________________
( १२३४ ) अभिधानराजेन्द्रः ।
बिवरीय
विवरीय-विपरीत- त्रि० । परमार्थादन्यथाभूते, सूत्र० १ ० १ ० ४ उ० । विपर्यस्ते, नि० चू० १ ३० । विवरीयपरूवणा- विपरीतप्ररूपणा - स्त्री० । अन्यथा पदार्थकथनायाम्, आव० ४ श्र० । उन्मार्गदेशनायाम्, ध० २ अधि०। विवलीयभासग - विपरीतभाषक - पुं० । भाषकाद् विपरीतो विपरीतभाषकः । राजदन्तादिवत्समासः । श्रभाषके, अनु०। विवस - विवश - त्रि० । पराधीने, कर्म० १ कर्म० । विवाग - विपाक - पुं० । विपचनं विपाकः । शुभाशुभकर्मपरिणामे, स० १४५ सम०। नं० । अशुभफलदायकत्वे, पञ्चा०१ विव० । विपच्यमानतायाम्, रसप्रकर्षावस्थायाम्, भ० श० ३२७० | द्वा० । उदये साध्ये, प्रश्न० २ श्राश्र० द्वार । परिणामे, श्राव० ४ श्र० । अनुभावे, स्था० ४ ठा० २ ३० । परिपाककाले, उस० ३२ श्र० । सूत्र० । फले, सूत्र० १ श्रु० ६ श्र० । पुष्टतायाम्, श्रा० म० १ ० । द्विगुखिदशानां द्वितीयेऽध्ययने, स्था॰ १ ठा० ३ उ० । भारते वर्षे श्रागामिन्यामुत्सर्पिण्यां
भविष्यति एकोनविंशे जिने, स० । जी० ।
विवागखंति–विपाकक्षान्ति-स्त्री० । विपाके क्षान्तिः विपाकशान्तिः । कर्मफलविपाकं नरकादिगतमनुपश्यतो दुःखभी रुतया मनुष्यभारमेव वाऽनर्थपरम्परामालोचयतो विपाकदर्शनपुरस्सरायां क्षान्ती, पो० १० विव० ।
विवागविजय-- विपाकवि ( च ) जय - पुं० । विपाकः कर्मणां ज्ञानावरकत्वादि विचीयते-निर्णीयते विजीयते-अभिगमद्वारेण परिचितीक्रियते यस्मिंस्तद् विपाकविज (च ) यम् । स्था० ४ ठा० १ उ० । अशुभकर्मविपाकानुचिन्तनार्थे प्रकृत्यादिभेदभिनस्य कर्मणः स्वरूपध्यानरूपे धर्मध्याने, ध० २ अधि० । प्रा० चू० ।
विवागविरस - विपाकविरस- पुं० । बहुतरदुःखानुबन्धबीजत्वेन परिणतिविरसे, द्वा० १३ द्वा० ।
विवागसाधण - विपाकसाधन-न० । अनुभावकारणे, पं० सू० १ सू० ।
विवागसुय- विपाकश्रुत-न० । विपचनं विपाकः । शुभाशुभकपरिणाम इत्यर्थः । तत्प्रतिपादकं श्रुतं विपाकश्रुतम् । नं० । एकादशात्रे, विपा० ।
अथ विपाकश्रुतमिति कः शब्दार्थः १, उच्यते- विपाकःपुण्यपापरूपकर्मफलं तत्प्रतिपादनपरं श्रुतम् - आगमो विपाकश्रुतम् इदं च द्वादशाङ्गस्य प्रवचनपुरुषस्यैकादशमङ्गम् । इह च शिष्टसमय परिपालनार्थ मङ्गलसम्बन्धाभिधेयप्रयोजनानि किल वाच्यानि भवन्ति । तत्र वाधिकृतशास्त्रस्यैव सकलकल्याणकारि सर्ववेदिप्रणीतश्रुतरूपतया भावनन्दीरूपत्वेन मङ्गलस्वरूपत्वात् न तो भिन्नं मङ्गलमुपदर्शनीयम् । अभिधेयं च शुभाशुभकर्मणां विपाकः, स चास्य नाम्नैवाभिहितः । प्रयोजनमपि श्रोतुगतमनन्तरं कर्मविपाकावगमरूपं नाम्नैवोक्तमस्य । यत्किल कर्मविपाकावेदकं श्रुतं तत् शृण्वतां प्रायः कर्मविपाकावगमो भवत्येवेति । यत्तु निःश्रेयसावाप्तिरूपं परम्परप्रयो
Jain Education International
For Private
feariya
जनमस्य तदाप्तप्रणीततयैव प्रतीयते, न ह्याप्ता यत्कथञ्चिन्निःश्रेयसार्थे न भवति तत्प्रण्यनायोत्सहन्ते प्राप्तत्वहानेरिति । सम्बन्धोऽप्युपायोपेयभावलक्षणो नाम्नैवास्य प्रतीयते, तथाहि - इदं शास्त्रमुपायः कर्म्मविपाकावगमस्तूपेयमिति । यस्तु गुरुपर्वक्रमलक्षणसम्बन्धोऽस्य तत्प्रतिपादनायेदमाहतेणं कालेयं तेणं समएणं चंपा णामं गयरी होत्था, वरण - पुनभद्दे चेइए । तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी अजसुहम्मे णामं अणगारे जाइसंपन्ने, वरणभो चउइसपुब्बी चउनाणो गए पंचहिं अणगारसहिं सद्धिं संपरिबुडे पुव्वाणुपुवि० जाव जेणेव पुण्यभहे चेइए अहापडिरूवं० जाव विहरह, परिसा निरगया धम्मं सोच्चा निसम्म जामेव दिसं पाउन्भूया तामेव दिसं पडिगया । तेणं कालेणं तेणं समएणं अजजंबूनामं अ|णगारे सत्तुस्सेहे जहा गोयमसामी तहा० जाब झाणको
डोवगए विहरति । तए गं अअजंबूनामे अणगारे जायस ० जाव जेणेव अजसुहम्मे अणगारे तेखेव उवागए तिक्खुत्तो याहिणपयाहिणं करोति करेत्ता वंदति वंदेत्ता नम॑सति नर्मसित्ता जाव पज्जुवासति, एवं वयासी - (सू० १ ) ( विपा० )
एक्कारसमस्स णं भंते ! अंगस्य विवागसुयस्स समयेणं० जाव संपत्ते के श्रट्ठे पन्नत्ते, तते गं अअसुहम्मे भगगारे जंबुं अणगारं एवं वयासी एवं खलु जंबु ! समयेयं ० जाव संपतेणं एकारसमस्त अंगस्स विवागसुयस्स दो सुयक्खंधा पन्नता, तं जहा - दुहविवागा य १, सहविनागाय २, जहां भंते! समणेणं० जाव संपत्तेणं एक्कारसमस्स अंगस्स विवागसुयस्स दो सुयक्खंधा पन्नत्ता, तं जहा - दुहविवागा य १, सुहविवागा य २ | ( सू० २ )
'दुहविवागा यति दुःखविपाकाः पापकर्मफलानि दुःखा नां वा - दुःखहेतुत्वात् पापकर्मणां विपाकास्ते यत्राभिधेयतया सन्त्यसौ 'वरणानगर' मिति न्यायेन दुःस्खविपाकाः - प्रथ मथुतस्कन्धः, एवं द्वितीयः सुखविपाकः। तप णं' ति ततःअनन्तरमित्यर्थः ।
पढमस्स णं भंते ! सुयक्खंधस्स दुहविवागाणं समणें ० जाव संपत्ते कह अज्झयणा पन्नत्ता १, तते गं भजसुहम्मे अणगारे जंबू अणगारं एवं वयासी एवं खलु जंबू ! समषेणं • जव आइगरेखं तित्थगरेणं ० जाव संपत्तें दुहविवागाणं दस अज्झयणा पन्नत्ता, तं जहा - " मियपुत्ते १ (य) उज्झियते२, अभग्ग ३ सगडे ४ बहस्सई५ नंदी ६ । उंबर७ सोरियद, य देवदत्ता य अंजू य १० ॥ १ ॥ " ( सू० २ + )
Personal Use Only
www.jainelibrary.org