________________
बिचार
-
(१२९७)
अभिधानराजेन्द्रः। वियडा-विता-स्त्री० । योनिभेवे, तत्र सीन्द्रियादीनां चतु- वियत्य वितस्त-पुं० । अष्टाविंशतितमे महाप्रहे, सा। रिन्द्रियपर्यन्सानां सम्मूछिममनुष्याणां च विवृता योनिस्ते. दो वियत्था। (म०६०+) स्था० २ ठा०३ उ.। पामुत्पत्तिस्थानस्य जलाशयादेः स्पषमुपलभ्यमानत्वात् ।
तिति-
पंद्वावधाजलप्रमाणे मानमेवे, जी. प्रज्ञा०१० पद। वियडावइवासि(न्)-विकटापतिवासिन्-विकटावतीवा-१ प्रतिः।
वियय-वितत-त्रिका विस्तारिते, मा० १०८०प्रसास्तव्ये, स्था।
रिते. विश।
०२ ठा०३ उ०|| वियर-वितर-पुं०। नदीपुलिमादी जलार्य गर्ने, खा.. पियडाबाइ(न)-विकटापातिन-पुंजम्बूद्वीपे मन्दरस्योसरत
डा०४ उ०। पेरण्यवते व प्रभासदेवाधिष्ठिते वृत्तबैताख्यपर्वते, स्था०२
विदर-पुं। जलस्थानविशेष,शा०१२०१ मा कूपिकायाम्, डा० ३३०॥
नि० चू०१५ उ०। यो वियडाबाई । सू०६२x)
विवर-नार, उत्त०२० मा निझरविशेष ,शा०१७. विकटापातिदेवयोदित्वेन तदावासपर्वतावपि डौ। स्था० | ४०। २ ठा० ३३०॥
| वियरण-विचरण-नाबालानां विजढीकरखे, प्रव० ३५ विपडासय-विकटाश (अ) य-पुं० । विकट-जलं तस्याशयः | माथयो वा स्थानं चिकटाशयो विकटायो घा। धुलुके,
वितरण-न० । ग्रहणानुशादाने, नि००२ उ०। भ० १५०।
वियरिय-विचरित-त्रि०। प्रासेविते, शा० १ ०४०। वियडासव-विकटाश्रव-त्रि०ा अनिवारिताभ्रघे, “षियडा.
वियसंती-विकसन्ती-खी अमुकुलितायाम् , प्रशा०२ पद। सवा जलम्मि उ, कहं तु नावा न घोडेजा।" "थियडासवे' त्यादि, विकटानि-अतिप्रकटानि स्थूगणीत्यर्थः श्राश्रयाणि
जी। जलप्रवेशस्थानानि यस्य स तथा । व्य०१ उ०।
वियसिय-विकसित-त्रि०। प्रफुल्लिते, 'वियसियसयपत्तोंड वियडी-विवटी-स्त्री० । विरूपायां तट्याम् , अटयां च ।
रीया'विकसितानि यानि शतपत्राणि पुण्डरीकाणिच द्वारादौ
प्रकृतित्वेन स्थितानि यत्रेति । सू० प्र० १८ पाहु। स०॥ पा०१०१०।
प्रज्ञा०रा०॥ वियंडिजंत-विकव्यमान-त्रि० । आलोच्यमाने, व्य०५ उ० ।
वियाउरी-विजनयित्री-खी० । अपत्यानां विजननालावियडोदग-विकटोदक-न०। प्रासुकजले, पश्चा०१-विव० ।
याम् ,
निश्रा०म० । शा० वियन-ध्यक-त्रि०ा परिस्फुटे, सूत्र०१ श्रु० १४० वयः- वियागरेमाण-व्याकुर्वत-त्रि०। सम्यग् व्याकर्तरि,याचा०२ थुताभ्यां परिणते, स०१८ समायालभाषाभिएकान्ते, सूत्र०
शु०१चू०२ १०३ उ०। कथयति, सूब०१ शु०१४ म.. २ ० १ मा अमुक्के, विवेकं प्राप्ते, सूत्र.१ अ० २ उ० । द्रव्यभायवृद्ध, श०६०। स्था० । धीरजिनेन्द्रस्य च
व्यागृणत-त्रिका प्रतिपादयति,सूत्र १ श्रु०१४ अाव्याल्या. तुर्थे गणधरे, प्रा०म०१०। ('वत्त 'शब्देऽस्मिन्प्रेय
नयति, सूत्र०१ ध्रु०१३ ०। आचा। भागे ८२८ पृष्ठे पतवर्णनमुक्तम् ।) प्रीतिकरे, बा.१०५ वियाण-वितान-न० । अनेकेषां संघाते , नि० चू०१ उ०। श्रा स्था।
वियाणग-विज्ञापक-पुं०। यि, पश्चा० १२ विव०। वादावियचकिच-यकत्य-त्रिका कार्य कृत्वाऽपिर, स्था।
मिश, व्य०१०। विशिधावबोधसहिते, प्राचा०१००१ 'वियत्तकिव' ति व्यहस्य भावतो-गीतार्थस्य कल्यं करणीय
अ०२ उ०। व्यक्तकस्य-प्रायश्चित्तमिति । गीतार्थो हि गुरुलाधवपर्यालोचमेन यस्किन करोति तत्सर्वे पापविशोधकमेव भवती
वियाणमाय-विजानत-निविशेषेण विविध वा मानन् ति । अथवा-पानाचतिचारविशुद्धये यानि प्रायश्चित्ता
विजानन् । अवगच्छति, उत्त० १२ अाअर्थधर्मशे, उत्तम म्यालोचनादीनि विशेपतोऽभिहितानि तानि तथा व्यप
१२ .। दिश्यन्ते । प्रायश्चित्ते, स्था०४ ठा० १ उ०।
वियाणिय-विज्ञाय-अव्य० । विशेषेण (देवगतिमनुष्यगतिवित्तका-भिः । प्रायश्चित्ते, विशेषण-अवस्थाचौचित्येन | स्वागामित्वलक्षणेन) शात्येत्यर्थे, उस०७०। सूत्रः । विशेषानभिहितमपि दत्तं वितीर्णमभ्यनुज्ञातमित्यर्थः। यत्कि-वियाय-विजनय्य-श्रव्य० । प्रसूयेत्यर्थे, 'वियायपुर हस्थिशिमाध्यस्थगीतार्थेन कृत्यमनुष्ठान तत् विदत्तकृत्यं प्राय- जूहेण समं घरति' प्राव०४ अ०। श्चित्तमेव । स्था०४ ठा०१ उ०।।
वियार-विचार-पुं० मते, अभिमते , विशे। विचरणमर्यावियत्तण-विवर्त्य-श्रव्य पावत्येत्यर्थे, आचा०१ श्रु० - |
द् व्यञ्जन , व्यञ्जनार्थे , तथा मनःप्रभृतीनां संयोगानाभ०१उ०॥
मन्यतरस्मादन्यतरस्मिमिति विचारः । अर्थव्योगसं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org