________________
(१२३२) अभिधानराजेन्द्र:।
विलुलिय बिल-विड-न० । बनिविशेषोत्यो खवणभेदे, प्राचा०२ ४० विपा०।१०।०। स्वकुलोचिस्येन श्टकारादिकरणे, राका १०१०६ उ० । जत्थ विसर लोणं नत्थि तरथ उविलासिय-विलासित-त्रि०। विलासः संजातोऽस्येति तार
सो पचति तं विललोणं भवति । नि० चू०११ उ०। कादिदर्शनादितच्प्रत्ययः । विलासबस्याम् , जी०३ प्रति०४ विलम-देशी-सूर्यास्तमने, देना०७ वर्ग ६३ गाथा। अधिया जातविलासे,हा०१९०१७ मा विलाम-देशी-अधिज्य-दीनयो, देना. ७ वर्ग १२ विलिन-देशी-सज्जायाम् , देना०७ वर्ग ६५ गाथा। गाथा।
विलिंगश-विलिान-नाकन्दर्पप्रधानानां वासंयोगादिविलमोलग-वेशी०। लुण्टाके, ये प्रामं मुष्णन्ति । १०१३० कानां क्रियाणां करणे, प्राचा०२७०२०२० ३प्रक०।
विलिंजरा-देशी-धानासु, देना०७ वर्ग ६६ गाथा। विलंब-विलम्ब-पुं० । परिमन्थरे, स्था० . ० ३ ०। विलिंपावंत-विलेपयत्-त्रि० । विलेपनं कुर्वति , नि० ० विलंबिय-विलम्बित-न० । सूर्येण परिभुज्य मुक्त नक्षत्रभेदे, व्य०१०। विशे। पं०व०मा०मा०प० बिलम्ब-विलिइय-व्यलीकित-त्रि० । सखातम्यलीके, म.१५श.। करणे, नाट्यभेदे च । मा०म०१०रा०।
|विलिय-व्यलीक-०।“ स्वप्नादौ"॥ १॥४६॥विलग्ग-विलग्न-त्रिकामवस्थिते, प्रभ०३माश्रद्वार । प्रा० स्थादेर्यस्येस्वम् । प्रा०।"पानीयादिग्वित्"।।१।१०१॥ म। नि० चू०।
इति मध्येकारस्त्येत्वम् । प्रा० । असत्ये, प्रा० । पिलद्वि-वियष्टि-त्री०। चतुरलोनाऽऽत्मप्रमाणे दण्डभेदे ,विलिब्बिली-देशी-कोमलनिःस्थामतनौ, दे०मा० ७ वर्ग "लट्ठी पायपमाणा, विलट्ठी चउरंगुणेण परिहीणा," ध० ६६ गाथा। ३ अधिक।
विलिहमाण-वित्तिखत्-त्रि । नितरामनेको वा कर्षति, विलय-विलय-पुं० । विनाशे, विशे। प्राव।
भ.८०१ उ. विलया-वनिता-स्त्री० । “ वनिताया विलया" ॥८।२। विलिहिज्जमाण-विलिख्यमान-त्रि० । खच्यमाने, कल्प०१
१२८॥ इति वनिताया विलयादेशो था। योषिति , प्रा० । अधि०१कण। विलवणया-विलपनता-स्त्री० । लिष्टभाषणे, ग० १ अधि०। विलीग-विलीन-त्रि० । किने, हा० १०१ मा जुगुप्सिते, विलवमाण-विलपमान-पि० । मार्तस्वरं कुर्वाणे, विपा] प्रश्न०१आश्रद्वार । बा। १०२० विलापान कर्षति.विपाप विलुंगय-बिलक-पुं० । निर्ग्रन्थे, अकिञ्चने, प्राचा०२० विलविय-विलपित-न० । आर्तस्वरे, प्रश्न. ५ संष
१ चू०१०२ उ०।
विलुंचण-विलुचन-ना विच्छिस्या विश्वतो वा लुश्चने,पिं०। द्वार। विलापे, मा०१ श्रुअा विलपितमिव विलपितम् । निरर्थकतया मत्तबालगीततुल्ये, उत्त०१३ अ०।ौ।
विलुंप-काइन्व-धा० । वाम्छायाम् ,"काहेराहाहि-लाहि
लापर-फ-मह-सिह-बिलुम्पाः ॥८।४।१६२ ॥ इति विलवियसह-विलपितशब्द-पुं० । भर्तृगुणान् स्मारं २
काक्षतेर्षिलुम्पादेशः । विलुपद । काइति । प्रा०४ पाद । प्रलापरूपे शब्दे, उत्त०१६ १० ।
| विलुपन-देशी-कीटे, दे० ना०७ वर्ग ६७ गाथा। विलसंत-विलसत्-त्रि० । दीप्यमाने, कल्प० १ अधि०३ क्षण।
मान, कल्प०१ प्राध०३ क्षण। विलंपइसा-विलम्पयित-पि० । कशामहारादिभिरत्यन्त दु:विलसिय-विलसित-न० । नेत्रविकारे, मा० १श्रु. १
खोत्पादनेन जुम्पके, सूत्र०२७०२० । सर्वस्वापहारेण अ०। कर्तरिकः । त्रि०। विलासवति, श्री।
प्राशु पश्चत्वं नयति, भाचा० १ ० ८ ० २ १० । विलह-देशी-धवले, दे० ना०७ वर्ग ६१ गाथा।
ग्रामघातादिना लुण्ठके, प्राचा०१ २०८१०५ उ०। विलाव-विसाप-पुं०। पारस्वरकरणे, प्रमा१माभाद्वार। विलुत्त-विलुप्त-त्रि० । विशेषण लुप्ते, "षिलुत्तो विवंतेहिशब्दविशेषे, प्रभ० ३ आश्र० द्वार।
ककेहि णंतसो" विलुप्तः-बुन्थितः। विशेषेण सुप्तो विलुप्तः
मासानेत्रान्त्रकालेयादिषु चुण्टित इत्यर्थः । उत्त० १६० । विलास-विलास-पुं० । सकामे नेत्रचेष्टाविशेष, अनु।हा। स्त्रीणां स्थानासनगमनाविरूपे चेष्टाविशेष,सच “स्थानास
विलुत्तहिमन-देशी-प्रासनिककार्यकरणानभिजे, देना ७ नगमनाना, हस्तभूनेत्रकर्मणां चैव । उत्पद्यते विशेषो, यः
। वर्ग ७३ गाथा। लिष्टोऽसौ विलासः स्यात् ॥१॥" अन्ये त्याहु-विलासो-ने | विलुप्पमाण-विलुण्यम अजो विकारातथा बोकम्-"हाबो मुखधिकारः स्याद्भाव- | माने, उपा०७०। चित्तसमुद्भवः । विलासो मेत्रजोयो, विभ्रमो असमुद्भवः विलुलिय-विलुलित-त्रि० । शिथिलतथा पश्चले, प्रा. ३ ॥१॥"रा०ाी । मामा० । प्रश्न । ग० । बा०।। श्राश्रद्वार सुनिने, प्रश्न १ आभार ।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org