स्य शोकप्रद्वेषादेः स तथा स चासौ दोषश्चेत्यन्तरायादि. त्ता अणुलोमहत्ता पडिलोमतित्ता भइत्ता भेलतित्ता।।
दोषः संभवतीति गम्यते । स हि पराजितो राजादिभ्यो न (सू०४१२)
किंचिल्लभते, लब्धं चास्य हियते । किंविधो दोष इत्याह-म'छबिहे' त्यादि षधिः-पभेदो विप्रतिपन्नयोः कचि
दृष्टविघातकृतत् परलोकव्याहतिकारीति ॥५॥ हा० १२ दर्थे वादो-जल्पो विवादः प्रशप्तः, तद्यथा-'ओसक्कात्त'
अष्ट। ति अवष्वक्य-अपस्त्यावसरलाभाय कालहरणं कृत्वा
शक्रेशान्योर्विवादःयो विधीयते स तथोच्यते, एवं सर्वत्र, कचिच्च 'ओ- अत्थि णं भंते ! तेसिं सकीसाणाणं देविंदाणं देवराईणं सक्कावत' ति पाठस्तत्र प्रतिपन्थिनं केनापि व्याजे
विवादा समुप्पअंति, हंता अस्थि । से कहामिदाथि पकनापसऱ्या-अपस्तं कृत्वा पुनरवसरमवाप्य विवदते, 'ओसकात्त'त्ति उत्ष्यष्क्य-उत्सृत्य लब्धावसरतयोत्सुकी
रेही, गोयमा, ताहे चेव णं ते सकीसाणा देविंदा देवरासकावइत्त'त्ति पाठान्तरे परमत्सकीकत्यलया. यावो सणंकुमारं देविंदं देवरायं मणसीकरेंति । तए बसरो जयार्थी विवदते, तथा 'अणुलोमहस' त्ति विवा-| M से सणंकुमारे देविदे देवराया तेहिं सकीसाणेहिं देविदेहिं दाध्यक्षान् सामनीत्याऽनुलोमान् कृत्वा प्रतिपन्थिनमेव वा|
देवराईहिं मणसीकए समाणे खिप्पामेव सकीसाणाणं दे. पूर्व तत्पत्ताभ्युपगमेनानुलोमं कृत्वा 'पडिलोमहत्ता' प्रतिलोमान् कृत्वा अध्यक्षान् प्रतिपन्थिनं वा, सर्वथा सामर्थ्य
विंदाणं देवराईणं अंतियं पाउम्भवंति, जं से वयइ तस्स सतीति, तथा 'भइत्त' ति अध्यक्षान् भक्त्वा --संसेव्य,
आणा उववायवयणनिद्देसे चिट्ठति । (सू०१४.) भ. तथा 'भेलहत्त' ति स्वपक्षपातिभिर्मिधार कारणिकान् कृ-३ श०१ उ०। त्वेति भावः । क्वचितु-'भेयइत्त' सि पाठः, तत्र भेदयित्वा विवाह-विवाह-पुं० । पाणिग्रहणे , प्रश्न०२ श्राश्र० द्वार । केनाप्युपायन प्रतिपन्थिनं प्रति कारणिकान् द्वेषिणो विधाय वैवाड़ी विवाह एव तत्कर्म या वैवाहां सामान्यस्वपक्षग्राहिणी वेति भावः । स्था० ६ ठा०३ उ०।
तो गृहस्थधर्म इति प्रकृतम् , अग्रेऽपि सर्वत्र क्षेयम् । लब्धिख्यात्यर्थिना तु स्याद्, दुःस्थितेनाऽमहात्मना।। अत्र लौकिकनीतिशास्त्रमिदम्-द्वादशवर्षा स्त्री पोड
३१०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org