________________
(१२३१) अभिवानराजेन्द्रः।
विरोहि मादिशब्दात्-स्मरणप्रमाणतदाभासादिग्रहः । अयं च हे- नर्मिविशेषविपरीतसाधनौ तु सौगतसम्मती हेत्वाभासातुः प्राचि साध्ये सांख्यादिभिराख्यातः स्थिरैकस्वरूपपुरुष- वेव न भवतः साध्यस्वरूपविपर्ययसाधकस्यैव विरुद्धत्वेनासाभ्यविपरीतपरिणामिपुरुषेणैव व्याप्तत्वाद्विरुखः । तथाहि- भिधानाद् अन्यथा समस्तानुमानोच्छेदापत्तिः । तथाहियद्येष पुरुषः स्थिरैकस्वरूप एव तदा सुषुप्ताद्यवस्थायामिष अनित्यः शब्दः कृतकत्वादिति हेतुरनित्यतां साधयन्नपि यो बाह्यार्थग्रहणादिरूपेण प्रवृत्यभावात् प्रत्यभिज्ञानादयः कदा-1 यः कृतकः स शब्दो न भवति, यथा घटः। यो यः कृतकः चिन्न स्युः, तनावे वा स्थिरैकरूपत्वहानिः । अवस्थामेदादयं स श्रावणो न भवति, यथा-स पवेति धमिणः स्वरूपं व्यवहारः इत्यप्ययुक्तम् , तासामवस्थातुर्यतिरेकाव्यतिरे- विशेषं च साधयत्येवेत्यहेतुः स्यात् , नचैवं युक्तमिति ॥ ५३॥ कविकल्पानुपपत्तेः, व्यतिरेके तास्तस्येति संबन्धाभावः। अ.| रत्ना०६ परि०। पुण्यपापपरलोकाद्यभ्युपगमपरेऽक्रियाषाव्यतिरेके पुनरवस्थातैवेति तदवस्थस्तदभावः । कथं च तदे- दिनि, तस्य सर्वपाखण्डिभिः सह विरुद्धचारित्वात् । कान्तैक्य अवस्थाभेदोऽपिभवेत् । तथैकान्तानित्यत्वेऽपि सा-| ग०२ अधि०। औ०। शा० । स्या० । देशकालनृपलोकध्ये सौगतेन क्रियमाणे अयं हेतुर्विरुद्धः परिणामिपुरुषेणैव | धर्मविरुद्धवर्जनम् । ध०२ अधिक। व्याप्तत्वात् । तथाहि-अत्यन्तोच्छेदधर्मिणि पुरुषे पुरुषान्तरचित्तबदेकसम्तानेऽपि स्मृतिप्रत्यभिशाने न स्यातां नित्या
विरुद्धरञ्ज-विरुद्धराज्य-२० । विरुद्धः स्वकीयस्य रामः प्रनित्ये पुंसि पुनः सर्वमेतदवदातमुपपद्यते । विरोधादेः सा.
तिपन्धी तस्य राज्य कटकं देशो वा विरुद्धराज्यम् । स्वरामान्यविशेषवचित्रमानवमासंभवात् । तथा तुरङ्गोऽयं -
अविरुखनृपस्य सेनायां, राज्ये च । पश्चा०१ विव०। ध. सङ्गित्वादित्याचप्यत्रोदाहर्तव्यम् ।ये च सति सपक्षे पक्ष- २०५०। विपक्षम्यापका इत्यादयो विरुद्धभेदास्तेऽस्यैव प्रपञ्चभूताः। विरुदरजाइक्कम-विरुद्धराज्यातिक्रम-पुं० । विरुनृपयो तथाहि-सति सपणे चत्वारो विरुद्धाः पक्षविपक्षव्यापको
राज्यं विरुवराज्यं तस्यातिक्रमोऽतिलानं विराज्यातियथा-नित्यः शम्मः कार्यत्वात् । सपक्षधात्र चतुर्वपि व्यो
क्रमः । विरुद्धनृपाझामन्तरेण तद्देशगमनरूपे स्थूलादत्तामादिनित्यः, स्वकारखसमवायः कार्यत्वम् ; उभयान्तोप
दानविरतेऽतिचारे, भाव०६०। श्रा० । उपा०। खक्षिता सत्ताऽनित्यत्वमित्येके, तदभिप्रायेण प्रागभावस्यापि निस्यत्वायुक्तमेव विरुजोदाहरणम् । म्यथा नवि- विरूड-विरूद-भि० । अारितेषु द्विदलधान्येषु, प्रव०४ शाब्यापि कार्यत्वं स्यात् । यदा त्वादिमत्वमेष कार्यत्वं तदा | | द्वार । । प्रध्वंसस्य निस्यत्वेऽपि कार्यस्थमस्तीत्यनैकान्तिकं स्यान्न
विरूव-विरूप-त्रि० । नानाभूते , प्राचा०१० १०३ विरुद्धमिति । अयं च परे शम्ने विपक्षे घटादौ व्याप्य व. ताविपक्षकदेशवृत्तिः पक्षव्यापको यथा-नित्यः श
उ०। सूत्र० । बीभत्सामवस्था प्राप्ते, शा०१ श्रु०८०। यः सामान्यवस्वे सत्यस्मदादिवायेन्द्रियग्राह्यत्वात् । अई- विरूवरूव-विरूपरूप-त्रि० । विरूपं बीभत्सं मनोऽनाहादि, स्य कस्याभिधानात् प्रहणयोग्यतामात्रग्राह्यत्वमुक्तम् , ते- विविध वा मन्दादिभेदादूपं येषां ते विरूपरूपाः। प्राचा०१ मास्य पशव्यापकत्वम् , विपक्षे तु घटादावस्ति न सुखा- ध्रु०६१०३ उपनिष्टरूपतया नानाप्रकारेषु, आचा. दौ ॥२॥ पक्षविपक्षकदेशवृत्तिर्यथा-निस्यः शब्दः प्रयत्नानन्त
१श्रु०२१०१ उ०। सूत्र० । नि० चू० । बीभत्सरूपे, रीयकत्वात् । अयं हि पुरुषादिशब्दे पक्षेऽस्ति न वाय्या
आचा०१ श्रु०१०१९०। विशम्ने घटादौ च, विपक्षे न विद्युदादौ ॥ ३ ॥ पक्षकदेशवृत्तिर्विपक्षव्यापको यथा-नित्या पृथिवीकृतकत्वात् । कु
विरेय-विरेक-पुं० । विभजने, वृ०३ उ०प्राव०। तकत्वं वृक्षमुकादावस्ति पृथिव्यां न परमाणी, विपक्षे तुघ- विरेवण-विरेचन-न० । कोष्ठशुद्धिरूपे, उत्त० १५ १० । टादौ सर्वत्रास्ति । असति सपक्षे चत्वारो विरुद्धाः पक्ष- वाम्त्यादिना-दिश०३०) निःश्रोतमादिभिर्वा अघोविविपक्षम्यापको यथा-आकाशविशेषगुणः शम्बः प्रमेयत्वात् ।।
रेके,बा०१ श्रु०१३ १०। आचापाव। उत्त०। (विपषु. चतुर्वप्याकाशे विशेषगुणान्तरस्याभावात् सपक्षाभा- रचने प्रायश्चित्तादि 'वमण' शब्देऽस्मिन्नेव भागे गतम् ।) कः । अयं च पक्षे शम्दे, विपक्षे च कपादी व्याप्य वर्तते । निरूहे च। सूत्र०१ श्रु०६०।। पक्षविपकवेशवृत्तिर्यथा-तत्रैव पक्षे प्रयत्नानन्तरीयकत्वात् | अयं पक्षे पुरुषादिशब्दे एव, विपक्षे च रुपादाववास्तिन विरोयण-विरोचन-पुं० । विविधैः प्रकार रोच्यन्ते दीप्यन्ते वाय्यादिशब्दे षिचुदादौ च ६ पक्षब्यापको विपक्षकदेशव- इति विरोचनाः । उत्तरदिग्वासिषु, स्था० ४ ठा० १ उ० । तिर्यथा-तत्रैव पक्षे बाहोन्द्रियग्राह्यत्वात् । अयं शब्दं पतं विरोल-मन्थ-धा। बिलोडने, “मन्थघुसल-विरोली " न्यानोति, विपक्षे तु रूपादावस्ति न सुखादौ ७ । विपक्ष- ॥ ४।१२१ ॥ इति मन्थधातोर्विरोलादेशः। विरोलइ । व्यापकः पक्षकदेशवृत्तिर्यथा-तत्रैव पक्षे अपदात्मकत्वात् ।
व पक्ष अपदात्मकत्वात्। मध्नाति । प्रा०४ पाद । अयं पक्षकदेशे वरात्मकेऽस्ति नान्यत्र , विपक्षे तु रूपादौ
विरोह-विरोध-पुं० । विपर्यये, विशे। द्विविधो हि विरोध:सर्वत्रास्ति । ननु चत्वार एव विरुद्धभेदा ये पक्षव्यापका मान्ये ये पक्षकदेशवृत्तयस्तेषामसिद्धलक्षणोपपन्नत्वात् ।।
परस्परपरिहारलक्षणः, सहानवस्थानलक्षणश्च । नं। सूत्रा तदसत् । उभयलक्षणोपपत्रत्वेनोभयव्यवहारविषयत्वात् । विरोहि-विरोधिन्-त्रिका विरुद्धे,पूर्वापरविरोधादिदोषामाते, तुलायां प्रमासप्रमेयष्यवहारबत् । धर्मिस्वरूपविपरीतसाच । स्या।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org