________________
विवागलय
6
3
माध्यवसायसञ्जितानां कर्मणां पापकानां पापानुभागा-अशुभरसा ये फलविपाका - विपाकोदयास्ते तथा ते आव्यायन्त इति योगः । केषामित्याह - निरयगतौ-तियैग्योनी च ये बहुविधव्यसनशतपरम्पराभिः वडा ते तथा तेषां जीवानामिति गम्यते । तथा मनुवते चि मनुजत्वेऽप्यागतानां यथा पापकर्मशेषेण पापका भवन्ति फलविपाका अशुभा विपाकोदया इत्यर्थः तथा श्राख्यायन्ते इति प्रकृतम् । तथाहि वधो-यश्यादिताडनं वृषणविनाशोवर्द्धितककरणं तथा नासायाश्च कर्णयोश्च श्रोष्ठस्य चाङ्गुष्ठानां च करयोध चरणयोध भवानां स यच्छेदने तथा जिहादनम् अंजन 'चि अञ्जनं तप्तायः शलाकया नेत्रयोः
3
,
"
या देवस्य सारतैलादिना 'कडग्गिदातिकानांविदलवंशादिमयानामग्निः कटाग्निस्तेन दाहनं कटाग्निदाहनं; कटेन परिवेष्टितस्य बाधनमित्यर्थः तथा गजचलनमखनं फालनं विदारणम् उम्बर्ग-वृक्षशाखादावुइन्धन तथा शलेम लतया सकुटेन यथा च भजने गात्राणां तथा पुगा-धातुविशेषे सीसकेन च तेनैव तमेन तैलेन कलकल ति शब्देनाभिषेचनं तथा कुम्भ्यां भाजनविशेषे पाकः कुम्भीपाकः कम्पन-शीतलजलाच्छोटनादिना शीतकाले गात्रोत्कम्पजननं तथा स्थिरवन्धनं-निविनियत्र वेधः कुन्तादिना शस्त्रेण भेदनं कर्त्तनं-त्यगु त्रोटनं प्रतिजयकरं भयजननं तच तत् करप्रदीपनं व बसनायेतस्य तैलाभिषिकस्य करयोरग्निप्रबोधनमिति कर्मधारयः, ततश्च वधश्च वृषणविनाशश्चेत्यादि यावत्प्रतिभयकरकरमदीपनं चेति इन्द्रः ततस्तानि आदियेषां दुःखानां तानि च तानि दारुणानि चेति कर्म्मधारयः । कानीमानीत्याह-दुःखानि किम्भूतानि - अनुपमानि दुःखविपाकेवाख्यायन्त इति प्रक्रमः । तथेदमाख्यायते बहुविविधपरपराभिः दुःखानामिति गम्यते । अनुबद्धाः सन्ततमालि - हिता बहुविधपरम्परानुबया जीवा इति गम्यते न मुच्यन्तेन त्यज्यन्ते, कया ? - पापकर्मवल्ल्या दुःखफलसम्पादिकया किमित्याह - यतो वेदयित्वा - अननुभूय कर्मफलमिति गम्यते, दुर्यस्मादर्थे, नास्ति न भवति मोहो-वियोगा कर्मणः सकाशात् जीवानामिति गम्यते । किं सर्वथा नेत्याह- तपसा अनशनादिना किम्भूतेन :- पृतिः - वि समाधान तपा' घसियति सत्य बडा-निष्पीडि ता कच्चा बन्धविशेषो यत्र तत्तथा तेन प्रतिचलनेस्पर्थः । शोधनम् अपनयनं तस्य कर्मविशेषस्य 'वाद' चि सम्भावनायां ' होज्जा' सम्पद्येत नान्यो मोक्षोपायो ऽस्तीति भावः । एत्तो ये ' त्यादि इतश्चानन्तरं सुखविपाकेषु, द्वितीवधुतस्कन्धान्ययवित्यर्थः यदाख्यायते तदभिधीयते इति शेषः, शीलं ग्रह्मचर्य समाधिर्वा संयमः -- प्राणातिपातविरतिर्नियमा - श्रभिग्रहविशेषाः गुणाः- शेषमूलगुणाः उत्तरगुणाश्च तपोऽनशनादि एतेषामुपधानं विधानं येषां ते तथा श्रतस्तेषु शीलसंयमनियमगुणतपउपधानेषु केष्वित्याहसाधुषु यतिषु किम्भूतेषु ?- सुष्ठु विद्दितम् - अनुष्ठितं येषां ते सुविहितास्तेषु भक्तादि दत्त्वा यथा बोधिलाभादि निर्वर्त्तयन्ति तथहाख्यायत इति सम्बन्धः । इद्द च सम्प्रदानेऽपि सप्तमी न दुटा विषयस्य विवक्षयात् म
3
"
9
"
--
(१२३१) अभिधानराजेन्द्रः ।
Jain Education International
विवागस्य
6
"
"
-
नुकम्पा - अनुक्रोशस्तत्प्रधान आशयः - चित्तं तस्य प्रयोमो व्यावृतिरनुकम्पाशयप्रयोगस्तेन तथा तिकालम ति' ति त्रिषु कालेषु या मतिः - बुद्धिर्यदुत दास्यामीति परितोषो दीयमाने परितोषो दत्ते च परितोष इति सा त्रिकालमतिस्तया च पानि विशुद्धानि तानि तथा, तानियानिपानानि चेति अनुकम्पाश्यप्रयोगत्रिकालमतिविशुद्ध भक्तपानानि प्रदायेति क्रियायोगः केन प्रदात्याह-प्रयतमनसा- श्रादरभूतचेतसा, हितोऽनर्थपरिहाररूपत्वात् सुखहेतुत्वात् सुखः शुभो वा 'नीसेस' त्ति निःश्रेयसः कल्याणकरत्वात् तीव्रः - प्रकृष्टः परिणामः - श्रध्यवसानं यस्याः सा तथा सा निधिता-असंशया मतिः-तसुखनिःश्रेयसतीमपरिणामनिश्चितमतयः, किं ? पय च्छिऊणं' ति प्रदाय, किं भूतानि भक्तपानानि १-प्रयोगेषु शुद्धानि दायकदानव्यापारापेक्षया सकलाशंसादिदोषरहितानि ग्राहकव्यापारापेक्षया चोङ्गमादिदोषवर्जितानि ततः किं ? यथा च येन च प्रकारेण पारम्पर्येय-मोचसाथकत्वलचणेन निर्वर्तयन्ति भव्यजीया इति गम्यते तुन्दो भाषामात्रार्थः, बोधिलाभम् यथा च परितीकुर्वन्ति-हस्वतां नयन्ति संसारसागरमिति योगः । किभूतं?-नरनिरवतिर्थकुसुरगतिषु पञ्जीचानां गमनं परिभ्रमण स एव विपुलो विस्तीर्णः परिवतों-मत्स्यादीनां परिवर्तनमनेकधा सक्षर यत्र स तथा तथा अरतिभयविषादशोकमिध्यात्वान्येव शैलाः पर्वतास्तेः सइद सीयों यः स तथा ततः कर्म्मधारयोऽतस्तम्, इह च विषादोदैन्यमात्रं शोकरत्वाकन्दनादिचिह्न इति तथा अज्ञानमेव तमो अन्धकारं महान्धकारं पत्र स तथा अतलं, 'विवि सुदुत्तारं' ति चिक्खिलं - कर्दमः संसारपक्षे तु चिक्खिसे विषयधनस्यजनादिप्रतिबन्धस्तेन सुदुस्तरो दुःसोसाय यः स तथा तम्, तथा जरामरणयोनय एव संतुभितं महामरस्यमकराद्यनेकजलजन्तुजातसम्मर्देनं प्रविलोडितं चक्रवालं जलपरिमाण्डल्यं यत्र स तथा तं, तथा षोडश कषाया एव स्वापदानि - मकरग्राहादीनि प्रकाण्डचरडानिश्रत्यर्थे रौद्राणि यत्र स तथा तम्, अनादिकमनवदग्रमनन्तं संसारसागरमिमं प्रत्यक्षमित्यर्थः, तथा यथा च सागरोपमादिना प्रकारेण निबध्नन्त्यायुः सुरगणेषु साधुदानप्रत्ययमिति भावः, यथा चानुभवन्ति सुरगणविमान सीख्यानि अनुपमानि ततब्ध कालान्तरेण च्युतानाम् इदेव सि तिर्यग्लोके नरलोकमागतानामायुर्वपूर्वर्णरूपजातिकुलजन्मारोग्यबुद्धिमेधाविशेषा आख्यायन्त इति योगः, तत्रायुषो विशेष इतरजीवायुषः सकाशात् शुभत्वं दीर्घत्वं च एवं वपुःशरीरं तस्य स्थिरसंहननता वर्णस्योदारगीरत्वं रूपस्यातिसुन्दरता जातेरुतमायं कुलस्याप्येवं जन्मनो विशिष्टक्षेत्रकाली निराबाधत्वम् आरोग्यस्य प्रकर्षः बुद्धिरीत्पत्तिक्यादिका तस्याः प्रकृष्टता मेधा अपूर्व शक्तिस्वा विशेषः प्रकृतैवेति तथा मित्रजनः सुलोकः स्वजन:पितृपितृव्यादिः धनधान्यरूपो यो विभवो - लक्ष्मीः स धनधान्यविभवस्तथा समृद्धेः - पुरान्तः पुरकोशकोष्ठागा-रबलवाहनरूपा याः सम्पदो यानि साराणि - प्रधानानि वनितेषां यः समुदायः समूहः स तथा इत्येतेषां
"
-
For Private & Personal Use Only
www.jainelibrary.org