________________
बारा
(१२३३) विलेषण अभिधानराजेन्द्रः।
विवरीउप्पाय विलेवण-विलेपन-न० । कुमचन्दनादिभिलेपने, पो. विवञ्ज-विपर्यय-पुं० । अन्यथाकरणे, पं० २०४ द्वार ।
विवानी। कुडमचन्दनादिना विलेपनकरणे,ध०२ अधि०। व्यत्यासे, पश्चा०६ विव० । अस्मिस्तदध्यवसाये, विशे। विलेवणविहि-विलेपनविधि- । विलेपनप्रकारे, उपा० १ / विवजणा-विवर्जना-स्त्री०। विशेषतस्त्यागे, मिथ्याश्रुतश्र
अ०। (विलेवणविहिपरिमाणं करेइ इति 'माणद' शब्दे द्वि-| वणकुटाष्टसङ्गत्यागे, उत्त० ३२ । "तस्सेस मग्गो गुरुतीयभागे १०६ पृष्ठे गतम् ।) यक्षकर्दमादिपरिक्षाने,०२व- विद्धसेवा, विवजणा बालजखस्स दूरा ।" उत्त०२२ अ०। २० । कलाभेदे, शा०१ श्रु०१०। औ०।
विवजत्थ-विपर्यस्त-त्रि०। विपरीते, पवा० १२ विव० । विलेविया-विलेपिका-स्त्री०। पानभेदे, विलेपिकायाम्, वृ०। विवजयंत-विपर्ययत-त्रि०ा अनेक प्रकारैः सूमोक्तः परिहविलेपिका द्विविधा-एका काजिकविलेपिका, द्वितीया | रति, दश०५१०१ उ०। उदकविलेपिका । वृ०१ उ०२ प्रक० ।
विवजास-विपर्यास-पुं० । वैपरीत्यभवने, विसे। सूत्र। विलोड-वि-सं-बद-धा० । विरुद्ध संबादे, विपरीतकथने,
आचा० । “मूढो विपरियासमुवेति" विपर्यासमुपैति, तत्त्वेऽ "विसंवदेविप्रह-विलोट्ट-फंसाः ॥ ८।४। १२६ ॥ इति ।
तत्त्वाभिनिवेशमतत्वे च तत्त्वाभिनिवेशं च । हितेऽहितबुद्धिविसपूर्वस्य वदधातोर्विलोट्टादेशः। पिलोहह । विसंवदति ।
मेवं सर्वत्र विपर्यय विदधाति, उक्तं च “दाराः परिभवकारा, प्रा०४ पाद।
बन्धुजनो बन्धनं विषं विषयाः। मोहो जनस्य कोऽयं, ये रिविलोव-विलोप-पुं० । उच्छेदे, सूत्र० १ श्रु०१ ० २ उ०।।
पवस्तेषु सुहृदाशा ॥१॥" प्राचा०१ श्रु० २ ० ३ उ० । अवच्छेदने, प्राचार श्रु०२ १०३ उ०। सद्धर्माद् बाधने,सूत्र० |
|विवञ्जिय-विवर्जित-त्रि० । रहिते, जी०१ प्रति० । अष्ट । १ श्रु०१३ अ०।
विकले, प्रश्न० ३ आश्र० द्वार । विन-विन्व-पुं० । संयोगे-"इत पद् वा"॥८।१।८५॥
विवडणी-विवर्धनी-स्त्री०। विशेषेण वृद्धिहेतो, "कामराइति इत एत्वं वा । वेल्लं । विलं । प्रा०। बहुबीजफले
गविवणि" विषयरागस्य अतिशयेन वृद्धिकीम् । उत्त० वृक्षभेदे, प्रशा०१७ पद । आचा। अनु० । स्थानान्तरालेषु, देना०७ वर्ग ८६ गाथा। विल्लल-विल्ल(ल्वल-पुं०। सनखचतुष्पदविशेषे,प्रशा०१ पद। विवणि-विपणि-पुं० । वणिकपथे, औलामा० । दरिद्वाप
णे, वृ०१ उ०। विलिय-विलीय-त्रि० । दीप्यमाने, विशेषेण लीने, औ०।। विव-इव-अव्य० । इवार्थे, तं० । “मिव पिव विव व्व व विन|
विवाम-विवर्ण-त्रि० । अशोभनवणे, प्राचा०२ श्रु०१०५
अ०२ उ० रूपवणे, प्रश्न.२ आश्रद्वार। विगतवणे, दशक इवार्थे वा ॥ ८।२।१८२ ॥ इति इवार्थे विवशब्दः । प्रा० ।
५१०२ उ०। विवइ-विपद्-श्री०। “भापद्विपत्संपदा द इ."||४||
द्विपर्ण-त्रिकापर्णद्वययुक्त,"विवन्नो रुक्खो" प्राचा०२४० ४०० ॥ इति विपदोऽन्त्यस्य दस्य ः। विपत्ती, प्रा०४ पाद ।
१चू०५१०२ उ० द्विपर्णा-वृक्षः, अरोद्गमावस्थायां हि विवक-विपक्क-त्रि० । सुपरिनिष्ठिते, प्रकर्षपर्यन्तमुपगते, उ.]
प्रथम द्वौ पर्णी भवतः । वृ०१ उ०१ प्रक०। दयागते, स्था०५ ठा०२ उ०।
विवपच्छंद-विवर्णच्छन्दस्-त्रिका परायत्ततया अपेतस्वाभिविवक्ख-विपक्ष-पुतविपरीत पक्षा-धमा विपक्षः। विवाह प्राये, दश००२ उ०।
तवस्तधर्मस्य विपरीते धर्म,अनुशयथा शृगाली अशिषाऽप्य-विवमसारसह-विवर्णसारशब्द-पुं०। विगतसर्वद्रव्यभाण्डे, मालिकशब्दपरिहारार्थ शिवा भएयते । अनु० । वैध-| म्ये, विशेविसरशः पक्षी विपक्षः,साध्यादिविपर्यये,दश०१
उत्त०१४ अ०। अ.(हविपक्षः पञ्चम इति 'अणुमाण' शब्दे प्रथमभागे
विवत्ति-विपत्ति-स्त्री० । कार्यविनाशे, निचू. १५ उ० । ४०६ पृष्ठे गतम्।)
वि० "सम्प्राप्तिश्च विपत्तिश्च, कार्याणां द्विविधा स्मृता। विवक्खपडिसेह-विपक्षप्रतिषेध-पुं०। अनुमानवाक्यस्य प
सम्प्राप्तिः सिद्धिरर्थेषु, विपत्तिश्च विपर्ययः॥१॥" निच. छेऽवयवे, दश०१० (विशेषव्याख्या 'अणुमारा' शब्द
१५ उ०। प्रथमभागे ४०६ पृष्ठे गता।)
विवद्धन-विवर्द्धन-न० । विविधैः प्रकारैर्वृद्धिकरे, मा० १ विवस्खा-विवचा-स्त्री० । धनुरिच्छायाम् , पिं०।
श्रु०१० विवक्खापव्व-विवक्षापूर्व-त्रि० । विवक्षाकारणे, दश विवर-विवर--न। विगतावरणतया विवरम्। माकाशे. भ. अ०॥
१७ श०८ उरन्ध्र, उत्त०२०प० । आचा० । सूत्र० । विवच्छा-विवत्सा-स्त्री० । वत्सरहितायाम् , पृ०१ उ०३ विवरण-विवरण-न० । बालानां विजढीकरणे, ध०२ अधिक।
प्रक० । सिन्धुसाते नदीभेदे, स्था० १० ठा० ३ उ०। विवरीउप्पाय-विपरीतोत्पात-पुं० । अशुभसूचके, प्रकृतिविविवच्छिव-विपश्चित-पुं०। एकान्तपण्डिते,द्वा० ३१ द्वा०।। कारे, प्रश्न २ाकारा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org: