________________
(१२२५) वियच्चा
अभिधानराजेन्द्रः। एगा वियचा । (सू०-२४)
एतेसिं स्वरूपं पूर्ववत् । जहा पिंडणिज्जुत्तीए । एतेसु परिक एका विगतार्चा विचर्चा वा सामान्यात् । स्थानडासंचउलहुं । जंच दुगुंछियपिंडग्गहणे पच्छित्तं च भवति-g। वियद-व्यावत्त-त्रिका निवृत्ते,अपगते,भ०१ श०१ उसका
गाहाविवर्त-पुं०। कारणविकारेण वस्तुजन्मनि, द्वा०१० द्वा०।
एमेव तिविहकरणे, पामिर्च पडिगहे य परियड्ढे । ("परिणामा विवर्तन्ते जीवस्तु न कदाचन" इति 'जोग' श- |
अणिसढे अच्छिजे, तिविहं करणं णवरि णस्थि ॥६॥ दे चतुर्थभागे १६२१ पृष्ठे विस्तरतः प्रतिपादितम् ।)
तिविहं करणं-कृतं कारितं अनुमोदितं च । अच्छिजलिविवढछउम-व्यावृत्तच्छन्-पुंगा व्यावृत्तं मिवृत्तमपगतं छन । सट्रेसु तिविहं करणं ण भवति, सेसं सव्वं वितियपदं पूर्वशठत्वमावरम वा यस्यासौ व्यावृत्तछना । केवलिनि,भ०१॥
पत् । नि० चू०१६ उ०। (दतिविषयः 'दत्ति' शब्दे चतुश०१ उ० स०। कल्प० । “वियदृछउमाण" व्यावृत्तछमभ्यः
र्थभागे २४१० पृष्ठे गतः।)
गाहाकादयतीति छया-घातिकर्माऽभिधीयते, ज्ञानावरणादि, तवन्धयोग्यतालक्षणश्च भावाधिकार इति असत्यस्मिन् क
वियडत्तस्स उ विहिणे, गंतुं देति ग्रह बलाणीति । र्मयोगाभावात् । अत एवाहुरपरे-असहजाऽविद्युति, व्या-1 जयपाएँ पत्तवासे, गोयणबलवंतवदणमवि ॥ १३ ॥ वृत्तं छा येषां ते तथाविधा इति विग्रहः, नाक्षीणे
जह जुत्तभेत्तपीएण अतिरित्तेण वा मतो वियडत्तगो जातासंसारेउपवर्गः क्षीणे च न जन्मपरिग्रह इत्यसत्; हेत्व
मत्तो पराधीण उवहिं णिग्गच्छेन ताण देति से णिग्गंतुं, भावेन सदा तदापत्तेः । न तीर्थनिकारो हेतुः, अविद्या
बला णितो जयण त्ति जहाण पीडिज्जति तहा पत्तवासति भावन तत्संभवाभावात् , तद्भावे च छमस्थास्ते, कुतस्ते
बज्झइ । श्रह पत्तवासिं तो मोकलो वा नाएज वा पलवेज पां केवलमपवर्गो घेति भावनीयमेतत् । न चान्यथा भव्यो
वा तो आसमविति प्रासममुहं तं पिसे विज्जति। अहवाच्छेदेन संसारशून्यतेत्यसदालम्बनं प्राह्यम् , अानन्त्येन भ
देतो तिरहं दाणं अतिरित्तमवि गेण्हिज्ज । ग्योच्छेदासिद्धः। अनन्तानन्तकस्यानुच्छेदरूपत्वाद् अन्यथा
गाहासकलमुक्तिभावनष्टसंसारिवदुपचरितसंसारभाजः सर्वसंसारिणः इति बलादापद्यते । अनिष्टं चैतदिति । व्यावृसमान
विवियपदं गेलमे, विज्जुबदेसे तहेव सिक्खाए । इति ॥ २६ ॥ ल०।
गहणं अतिरित्तस्स वि, विज्जुवदेसे यातियरं ॥१४॥ वियदृभोइ(ण)-व्यावृत्तभोजिन-त्रि० । व्यावृत्ते सूर्ये भुबने गेलराणट्ठा वेज्जुयदसेण सिक्खाए वा, एतेहि कारणेहि इत्यवंशीलो व्यावृत्तभोजी । प्रतिदिनभोजिनि, भ० २२०
गहणं अतिरित्तस्स । प्रातियरं पि अतिरित्तस्स गेलराण
सिक्खादिविशेषतो वेज्जुबदेसेण तं पुण इमेसु ठाणेसु क२उ०॥ वियइमाण-विवर्तमान-त्रि०। विचरति,बा०१ श्रु०१०
मेण गेराहेज । गहणं पुराणसावगसढप्रहामहदासणसहे य
भावियकुलेसु, ततो जयणाए, न तु परलिङ्गेण । प्राचा
जे भिक्ख वियडं गहाय गामाणुग्गामं दूइजइ दूइज्जतं चियट्टिऊण-विवर्तितम-श्रव्य० । विविधमनेकप्रकारं वा व-1
वा साइजइ ॥ ६॥ तितुमित्यर्थे, पं० चू० ५ कल्प।
वियडेण हत्थगतेण जो गामाणुगाम दूजा तस्स भावियट्टित्सए-विवर्तयितुम-श्रव्यः । श्रासितुमित्यर्थे, प्राचा
णादी बउलहुंच। २ श्रु०१०२ १०२ उ०।
गाहावियड-विकट-न। समयभाषया जले, स्था०५ ठा०२ उ०।। कारणतो सग्गामे, सति लब्भति जो (सयं) परग्गामे । सूत्र। विगतजीवे उदके, सूत्र. १ श्रु० अ०। प्रासु- आणिआए वियर्ड, णिज्जा वा प्राणमादीणि ॥१५॥ कोदके, आचा०१ थु० अ०१ उ०। सूत्र०। नि० चू०। कारणो वियर्ड घेत्तब्वं, तं पि सग्गामे 'सती' ति लब्भशीतोष्णादिशोण विकारं प्रापित प्रामुकीकृते, ०२ उ०।। माणे जोपरग्गामातो आणति सग्गामाश्रो वा परग्गामं णिउष्णोदके, स्था० ३ ठा० ३ उ०। पल्यलादिगते जले, तं०। ज्जा तस्स प्राणादिया इमे दोसा। देशीवचनत्वात् । तडागिकायाम् , उत्त० २५० । मधे,
गाहापिं०। (विकट क्रीणातीस्यादिकीयगड' शब्दे तृतीयभागे
परिगलणपषडणे वा, अणुपंथियगंधमादिउडाहो। ५६५ पृछे गतम्।)
पाहारइयरे तेणा, किं लद्ध ति कुतूहलो चेव ॥१६॥ जे भिक्खू वियडं पामिच्चइ पामिच्चवइ पामिच्चिय
परिगलते पुढवादिछकाया विराहिज्जति । परियस्स वा माहह दिजमाणं पडिग्गहेइ पडिग्गइंतं वा साइजइ ॥२॥ भायणभग्गो य छक्कायविराहणा। अहवा परिगलंते पडियजे भिक्खू वियर्ड परिय इ परियट्टाबेइ परियट्टियमाहह | स्स वा छड़िते अणुपंथिो वा पडिपंथिो वा गंधमाघाएदिजमाणं पडिग्गहेइ पडिग्गतं वा साइजइ ॥३॥
जा । सो य उडाहं करेषज । अंतरावा आहारतणा भाययं
उग्घाडेज, ते दटुं श्रादीपज्ज, उड़ाई वा करेपज । इयर त्ति जे भिक्खू वियर्ड प्रच्छिज्ज अणिसिद अभिडमाहह
उवकरणतेणा ते वा कुतूहलेण भायणं उग्गाहेपजा किं खदिमाख पडिग्गहेइ पडिग्गहनं वा साइज्जह ॥४॥ अंतित उडाई करेपजा । जम्हा एवमादी दोसा
३.3
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org