________________
विवाह
शवर्षः पुमान् तौ विवाहयोग्यौ, विवाहपूर्वी व्यवहारः कुटुम्योत्पादन परिपालनारूपधतुरो वन कुलीनान् करोति । बुझितो परविधानम् अधिवादिसाक्षिकं व पाणिम विवाहः । स च लोकेऽष्टविधः, तत्र अलंकृत्य कन्यादानं
"
3
66
यो विवादः १. भिववनियोगेन कन्यादानं प्राज्यापत्य २ गोमिथुनदानपूर्वमा २ यत्र यशार्थमुत्यजःकन्याप्रदानमेव दक्षिणा देवा । पते धर्म्या विवाहात्वारः गृदन्योचितदेषपूजनादिव्यवहारासामेतद्न्तरङ्गकारणत्वात्। मातुः पितुर्वन्धूनां चाप्रामाण्यात् परस्परानुरागेण समवायाङ्गान्धर्वः ५, पणबन्धेन कन्याप्रदानमासुरः ६, प्रसह्य कम्याग्रहणाद्राक्षसः ७, ममत कन्याप्रदात्पैशाचःमः पते च चत्वारोऽधः। यदि वधूवरयोरनपपाएं परस्परं - चिरस्ति तदा अथय अपि धर्म्याः शुद्धकलत्रलाभफलो विवाहः । तत्फलं च सुजातसुत संततिरनुपहता चित्तनिदित्यविहितत्यमाभिजात्याचारविशुद्धत्वं देवातिथिबान्धवसत्कारानवद्यत्वं चेति । कुलवधूरक्षणोपायास्त्वेते गृहकर्मविनियोगः परिमितोऽर्थसंयोगः, अस्वातन्त्र्यं सदाचार मातृतुल्य स्त्री लोकावरोधनमिति ॥ ६०१ अधि० । “वर्षासु शुभकार्याणि नान्यान्यपि समाचरेत् । गृहिणां मुख्यकार्यस्य, विवाहस्य तु का कथा ॥ १ ॥ " कल्प० १ अधि० ७ क्षण । श्रा० म० । ( सर्वतः पूर्वमृषभेन भगवता युगलिकमनुष्याणां विवाहोऽनुष्ठापित इति 'उसह' शब्दे द्वितीयभागे २६२७ पृष्ठे उम्) ( एवं जगहुरुविषय महा दानविप्रतिपत्तिनिरतस्वेव राज्यदानविषयतां निरस्य परमतं राजशब्देऽस्मिक्षेत्र भागे दर्शितम्) (विवाह करण परविवाह करण' शभा पृष्ठे व्याख्यातम्।) विवाहचूलिया व्याख्या चूलिका- खी० । व्याख्या- भगवती तस्याश्चूलिका व्याण्याचूलिका संक्षेपिकानां दशानां प ञ्चमेऽध्ययने स्था० १० ठा० ३ उ० । नं० । पा०| ध० । ती०/ विवाहपत्ति - व्याख्याप्रज्ञप्ति - स्त्री० । भगवत्यपरनामके प्रवचनपुरुषस्य पञ्चमे २० विवाह (घ) प्र(झा)ज्ञ (चि) प्ति- स्त्री० भगवत्यपरनामके प्रवचनपुरुषस्य पञ्चमे श्रङ्गे, भ० ।
,
6
"
अथ विवाहपति सि कः शब्दार्थः १, उच्यते, विवि धा-जीवाजीवादिप्रचुरतरपदार्थविषयाः अभिविधिना पनिखिल पाया मर्यादा वा परस्पराफीलक्षणाभिधानरूपया ख्यानानि - भगवतो महावीरस्य गौनमादिविनेयान् प्रति प्रतिपदार्थप्रतिपादनानि व्याक्यास्ताः प्रज्ञाप्यन्ते - प्ररूप्यन्ते भगवता सुधर्मस्वामिना जम्बूनामानमभि यस्याम् ? अथवा विविधतया विशेषेण वा आख्यायन्त इति व्याख्या:- अभिलाप्यपदार्थवृत्तयस्ताः प्र शाप्यन्ते यस्याम् २, अथवा व्याख्यानाम्-अर्थप्रतिपादनानां प्रकृष्टाः शप्तयो - ज्ञानानि यस्यां सा व्याख्याप्रज्ञप्तिः ३, श्रथवा व्याख्यायाः - अर्थकथनस्य प्रशायाश्च - तद्धेतुभूतबोधस्वव्याख्यासु वा प्रज्ञाया प्राप्तिः - प्राप्तिः श्रात्तिर्वा आदानंयस्याः सकाशादसी व्याख्याप्रातिपतिर्वा ४-५ व्याख्याप्रज्ञाद्वा-भगवतः सकाशादातिरातिर्वा गणधरस्य यस्याः सा तथा ६, अथवा विधाड़ा- विविधा विशिष्टा वा -
Jain Education International
(१२३८) अभिधानराजेन्द्रः ।
-
विवाहपति
प्रवाहा नयप्रवाहा वा प्रज्ञाप्यन्ते प्ररूप्यन्ते प्रबोध्यन्ते वा यस्यां विवाहा वा विशिष्ट सन्ताना विबाधा वा प्रमाणावाधिताः प्रज्ञा श्राप्यन्ते यस्याः, विवाहा चासौ विवाधा चासौ या प्रति-अर्थमा विवादविवादशाप्तिः विवाधप्रज्ञाप्तिर्विबाधप्रशतिर्वा ७-८-१-१०- ( भ० १ ० १०) स० । अनु० पा० विवाहपतित स स्य पञ्चाङ्गस्य समुन्नतजयकुञ्जरस्पेय ललितपरपद्धतिबुद्धजनमनोरञ्जकस्य उपसर्गनिपाताव्ययस्वरूपस्य घनोदाशब्दस्य लिङ्गविभक्तियुक्तस्य सदास्यातस्य समस्य देवताधिष्ठितस्य सुवर्णमरिडीदेशकस्य नानाविधाद्भुतमपरचरितस्य पशुप्रश्न सह समासस्य चतुरयोगचरणस्य ज्ञान चरणनयनयुगलस्य व्यास्तिकपर्याया स्टिफनपतिपदन्तमुरालस्य निधपव्यवहारनयसमुझतकु
म्भद्वयस्य प्रस्तावनावचनरचनाप्रकाण्डशुण्डादण्डस्य निगमनवचनातुच्छपुच्छस्य कालाद्यष्टप्रकारप्रवचनोपचारचारुपरिकरस्य उत्सर्गापवादसमुच्छलदतुच्छघस्टायुगल घोषस्य यशः पटइपटुप्रतिरवापूर्णदिक्चक्रवालस्य स्याद्वादविशदाङ्कुवशीकृतस्य विविधहेतुहेतिसमूह समन्वितस्य मिथ्यात्वाशानाविरमरसनाय श्रीमन्महाबीरमहाराजेन नियुक्रस्य बलनियुक्रक कल्पनायक मतिप्रकल्पितस्य मुनियोधरनायाधमधिगमाय पूर्वमुनिशिल्पिकल्पितयो वरगुणत्वेऽपि हस्वतया महतामेव वाञ्छित वस्तुसाधनसमयोवृत्तिचूर्णिनाकियोस्तदन्येषां च जीवाभिगमादिविविधविवरणरकलेशानां संघट्टनेन बृहत्तरा अतातामप्युपकारिणी हस्तिनायकादेशादिव गुरुजनवचनात्पूर्वमुनिशिल्पिकुलोत्पत्रैरस्माभिर्नाडिकेयं वृत्तिरारभ्यते इति शास्त्रप्रस्तावना । ( सू० १ ) भ० १ ० १ उ० ।
णमो अरिहंताणं समो सिद्धाणं समो आयरिया मो उवज्झायाणं णमो लोए सम्बसाहू ( ० णमो बंभीए लिवीए । ( सू० २ ) ।
अनव
9
9
अधिकृतशास्त्रस्येव महतत्याक्ति मङ्गलेन, स्थादिदोषप्राप्तेः सत्यं किन्तु शिष्यमतिमङ्गल परिग्रहार्थे मङ्गलोपादानं शिष्टसमयपरिपालनाय वेत्युक्तमेवेति । श्रभिधेयादयः पुनरस्य सामान्येन व्याख्यानतिरिति नानेो का इति ते पुननोच्यन्ते तत एव श्रोतृप्रत्याष्टफ सखिजे । तथाहि रह भगवतोऽर्थव्याख्या अभिधेयतया उक्ताः, तासां च प्रज्ञापना बोधो वाऽनन्तरफलं, परम्परफले तु मोक्षः, स चास्याऽऽतवचनावादेव फलतथा सिद्धो, न ह्याप्तः साक्षात् पारम्पर्येण वा यन मोक्षानं तत्प्रतिपादयितुमुत्सहते अनासत्यप्रसङ्गात् तथाऽयमेव सम्ब न्धो यदुतास्य शास्त्रस्येदं प्रयोजनमिति ॥ २ ॥ तदेवमस्य शास्त्रस्यैकथुतस्कन्धरूपस्य सातिरेकाध्ययनशतस्वभावस्थ उद्देशक दशसहस्री (१०००० ) प्रमाणस्य प ( ३६००० ) सहस्रपरिमाणस्य श्रष्टाशीतिसहस्राधिकलक्षद्वय (२०००) प्रमाणपदराशमंकुलानि दर्शितानि प्रथमे शते ग्रन्थान्तरपरिभाषयाऽध्ययने दशोदेशका भवन्ति । उद्देशका - श्रध्ययनार्थदेशाभिधायिनोऽध्ययनविभागाः । उद्दिश्यन्ते - उपधानविधिना शिष्यैस्याचार्येण, यथाएतावन्तमध्यवनभागमधीत्येवमुदेशास्त पयोदेशका
For Private & Personal Use Only
-
१ )
و
www.jainelibrary.org