________________
विरुद्ध
(१२३०) विरहय
अभिधानराजेन्द्रः। विरहय-विरहक-पुं० । पुष्पप्रधाने, विशः। अन्तरकाले, मा०] विराधना:-खण्डनास्तत्र-मानस्य विराधना ज्ञानविराधना। म०१ अ॥
ज्ञानप्रत्यनीकता-निहवादिरूपा पयमितरेऽपि नबरं दर्शनं विरहानल-विरहानल-पुं० । विरहाग्नी, “विरहानलजालक
सम्यग्दर्शनं क्षायिकादिचारित्रं सामायिकादीति ॥ ३॥ स.
३ सम० । प्रश्न । कस्यचिद्वस्तुनः खण्डने, आव०४ अ०। रालि अउ पहिलो को वि बुडविडिअो" । प्रा०४ पाद ।
स्था०ाखण्डनायाम् , विराहणा खंडणा भंजणा य एगट्ठा । विरहाल-देशी-कुसुम्भरक्ने वस्त्रे, दे० ना०७ वर्ग ६८ गाथा ।
नि० चू०१3०। पं० सू। अपराधासेवने, पो० १३ विव०। विरहालंभ-विरहालम्भ-पुं० । विजनालम्भे, नि० चू० १ उ०। पं०१०। औ० प्रा० चूछ । विराधना द्विविधा-संयमे, विरहाली-विरहाली-स्त्री० । कणधान्यभेदे, ध० २ अधि० । आत्मनि च। तत्र संयमविषया तावदियम्-"मणटो दंडो चिरहिय-विरहित-त्रि० । विजनस्थाने, विपा० १ श्रु०६०।
विकहा, वक्खेवो विसोत्तिया य साकरण। आलिंगणाए वियुक्त, मातु: । त्यक्ते. प्रव०४० द्वार। विशे“निरयगईणं
दोसा, संनिहिए वायमाणस्स ॥१॥" बु.१ उ०३ प्रक० । केवायं कालं विलं विरहिया" भ०१श०१० उ०।
नि०चू०। श्रा०चू। नाणस्स विराहणाणाणविराहणा। श्रा० विरा-वि-ली-धा। बिलयगमने, विराह । विलिजह । विली.
चू. “पडिकमामि तिहिं विराहणाहिं।"विगतामाराला
बिराहणा, नाणविराहणाए अकालसज्मायकारभो उदाहरई। यते । प्रा०४ पाद।
दसणविराहणाए सावगधीता जल्लगंधेगा चरित्तविराहलाए: विराग-विराग-पुं० । विरजने, प्राचा० १ श्रु० ३ ० ३ उ०।
खुाओ सुतो जातो, महिसोबा, एताहिं तिहिं विराहणादि "विरागरूवसु गच्छेजा" प्राचा०१ श्रु० ३ ०३ उ०। जो मे० जाव दुकडंति । प्रा००४मा । (एते हे अपि सूत्रका (सर्वकामेषु विरक्तता'सव्वकाम'शम्दे वक्ष्यते।)विरुद्धो
विराधने 'पलम्ब' शब्दे पञ्चमभागे ७०५ पृष्ठे गते।) (संयमरागो विरागः । अमनोरागे, विगतो रागो मन्मथभावो विराधना योगविराधनादिवालन्यता 'उस्सारकम्प' राब्वे यस्मात्स विरागः । वैराग्ये, तं०।
द्वितीयभागे ११७४ पृष्ठे गता।) विराड-विराट-पुं०। विशेषो राद् यत्र । देशभेदे , तद्देशा-विराहणी-विराधनी-खी। ज्ञानदर्शनचारित्रविराधमाकाधि नपे च । नगरभेदे, यत्र युधिष्ठिरकाले कीचकराजो रियां भाषायाम् , "सचा मोसा विराहणी होर" वश०७अा राजा मासीत् । “नवमं इयं विराडनगरं तत्थ णं तुम कीयं ('भासा' शब्दे पञ्चमभागे १५२३ पृष्ठे वक्तव्यतोका।) रायं भाउयसयसमग्गं करयल-जाव समोसाह" ॥शा०१ विराहिता-विराध्य-प्रव्यगदूषयित्वेत्यर्थे,सूत्र०१ ०१११०। ध्रु०१६ ०।
| विराहिय-विराषित-त्रि० । देशभने, पाव०५ ० । सुतरां विराम-विराम-पुं०। अवसाने, दश० अ०१०।
भने, एकान्ततोऽभावमनापादिते, ध० ३ अधि० । दुःखेन विरामपच्चयाभास-विरामप्रत्ययाभ्यास-पुं०विरामो वितर्का- | स्थापिते, आव०४ माघ। दिचिन्ताल्यागः स एव प्रत्ययो विरामप्रत्ययस्तस्याभ्यास:- | विराहियसंजम-विराधितसंयम-पुं० । विराधितः सरममा पौनः पुन्येन चेतसि निवेशनं विरामप्रत्ययाभ्यासः। वि-] खरिडतो न पुनःप्रायश्चित्तप्रतिपस्या भूयः सन्धितः संयमो रामप्रत्ययस्य शतताभ्यासे, "विरामप्रत्ययाण्यासा-नति |
यैस्ते विराधितसंयमाः। स्खण्डितचारित्रेषु, प्रशा०२० पद। नेति निरन्तरात् । ततः संस्कारशेषाच, कैवल्यमुपतिष्ठते।"
विरिंच-विरिचि-पुं० । ब्रह्मणि, प्रजापतौ पाइ० मा०। द्वा०२० द्वा०। घिरायंत-विराजमान-त्रि०। शोभमाने, शा०१ श्रु.१०।
| विरिंचिय-देशी-विमल-विरकयोः, ३० मा०७ वर्ग ६३ गाथा।
विरिचिर-दे० ना० अश्वविरलयोः, देना०७ वर्ग ६३ गाथा। प्रश्नारा०ासूत्र। विराल-विडाल-पुं० मार्जारे,प्रशा०११ पद। “जहा विडाला-|विरिक-देशी-पाटिते, दे० ना०७ वर्ग ६४ गाथा।
वसहस्स मज्झे, न मूसमावसही पसत्था" उत्त०३२ मा विरिजन-देशी-अनुचरे, देना०७ वर्ग ६६ गाथा। विराली-विडाली-स्त्री० । मार्जार्याम्, प्रशा०११ पद । सूत्राविरुभ-देशी-विरूपार्थे, दे०मा०७वर्ग ६३ गाथा। मा० म० । परिवादप्रयतमूषिकविधाप्रतिपक्षभूतायां वि-विरुद्ध-विरुद्ध-त्रिका प्रतिपन्थिनि, पश्चा०११ विवाहेत्वाबालप्रधानायां विद्यायाम् , आ०म०१०ापा०का विशा| भासभेवे. रत्ना। विदारी-सी० । बल्लाभेदे, प्रव०४द्वार । ध०।
अधुना विरुद्धलक्षणमाचक्षतेविराहग-विराधक-पुंगधिराधयतीति विराधकःशानादीनां साध्यविपर्ययेणैव यस्यान्यथाऽनुपपत्तिरध्यवसीयते स विनाशके, नि० चू०१ उ० । स०। राहा । विरुद्ध इति ॥ ५२ ॥ विराहणा-विराधना-स्त्री० । विराध्यन्ते दुःखं स्थाप्यन्ते प्रा- ___ यदा केनचित्साध्यविपर्ययेणाविनाभूतो हेतुः साध्याविनाणिनाऽनयेति विराधना । आव०४ाज्ञानादीनां सम्य-| भावभ्रान्त्या प्रयुज्यते तदाऽसौ विरुद्धो हेत्वाभासः। गननुपालनायाम् , प्रश्न०५ संव० द्वार।
अत्रोदाहरणम्तो विराहणा पणता, तं जहा-नाणविराहखा, दंस- यथा नित्य एव पुरुषोऽनित्य एव वा, प्रत्यभिज्ञानादिअविराहणा, चरित्तविराहणा । (सू०३+)। मत्वादिति ॥ ५३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org