________________
अभिधानराजेन्द्रः।
वियहस गाहा
भागे ६४ पृष्ठे गतम् ।) (एवद्विषयकप्रतिसेवना'मूलगुणतम्हा सलु सग्गामे, घेत्तूर्ण बंधणं तहा कुज्जा।। पडिसेवणा' शब्देऽस्मिन्नेव भागे ३४४ पृष्ठे उक्ला ।) एत्तो चिय उवउत्तो, गिहीण दरेण संचरितो ॥ १७॥
विस्तीर्णसूचमतरबुद्धिगम्ये,त्रिन०प्र०१पाहु । उपा० । मा खलुसद्दो सग्गामावधारणे, स्वग्राम एव ग्रहीतव्यं । सग्गा
शा०। प्रभूते, सूत्र.२ थु०२०। प्रतिप्रकटे स्थूरे, व्य०१ मासति परगामातो आणियव्वं । कारणे वा परगाणे
उ० स०। पुंगा एकपञ्चाशत्तमे महाग्रहे, कल्प०१अधि०॥ बब्वं इमेण विहिणा संकुडमुहभायणे ओमंथिय सरावं घणं
क्षण। सू०प्र० । । परिबंधणं कुजा, पंथं उवउत्तो गच्छति । जहा णो परिग-1
दो वियडा । (सू०) स्था० २ ठा० ३ उ०। साति, पक्खलति. वा, गिहीण या एयं जंताण हेट्ठोवारण विकृत-त्रिका अस्वाभाविके,व्य०७ उ०। हरतो मच्छति । तं पि भायण वा से कप्पदि सासुसंवृतं विपत-त्रिका अनावृते, स्था०५ठा०२ उ०। बरेति । अषवादकारणेण परगामणेति माणावेति ।
वियडगिह-विवृतगृह-न० । अधःकुडघाभावादुपरि . गाहा
उछादनाभावादनावृते गृहे,पशा०८विवस्था० । प्राया। वितियपदं गेलमे, वेज्जुवएसे तहेव सिक्खाए।
१०। षिवृतम्-अमावृतं, तब देधा-मध ऊर्ध्व च। तत्र
पायत एकादिदिक्ष्वनावृतमधोविवृतम, नाच्छादितममाल. श्तेहि कारणेहि, जतणेमा तत्थ कायव्या ॥१८॥
गृहं चोर्ध्वविवृतं; तदेव गृह विवृतगृहम् । उकञ्च-"अनाउंडं र्ववत् । एवमादिकारणहिं गेराहतस्स इमा जयणा । जंतु चउद्दिसि पि, दिसामहो तिनि दुये य पक्का । अहो भये गाहा
तं वियडं गिहं तु, उहं श्रमाच प्रतिच्छदं च ॥१॥" ति।
स्था० ३ ठा०४ ३०। पुराणेसु सामएसुं, सलिमहामद्ददाणसड्ढे य । मज्झत्थकुलीणेसुं, किरियावादीसु तग्गहणा ॥१६॥
| वियडजाण-विवृतयान-० तल्लरकर्जिते शकटे, भ. पुब्वं पुराणस्स हत्थातो घेप्पर, तस्स असति गहिताणु
१.श०११ उ०। ब्बतसायगस्स , ततो अविरयसम्महिटिस्स, ततो अहाभ
वियडणा-विकटना-खी० । आलोचनायाम् , भोषः। इगस्स, ततो दाणसङ्कस्स, मज्झत्था-जे णो अम्हं सासखं| य० । प्रति० । । नि० चू०। पं०५०। पडिवला, यो यसि ते या जातिकुलीणा एत्थ फुलीणोवियडदत्ति-विकटदत्ति-स्त्री० । विकट पानकाहारस्त
टुता पट्ट आदय सदशेत्यर्थः । क्रियां वदति | स्य दसय एकप्रक्षेपमदानरूपाः । पानकदत्तिषु, स्था। क्रियावादीति येत्यर्थः।
णिग्गंथस्सणं गिलायमाणस्स कप्पंति ततो वियडदत्तीखेत्ततो पुण इमेसु गहणं। गाहा
श्रो पडिग्गाहित्तते, तं जहा-उक्कोसा मज्झिमा जहमा। गिहकुलपाणागारिसु, गहणं पुण तस्स होदि ठाणेहि । (सू० १७२) सागारियमादीहिं, ओगाढे अनलिंगेणं ॥२०॥
निर्ग्रन्थस्य ग्लायतः अशक्नुवतःवेदनादिना अभिभूयदोहि ठाणेहिं गहणं करेति, पुराणादियाणं गिहेसु, पाणा- मानस्येत्यर्थः, आहारग्रहणं हि वेदनादिभिरेव कारणरनुशागारि सि-कलाणायणे । पुराणादिगिहासह पच्छा कलाणाव तम्,'तो' ति तिनः वियर्ड' सिपानकाहारः,तस्य दत्तयःणे गिरहेति। पुटवं सजातरनिहातो आणिज्जति । जे दुराणयणे पकप्रक्षेपप्रदानरूपाः प्रतिग्रहीतुम्-प्राधयितुं घेदनोपशमादोसाते परिहरिया भयंति सज्जातरगिहासति पच्छा णिवे येति, उत्कर्षः-प्रकर्षः तद्योगादुत्कर्षा, उत्कर्षतीति वोत्कसमतो वाडगसाहि सग्गामपरग्गामातोय। जत्थ सलिंगण पी; उत्कृऐत्यर्थः , प्रचुरपानकलक्षणा, यया दिनमपि याएगडाहो तत्थ परलिोणं गहणं करोति।
यति, मध्यमा ततो हीना, जघन्या यया सकृदेव चित
प्णो भवति थापनामात्र था लभते । अथवा-पानकविशेगाहा।
पादुत्कृष्ठाचा घाच्याः, तथाहि-कलमकानिकावधावणादेअह दिङमस्सुतेसुं, परलिङ्गेणंतरे सलिङ्गेहि ।
क्षिापानकादेर्वा प्रथमा १, षष्टिका (दि) कालिकादेमध्य. भासज वावि दोस, अदिद्वपुब्वे वि लिङ्गेण ॥२१॥ मा २, तृणधान्यकालिकादेरुष्णोदकस्य था जघन्येति । देशसत्य गरे गामे वा सो साधू केइ दिद्यो वा अगारीहिं
कालस्वरुचिविशेषाद्वोत्कर्षादि नेयमिति । स्था०३ठा०३ उ०। वा मुतो तत्थ परलिंगेणं हितो गराइ । ण तरति जस्थ पुण | वियाघम्मिय-विकटधम्मिक-पुं० । स्वनामख्याते शत्रुसो परलिहितो वि पञ्चभमति जति सलिंगरण वा मेयहति । अयचैत्योद्धारकारके, ती०१ कल्प। महया 'श्रासजवा वि दोस' ति, जत्थ बोसो ण णजति, किं वियडभोइ(ण)-विकटमोजिन-त्रि० । विकटे-प्रकटे दिवएतेसिं वियडं कप्पं अकप्पं ति, ण या लोगो गरहति तत्थ | सेन रात्रौ (इति यायत्) भो शीलमस्येति विकटभोजी । सलिंजणु गेएहति । 'अविट्ठपध्ये' त्ति जत्थ गामणगरादिसु
चतुर्विधाहाररात्रिभोजनबर्जके, पञ्चा० १० विव० । उपा० । अविठ्ठपुवा तत्थ वा सलिंगेण गएहति । नि० चू. १६ उ०। (गालनविषयः 'गालण' शब्दे तृतीयभागे ८७१ पृष्ठ | वियडवेस-विकृतवेष-पुं० । देशदशाविभषानुचितयेषे, दर्शक गतः) ( पिकडपानविवरण 'घसहि' शब्देऽस्मिन्नेव । ३तत्व।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org