________________
(१२२४) अभिधानराजेन्द्रः।
विया गाहा
जाहे चउलहू पत्तो, ताहे विम्हावेज्जा । नि० चू०११ उ०। जो जेण अकयपुब्बा, अस्सुयपुवा अदिषुव्वा वा। विम्हावित-विस्मापयत्-त्रि०। विस्मापके, इन्द्रजालिनि, सा होतऽभूयपुव्वा, तबिवरीया भवे भूता ॥ ५९॥
| स्था० ४ ठा०४ उ० । पं०५०। ('परविम्हावग' शब्दे पञ्चम.
भागे ५४८ पृष्ठे ऽयं व्याख्यातः।) जेण पुरिसेण जो विज्जामंतजोगदजालादियोपयोमे अप्पणा अकयपुब्बो अनेण वा कन्जमाणो न दिट्ठो
विय-विद्-पुं० । विदन्तीति विदः । विदुषि, प्रा०म०१ मा असुतो वा सो तस्स अभूतपुब्बो भमति, तविवरीतो पुण विवितवेचे, सूत्र०१ श्रु०१०४ उ०। भावे किए । विज्ञाने, मो सयंकतो विट्ठो सुतो वा सो भूतपुब्बो भन्नति । एत्थ स्था०५ ठा० ३ उ०। संभूते चउलहुं, असंभूए बउगुरुं, नेमिचे अतीते चउलहूं, अविच-अव्य० । समुथयार्थे, अपि चेत्यव्ययद्वयस्थाने विपहप्पन्नागतेसु चउगुरूं।
यशब्दः समुच्चयार्थः । जी०१ प्रतिः। ... एत्थ निमित्तषयणे असम्भूते इमं उदाहरणं
व्यय-पुं० । विगमे, स्था० ५ ठा० ३ उ०। गाहा
बियइ-विगति-स्त्री० । मरणे, स्था। दिव्वं अच्छेर वि-म्हनो य प्रतिसाहसं।
एगा वियती । (सू० २३) अतिसोय कतो से, खाउं जे किं सुहंणातुं ॥६॥
'बिय'ति विगतिर्विगमः, सा चैकोत्पादवदिति विकृति. दो जणा मिलिउ कित्तियादियाण सत्तरहं णक्खत्ताणं बिगतिरित्यादिव्याख्यान्तरमप्युपचितमायोज्यम् , अस्माभिः इमं णाम संगारं करेंति । अच्छेरं विम्हतो अतिसाहसं
स्तु उत्पादसूत्रानुगुण्यतो व्याख्यातमिति ॥२३॥ स्था०१ ठान चतिसतो कतो |से णातुं जे किं पाहि ति किमुहं गाउं
विकृति-स्त्री० । विकारे, पिं०। ('विगई' शब्देऽस्मिन्नेव भाने एवं मधादि अणुराहादि धणिट्ठादि, एवं संगारं करित्ता बहुजणमझे एवं भासति-जो जं सत्तवीसाण मक्खसाणं विशषः। अनंतरं छिवति तमहं जाणामि, तं परोक्ख कातुं छिकं । वियंग-रिग(क)ताग--त्रि०। विगतकर्णनासाहस्तायके,शा०१ इतरो संगारसाहू भणाति-जदि पुब्बदारियं तो पुब्या म- श्रु० १५ १० । प्रश्न ।। हा महोट्रिबा महो दिव्वं नाणं ताहे जाणतिक्किया एवं | वियंजिय-व्यञ्जित-त्रि०अभिव्यक्तीकृते,सूत्र०२७०१ अन्नम्मि विसंगारे नामे उकितिते जाणति । एवं सव्वणक्खत्ते वियंति-व्यन्ति-स्त्री० । विशेषणान्तिय॑न्तिः। अन्तक्रियाजापति।
याम् , आचा०१७०८०४ उ०। गाहाएत्तो एगतरेणं, विम्हितकरखेन सन्नसंतेणं।
वियंतिकारय-व्यन्तिकारक-पुं० । विशेषेणान्तिय॑न्तिरन्तअप्पपरं विम्हाहे, सो पावति प्राणमादीणि ॥ ६१॥ ।
किया तस्याः कारकः । आचा०१ श्रृ०८१०४ उ० । क
भक्षयविधायिनि, प्राचा०१ श्रु०८०५ उ०। विजामंतादिया एगतरेण विम्हावंतस्स आणादिया
| वियंभिय-विजृम्भित-त्रि० । प्रबलीभूते, मा० १७०१०। पइमे दोसा।
विवृतातायाम् , मा०१७०६० । विस्फुरिते, प्रश्न गाहा
३ आश्रद्वार। उम्मायं पावेजा, तददुजाएण पडिणिए खितं ।
वियकिल-विचकिल-पुं० । वनस्पतिविशेषे, प्राचा० १ ० भत्तं व परं का, तव शिवहशेब माया य॥ ६२॥ प र परिसं मया कतेति सयमेव दित्तचिसो भवेज्जा, तं वा वि. वियक-वितर्क-पुं० । विकल्पे, स्था०४ डा०१० । अरे, करणटं जाएजा। दिने अहिगरण अदिज्जते पडिणी- | पातु.1 मीमांसायाम् , सूत्र०२७०६०। प्राकृते स्त्री
पर्दू जायजा तो।पसोवा विम्हावितो खित्तचित्तो भवति । विज्जाजीवण | स्वमपि । द्वा०२१द्वा०। (सप्तविंशतिर्वितर्का ति 'मित्ता' प्रयोगेश य तवो णिवहति-विफलीभवतीत्यर्थः । असम्भूते | शब्देऽस्मिनेव भागे व्याख्याताः।)
मायाकरणं मुसाघादो य । जम्दा एते दोसा तम्हाणो बे-वियज्माण-वितर्कभ्यान-न। कथं राज्यादि प्रहीष्य इति म्हाविजा।
चिन्तामाध्याने नन्दराज्यं जिघृक्षोश्चाणक्यस्येव दुयोने, इमेहिं कारणेहिं विम्हावेज्जा। गाहा
प्रातु। असिवे प्रोमोयरिए, रायडुढे भए व गेलो।। वियक्खण-विचक्षण-पुंजविविधमाण्याति-कथयतीति विप्रद्धापरोहए वा, जयणाए विम्हयावेज्जा॥६३॥ चक्षणः । पण्डिते, दश०६ अ०। विदुषि, दश०५०१ उ०। असिवश्रवणयणेण विम्हावेजा, अहवा असिवे औमे ग्र
षो। उत्त। विविधं सर्वाषु विषु पश्यति, ओघ०। ध०। पतो विम्हावेज, रायबुट्टे भए य आउंटणाणिमित्तं विम्हा
| वियच्चा-विगतार्चा-स्त्री० । विगतस्य-विगमवतो जीवस्य, घेजा,गेल अाउंटणटा प्रोसहट्ठा वा रोधगद्धाणेसु वि श्र. मृतस्येत्यर्थः अर्चा-शरीरं विगताः । विगतिमन्जीपुग्वणाणादिगाणि बहुकारणाणि अधिक्खिऊण विम्हावेजा। वशरीरे, स्था०१ ठा०॥ वंच जयणाते।सा इमा-पुव्वं मंतेण पगाविजयणा वा विचर्चा-स्त्री० । विशिषपतिपद्धती, विशिष्टभूषायां च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org