________________
( १२३५ ) श्रभिधान राजेन्द्रः ।
विवाग
|
'मियते' इत्यादि गाथा, तत्र 'मियपुत्ते' सि मृगापुत्राभिधानराजसुतवक्लव्यताप्रतिबद्धमध्ययनं मृगापुत्रः १ । एवं सत्र, नवरम् 'उक्किए' त्ति उज्झितको नाम सार्थवाहपुत्रः २, 'अभग्ग', ति सूत्रत्वादभग्नसेनो विजयाभिधानचौर सेनापतिपुत्रः ३, 'सगडे' चि शकटांभिधान सार्थवाहसुतः ४, 'बहस्सा ' ति सूत्रत्वादेव गृहस्पतिदत्तनामा पुरोहितपुत्रः ५, 'नंदी' इति सूत्रत्वादेव नन्दिवर्द्धनो राजकुमारः ६, 'उंबर' सि सूत्रत्वादेव उदुम्बरदत्तो नाम सार्थवाहसुतः ७, 'सोरियदने' त्ति शौरिकदत्तो नाम मत्स्यबन्धपुत्रः ८, चशब्दः समुच्चये 'देवदत्ता य' त्ति' देवदत्ता नाम गृहपतिसुता, चः समुच्चये 'अंजू य' सि अजूनाम सार्थवाहसुता १० । विपा० १ ० १ श्र० । अथ द्वितीयश्रुतस्कन्धस्य प्रथमाध्ययने किञ्चिल्लिख्यतेतेणं कालेणं तेणं समएणं रायगिहे गगरे गुणसिले चेसोहम्मे समोसढे जंबू० जाव पज्जुवास एवं वयासी-जति णं भंते ! समणेणं० जाव संपत्तेणं दुहविवागासंं श्रयमट्ठे पत्ते . सुहविवागाणं भंते ! समखेणं ० जाव संपत्तेणं के अड्डे पष्पत्ते १, तते गं से सोहम्मे अणगारे जंबू अणगारं एवं वयासी- एवं खलु जंबू समयेणं • जाव संपत्ते सुहविवागाणं दस अज्झयणा पद्मत्ता, तं जहा“सुबाहू १ भद्दनंदी२य, सुजाए य३ सुवासवे ४ । तहेव जिखदासे५ य, धणपती य६ महम्बले७ ॥१॥ भद्दनंदी ८ म हर्ष ६, वरदते १० ।” (०३३ x) विपा० २ श्रु० १० । से किं तं विवागसुयं १, विवागसुए गं सुकडदुक्कडाणं क्रम्माणं फलविवागे आघविअंति, से समासओ दुविहे पष्पत्ते, तं जहा-दुहविवागे चैव, सुहविवागे चैव । तत्थ गं दस दुहविवागाणि, दस सुहविवागाणि । से किं तं दुहविवागाणि १, दुहविचागेस गं दुहविवागाणं नगराई उज्जाणारं चेइयाई वणखंडा रायाणो अम्मापियरो समोसरणाई धम्मायरिया धम्मकहाओ नगरगमणाई संसारपबंधे दुहपरंपराओं य आघविअंति । सेत्तं दुहविवागाणि । से किं तं सुहविवागाणि १, सुहविवागेसु सुहविवागाणं खगराई उज्जाणारं चेहयाई वणखंडा रायायो अम्मापियरो समोसरणाई धम्मायरिया धम्मकहाओ इहलोइयपरलोइयइड्डिविसेसा भोगपरिचाया पव्वञ्जाओ सुयपरिग्गहा तवोवहालाई परियागा पडिमा संलेहणाओ भत्तपच्चक्खाखाई पाश्चवगमणाई देवलोगगमणाई सुकुलपच्चायाया पुख बोहिलाहा, अंतकिरियाच य आघविअंति । दुहविबागेसु यं पाखाश्वाय लियवयण चोरिक्ककरणपरदारमेडुससंगयाए महतिब्वक सायदि यप्पमायपावप्पनोयप्रसुहज्झवसाणसंचियाणं कम्माणं पावगाणं पावअणुभागफलविवागा खिरयगतितिरिक्खजोणिबहुविहवसणसयपरंपरापनद्धाणं मणुयते वि आगयायं जहा पावकम्म
Jain Education International
For Private
विधाग सेंसेस पावगा होन्ति फलविवागा बहवसणविणासनासाकन्नुर्द्वगुट्टकरचरणनहच्छेयण जिन्भच्छेश्रण अंजणकडग्गिदाइगयचलणमलणफालखउलंब बसूललयालउडलट्ठिभंजयतउसीसगत तल्लकलकलअहिसिंचणकुंभिपागकंपखाथिर - बंधणवेहवज्झकत्तणपतिभयकरकरपल्लवणादिदारुणासि दुक्खाणि प्रणोवमाणि बहुविविधपरंपराणुबद्धा ण सुचंति पावकम्मबल्लीए, अवेयइत्ता हु णत्थि मोक्खो तवेल घिरधणियबद्धकच्छेण साहेणं तस्स वावि हुआ । एसो य सुहविवागेसु णं सीलसंजमणियम गुणतवोवहाणेसु साहूसु सुविrिe अणुकंपासयप्पयोगतिकाल मइविसुद्धभत्तपालाई पंथयमणसाहियसुहनीसेसतिब्वपरिणामनिच्छियमई पयच्छिऊणं पयोगसुद्धा जह य निव्वर्त्तेति उ बोहिलाभं जह य परितीकरेंति नरनरयतिरियसुरगमणविपुलपरियडभरतिभयविसायसोगमिच्छत्तसेलसंकडं प्रमाणतमंधकारचिक्खिल्लसुदुत्तारं जरमरणजोणिसंखुभिय चक्कवालं सोलसकसायसावयपयंडचंड प्रणाइअं अणवदग्गं संसारसागरमिणं जह य णिबंधंति मउगं सुरगणेसु जह य अणुभवंति सुरगण विमाणसोक्खाणि श्रणोवमाणि, ततो य कालंतरे चुत्राणं इहेव नरलोगमागया आउवपुपुष्परूवजातिकुलजम्मआरोग्गबुद्धिमेहाविसेसा मित्तजणसयणधणधष्यविभवसमिद्धसारसमुदयविसेसा बहुविहकामभोगुन्भवाथ सोक्खाख सुहविवागोत्तमेसु, अणुवरयपरंपराबद्धा असुभाणं सुभाणं चैव कम्माणं भासिमा बहुविहा विवागा विवायसुयम्मि भगवया जिणवरेण संवेगकारणत्था अने वि य एवमाझ्या बहुविहा वित्थरेय अत्थपरूवणया आघविअंति, विवागसुअस्स गं परित्ता वायणा संखेजा अणुभगदारा० जाव संखेजाओ संगहणीयो । से गं अंगडयाए एकारसमे अंगे वीसं अज्झयणा वीसं उदेणकाला वीसं समुद्देसणकाला, संखेजाई पयसयसहस्साइं पयग्गेणं पष्मत्ता । संखेआणि अक्खराणि भयंता गमा अता पजवा० जाव एवं चरणकरणपरूवणया श्राघविअंति, सेत्तं विवागसुए || ११ || ( सू० १४६ )
'से किं त' मित्यादि, विपचनं विपाकः - शुभाशुभकम्मैपरिणामस्तत्प्रतिपादकं श्रुतं विपाकश्रुतं ' विवागसुए ण 'मित्यादि कण्ठ्यं, नवरं ' फलविपाके चि फलरूपो विपाकः फलविपाकः तथा ' नगरगमणाई' ति भगवतो गौतमस्य भिक्षाद्यर्थं नगरप्रवेशनानीति । एतदेव पूर्वोक्तं प्रपञ्चयन्नाह - ' दुहविवागेसु ण 'मित्यादि, तत्र प्राणातिपातालीकवचनचौर्यकरणपरदारमैथुनैः सह 'सर्सगयाए 'त्ति या ससंगता सपरिग्रहता तथा संचितानां क मेणामिति योगः, महातीत्रकषायेन्द्रियप्रमादपापप्रयोगाशु
Personal Use Only
www.jainelibrary.org