________________
विचार
"
क्रान्तौ स्था० ४ ठा० १ उ० । श्राव० । नं० । सञ्चरणे, विपा० १ ० ६ अ० | अवकाशे, शा० १ श्रु० १ अ० । रा० । चारादिपरिष्ठापने, व्य० १ उ० । नि० चू० | प्रब० । संज्ञाम्युत्सर्जनार्थ बहिर्गमने, प्रब० १०१ द्वार । ग० । आव० । सम्प्रति विचारकल्पमादअप्पने अकहिता, महिगयपरिच्छयम्मि चउगुरुगा। दोहि गुरु तवगुरुगा, कालगुरू दोहि वी लहुगा ॥४१७|| सूत्रे - सप्तसतकक्षसे प्रोपनिलिये या अप्रापदि विचारभूमावेकाकिनं प्रस्थापयति तदा तस्य प्रायश्चित्तं चस्वारो गुरुकाः ते चाभ्यां गुरुका, तद्यथा तपोगुरुकाः, कागुरुका। अथ प्राप्तेऽपि धुते तदर्थमकथयित्वा - धनेऽप्यधिगतस्तदर्थों नयेत्यपरिज्ञायाऽधिगतमपि सम्प श्रद्दधाति न चेत्यपरीक्ष्य यदि प्रेषयति तदा प्रत्येकमकथ मेऽधिगमेऽपरीक्षणे च तस्य प्रायश्चितं चत्वारो लघुकाः । ते व विचाराधिकारात् सर्वत्रापि च द्वाभ्यां लघवः, तपा लघुकाः काललघुकाव्य न केवलमेतत् प्रायश्वितं किंत्याशादयश्च दोषाः । संयमविराधना स्वयं सोऽप्राततादित्वा देकाकी प्रस्थापितः षट्सु जीवनिकायेषु संज्ञां व्युत्सृजेत, उ
या परियुत्सृजन् कुर्यात् विरुददिषु भ्युत्सृज नेनायुपोऽपगमत आत्मविराधना तस्मात्
(PARK) अभिधानराजेन्द्रः ।
---
पढिते य कहिय अहिगय, परिहरति वियारकप्पितो सो उ। . तिविहं तीहि विसुद्धं, परिहर नवएग भेदेणं ॥ ४१८ ॥ यदा सूत्र सप्तसप्तकादिरूपं पठितं भवति, तस्य चार्थः कथितोऽधिगतोऽधिगम्य च सम्पक धडानविषयीकृतो:स्तीति निशीथोक्रेन प्रकारेण परीरुपमा रात्रिविधं सचित मचित्तं मिश्रं च स्थण्डिलं परिहारविषयेण नवकभेदेन त्रिभिर्मनोधाकाशु परिहरति । तद्यथा सचितं स्थरि लं तन्मनसा स्वयं न गच्छति, नाप्यन्यान् गमयति, न चाव्यभ्यं गच्छन्तमनुजानाति। एवं धावारे कायेनापि । एवं मिश्रमत्रितं चापातसंलोकादिदोषदुष्टं संभवति । वि (चा) कारकल्पिकेन विचारभूमी मतेन स्थण्डिले उपवेष्टव्यम् । ० १ ० १ प्रक० ! ( ' थंडिल' शब्दे चतुर्थभागे २३७० प्रष्ठ शेवधिरूपतः।)
विचारण- विचारण- न० अनुगमन, अनु अर्थानां पर्यालोचने, आ० म० १ ० । स्था० ।
विदारण न स्फोटने, विशे० भा० भेदने आव०४
श्र० । स्था० ।
Jain Education International
विरह
विद्याल-विकाल - पुं० । सन्ध्यायाम्, नि० चू० ४ ३०। विपा०| सन्ध्यापयमे, नि० चू० ४ उ० । शा० । श्राचा० । प्रत्यपराढकालसमये, झा० १ ० १ ० । ० म० । विचाल - १० | भतराले विशे
,
व्याल - पुं० । सर्पे, श्राचा० २ ० १ चू० १ अ०५ ७० । विद्यालय - विचारण- न० । ईहाशाने, “वियालणं ति ईहणं ति मग्गणं वि वा एगटुं । " श्रा० चू० १ श्र० । विद्यालय विकाल पुं० द्वितीये महादे, खू०प्र०२०पा० । दो वियालगा (सू० ६०+) स्था० २ ठा० ३ उ० भ० विद्यालयारि ( ग ) - विकालचारिन् पुं० [धिकालेऽपि राम्राaft चरतीति विकासचारी । श्र० । साहसिकत्वाद् रात्राaft विचरणशीले, ज्ञा० १ ० १ ० । वियावरा - वितापन- न० । शीतार्दितस्य शीतापनयनाय काष्ठः प्रज्वालने, श्राचा० १० १०५३० । विषावस-व्यय-० ले, "सामी भियगामं गा तस बहिया विद्यावतरस हयस्सरसामंते" अव्यक्तं पतितशटितम् ; प्रकटमित्यर्थः । श्रा० म० १ ० । ० चू० । महाशुकदेवलोकस्थविमानभेदे. स्था० २ ठा० १ ३० । स्तनितकुमारन्द्रयार्थोपमहाघोपयोदचिणलोकपाल, २०३
शु० ८ उ० 1 स्था० ।
वियास- व्यास - पुं० । पराशरपुत्र, कृष्णद्वैपायनप, विशे० ।
सूत्र० ।
विहाय व्याख्या स्त्री व्यास्यायन्ते च यस्यां सा व्याख्या प्राकृतत्वात्वती स० १२६ सम० । वियाहिव व्याख्यात- प्रि० । विविधमाख्यातां व्याख्यातः । श्राचा० १ श्रु० ४ ० ४ उ० । तीर्थकरगणधरादिभिः प्रतिपादिते, श्राचा० १ श्रु० ८ श्र० ३ उ० । स्था० । भ० । व्याहृत-त्रि कथिते १०२ अधि० प्र० प्राचा० | उत्त० वियुक्त वियुक्त - त्रि० । रहिते, नि० चू० २० उ० । विशे० । विय्या (आ) दल-विद्याधर पुं०" यां
इति यस्थाने द्विरुक्को यः । वैताढ्यपर्वतमनुष्ये, "अप्प किल विव्याहले गरे" प्रा० ४ पाद
विरगुपधा० गोपने, “गुप्येर्विर- डी ॥ १५० ॥ इति गुप्यते विरादेशः । विरइ । गुप्पइ। गुप्यति । प्रा०४पाद । विपारभूमि विचारभूमि - श्री० शरीरचिन्ताद्यर्यगमने - मज घा० आमदने, भमय मुसुर-मूर-सूर-सूडरूप० ३ अधि० ६ क्षण । विष्ठोत्सर्गभूमौ आखा० २ ० १ विर- पविरञ्ज - करञ्ज-नीरञ्जाः " ॥ ८ । ४ । १०६ ॥ इति भ धू० १ ० ३ उ० । व्य० । मि० चू० । वृ० । धातोदिरादेशः । बिरह । भनक्ति । प्रा०४ पाद । विचाररवणागर-विचाररत्नाकर पुं० [दीरविजयरिशिष्य विरह-विरति स्त्री० विरमण विरतिः कीर्तिविजय कल्पसुबोधिकाकारविनयविजयगुरौ, कल्प० ३ णातिपातादिनिवृत्तौ, सूत्र० १ ० ११ प्र० । प्रश्न० । अधि० (विचाररत्नाकरवृत्तम् 'कल्पसुबोडिया शब्दे ( पायाश्वायचिरई " ( महा० १ ० ) इत्यादि " चू० तृतीयभागे २३८ पृठे गतम् ।) आलोयणा शब्दे द्वितीयभागे ४३६ पृष्ठ मतम् ) । विधारामयसंग्रह - विचारामृतसंग्रह - पुं० चैत्यपूजाद्यर्धप्रति सावद्ययोगाभिवृत्ती, विशे० उत्त० प्रश्न० ० ० ॥ बजे प्रन्थमेवे, ध० २ अधि० ।
स्वा० १ डा० । प्रा
·
सम्पूर्विकार्यासावारम्भाधि
० १ ० १
For Private & Personal Use Only
www.jainelibrary.org