________________
(१२२८) अभिधानराजेन्द्रः ।
बिरह
अ० । प्रत्यारूपेषार्थेषु निवृत्तिपरिणामे, पञ्चा०वि०र्जने, संघा० १ अधि० १ प्रस्ता० आ० म० ।
विरहग्ग
विरल- विरल - त्रि० । अल्पे, अष्ट० २६ अष्ट० । ० ० डा० । उपा० ।
विरालिया विरलिका श्री० रिकामे । - - । प्र० ८२ द्वार । द्विसरसूत्र पट्ट्याम्, पृ० ३७० । विरली - विरली - स्त्री० । चतुरिन्द्रियजीवभेदे, उत्त० ३६ प्र० । विरलोतमंग-बिरलोत्तमाङ्ग १० विरलकेगे, "लोयविरहुतमंग" अत्र उत्तमाङ्गशब्देन उत्तमाङ्गस्थाः केशा उच्यन्ते । पिं० विरन-तन्- घा० " तनेस्तड-त-तय- विरज्ञाः " ॥ ८ ॥ ४ ॥ १३७ ॥ इति तनधातोर्विरज्ञादेशः । विरज़र। तनोति । प्रा० विरलन - विरल्लक- पुं० । लायकपक्षिणि, पृ० २ उ० । विरचिम-तत-त्रि० तनुम् विस्तारे इत्यस्य, । "तनेस्तड तड तच विरङ्गाः ॥ ८४१२७॥ धातोर्विरज्ञादेशः प्रा० । विरलीकृते ०२ क्ष० जी० विस्तारिते स्था०४०४० जलाईषुः दे० ना० ७ वर्ग ८२ गाथा ।
विरस-विरस १० विगतरसे, पुराधापीदनादी, स्था०५
विरहपरिणाम-विरतिपरिणाम पुं० । प्राणातिपातादिनिवर्स ने पारमार्थिकाध्यवसाये, घ० २ अधि० । पं० ६० ।
विरइभाव-विरतिभाव - पुं० । सावद्ययोगविरमणपरिणामे, प
शा० १४ विव० ।
विरहय - विरचित - त्रि० । निर्मिते, शा० १ ० १ ० | कल्प० । विहिते, स० । 'बिरइयरका पूरे विरचिते वरकलंपूरे प्रधान कर्णाभरणविशेषौ यस्य स तथा । भ० ७ श० ६ उ० ॥ श्र० । विरइरयण - विरतिरत्न -- न० । प्रत्युत्तमत्वाद् विरतितस्वे, पं०
६० ५ द्वार ।
1
-
विरंगभंग - विरङ्गभङ्गि - जि० तथाविधरङ्गेन- रागइव्येस तिर्यत्र तद् बिरङ्गभङ्गि । वर्णचित्रे, व्य०८ उ० । विरत - विरक्त- त्रि० । कचिदपि रतिमप्राप्ते, प्रश्न० २ श्र० द्वार संव० द्वार धातु विविधराने, विरागे वा । आचा० १ ० २ श्र० ३ उ० । विरमल - विरमण-न० | रागादिविरतिप्रकारे, डा० १०८ अ० । श्रातुः । सर्वसावद्ययोगनिवृत्तौ, आ० म० १ ० | विरमाल - प्रति ईच धा० प्रत्याशापणम्, “प्रतीशेः सामय विहीर विरमालाः " ८ ४ १२३ । इति प्रतीतेविरमाला देशः । विरमाला । प्रतीक्षते । प्रा० ४ पाद । विरय विरत त्रि० विरमति स्म सावद्ययोगेभ्यो निते मेति विरतः । “गत्यकर्मण्यनाधारे वा" इति कर्तरिक्रमत्यय पं० सं० १ द्वार । प्राणातिपातादिनिवृत्ते, दश० २ श्र० । उत्त० । विषयसुखनिवृत्ते द्वा० २७ द्वा० । श्रौ० । दश० । सूत्र० । असंयमानिवृते, उत्त० १५ अ० । सूत्र० । प्राचा० । हिंसाद्याश्रवद्वारेभ्यो निवृत्ते, आचा० १ ० ५ ० २३० । उत्त० । सूत्र० । संधा० । श्रचा० । निवृत्ते, सूत्र० १० २ अ० १ ४० । सम्यक्संयमरूपेणोत्थिते, सूत्र० १ श्रु० २ ० २० शे० । विविधमनेकधा द्वादशविधे तपसि रतो विरतः । तपोरते, दश० ४ श्र० । घ० । पुं० । द्वाससप्ततितमे महाप्र, चं० प्र० २० पाहु० सू० प्र० । कल्प० । कर्म० । श्रा० म० । विरतिर्विरतं क्लीवे रूप्रत्ययः । मपुं० । सावधयोप्रत्याख्याने, कर्म० २ कर्म० । ( अविरयसम्महिडि रामे प्रथमभागे ८०६ पृष्ठे व्याख्यातमेतत् । ) विरयण - विरचन - न० । निक्षेपे, अनु० । विरयणा - विरचना - स्त्री० । प्रस्तारे, अनु० । विधौ, स्था० ४
Jain Education International
ठा० २३० ।
विरयाऽविरइ--विरताविरति - स्त्री० । विरमणं - विरतं न विरति रविरतिः, विरतं चाविरति यस्यां मिनी सावितावि रतिः । देशविरतिसामायिके, विशे० । विरयाऽविरय - विरताविरत - त्रि० । विरतः स्थूलादिविशेषणेभ्यः प्राणातिपातादिभ्यो ऽविरतश्चानिवृत्तः सूक्ष्मादिविशेषणेभ्यः स एवेति बिरताविरतः । पञ्चा० ६ विष० । झा० ० । श्राव० । विशे० | देशविरते श्रावके, स० २४ सम० । ३०८
ठा० १ उ० । शा० । दश० भ० । प्रश्न० ।
विरसमेह विरसमेष-पुं० [विरुद्ध मेथे, भ० ७ ० ६ ० दे० ना० ।
विरसाहार- विरसाहार त्रि०|विरसं विगतरसं पुराणधाम्यीदनादि श्राहरन्तीति विरसाहाराः । विरसो वाऽऽद्दारो यस्य स विरसाहारः । अभिप्रदविशेषेण विरसंस्यैवाद्दर्तरि स्था० ५ ठा० १ उ० । सूत्र० । श्रौ० । विरह-विरह-पुं० विनाशे, पञ्चा १२ विय० । अभावे, पं० व० ३ द्वार । विजनत्वे, नि० । ज्ञा० । त्यागे, पञ्चा०४ विव० । " अटकाव्यं प्रकरणं कृत्वा यत्पुरुयमर्जितम् । विरहातेन पापस्य, भवन्तु सुखिनो जनाः ॥ १॥ ” विरहशब्देन हरिभद्राचार्यकृतत्वं प्रकरणस्यावेदितं विरहात्यारिमद्रसूरेरिति । हा० ३२ अष्ट० ।
9
असत्तमा णं पुढवी उकोसेणं छम्मासा बिरहिया उबवाएणं, सिद्धिगणं उकोसेयं अम्मासा विरहिया उबवाएणं । ( ० ५३५ X ) ।
६.
अधः सप्तमीत्यत्र सप्तमी हि रक्षप्रभाऽपि कथञ्चिद् भव तीति तद्व्यवच्छेदार्थमधो ग्रहणम् अतस्तमस्तमेत्यर्थः । सा पत्मासान् विरहितोपपातेन यदाह" बीस मुडता १, सत्त अहोरस २ तह य पद्मरस ३ । मासो य ४ दो य ५ चउरो ६, धम्मासा विरहकालो उ ७ ॥ १ ॥” इति । सिद्धिगतावुपपातो गमनमात्रमुच्यते न जन्म, ततूनां सिद्धस्याभावादिति, इहोलम् - " एगसमभो जहनं, उक्कोसेणं हवंति इम्मासा । विरहो सिद्धिगईए, उब्बया नियमा १।" इति शेषं सुगममिति ॥ स्था ६ ठा० ३ ३० । एकान्त - कुसुम्भरक्तवस्त्रयोः, दे० ना० ७ धर्म १ गाथा । बिजने, नि० चू० १ उ० । विरहग्गि-विरहानि - पुं० । “इस्वः संयोगे” ॥ ८ ॥ १८४॥ इति संयोगे परे दीर्घस्य इस्यः प्रियविप्रयोगजनितशोकानी: प्रा०
For Private & Personal Use Only
www.jainelibrary.org