________________
(१२२३) विमोक्व अभिधानराजेन्द्रः।
विम्हावण उदएणं दरिसणावरणिजं कम्मं निच्छन्ति , सणमोह-विमोयग-विमोचक-त्रि०। अपनेतरि, सूत्र०१७.६०। णिजस्स कम्मस्स उदपण मिच्छत्तं णियच्छन्ति , मि-विमोयणा-विमोचना-त्रि । त्याजने, सूत्र०१ श्रु०१३ मा उछतेणं उपजेणं , एवं खलु जीवे अट्ठ कम्मपगडीओ ब. | मा। घह" यदिवा-“लहसुप्पिगत्त-स्स रेणुभो लग्गई जहा मंगे। तह रागदोसणेहा-लियस्स कम्मं पि जीवस्स ॥१॥"
विमोयतर-विमोच्यतर-त्रिका त्याज्यतरे, स्था०२ ठा०१ उ०। इस्यादि, तस्यैवम्भूतस्याष्टप्रकारस्य कर्मणः प्रास्रवनिरो- विमोह-विमोह-पुं० । विगतो मोहो येषु येषां वा येभ्यो वा। पात् तपसाऽपूर्वकरणक्षपकणिप्रक्रमेण शैलश्यवस्थायां प्राचा० १ २०८०८ उ० । अज्ञानरहितेषु, उत्त वा योऽसौ वियोगः-क्षयः स मोक्षो भवेदिति गाथार्थः।
५० अनुसरोपपातिनो विमोहाः । मोहसमुन्थेषु परीषअस्य च प्रधानपुरुषार्थत्वात् प्रारब्धासिधारावतानुष्ठा
बोपसर्गेषु प्रादुर्भूतेषु विमोहो भवेत्तान् सम्यक सहेतेति नफलत्वात् तीर्थिकः सह विप्रतिपत्तिसद्भावाश्च यथाव
यत्राभिधीयते स विमोहः । स्था०९ ठा०३ उ० । प्राचास्थितमव्यभिचारिमोक्षस्य स्वरूप दर्शयितुमाह। यदिषा
रामप्रथमश्रुसस्कन्धस्य सप्तमे अध्ययने, स०१ सम०। आपूर्व कर्मवियोगोद्देशेन मोक्षस्वरूपमभिहितम् , साम्प्रतं
प० । उत्त। विमोहा इवाल्पवेदादिमोहनीयोदयतया वि
मोहाः । अथवा-मोहो द्विधा-द्रव्यतो, भावतश्च । द्रव्यजीववियोगोद्देशेन मोक्षस्वरूपं दर्शयितुमाह
तोऽन्धकारो, भाचतश्च-मिथ्यादर्शनादिः । स द्विविधोऽपि जीवस्स अत्तजणिए-हि चेव कम्मेहि पुत्वबद्धस्स । सततरत्नोद्योतितत्वेन सम्यग्दर्शनस्यैव च तत्र संभषेन सम्वविवेगो जोते-ण तस्स अह इत्तिगो मुस्खो॥२६॥
विगतो मोहो येषु ते विमोहाः । उत्त०५ अ०। आचा० । जीवस्यासंख्येयप्रदेशात्मकस्य स्वतोऽनन्तज्ञानस्वभावस्या
विमोहित्ता-विमोझ--अव्यामोहमुत्पाद्येत्यर्थे, भ० १० १०३ त्मनैव-मिथ्यात्वाविरतिप्रमादकषाययोगपरिणतेन जनितानि बद्धानि यानि कर्माणि तैः पूर्वबद्धस्यानादिबन्धबडम्या विम्ह-घेश्मन-न० । बसती, ध०३ अधिक। प्रधाहाऽपेक्षया तेन कर्मणा सर्वविवेकः-सर्वाभावरूपतया |विम्हणिज-विस्मयनीय-त्रि० । “योत्तरीयानीय-तीय यो विश्लेषस्तस्य-जन्तोः, अथेत्युपप्रदर्शने एतावन्मात्र एव-1 कृये जः"॥१२४८ ॥ इति यस्य द्विरुको जकारो वा। मोक्षो नापर:-परपरिकल्पितो निर्याणप्रदीपकल्पादिक इति| विस्मयविषये, प्रा०५पाद। गाथार्थः।
विम्हय-विस्मय-पुं० । “परम-श्म-म-स्म-झां म्हः" ।। उक्तो भावविमोक्षः। स च यस्य भवति तस्यावश्यं भ- २७४॥ इति स्मभागस्य मकाराकान्तो हकारः। प्रा० । श्राकपरिक्षादिमरणत्रयान्यतरेण मरणेन भाव्य, तत्र कार्ये प्रय, आव०४०। मयाऽप्राप्तपूर्वमिदमित्येवंरूपे प्रमोदे, कारणोपचारात् तम्मरणमेव भावविमोक्षो भवतीत्येतत्प्र-I पश्चा३विव० । अनु० । तिपादयितुमाह
विम्हर-स्मृ-धा० । स्मरणे, "स्मरेझर-झूर-भर-भल-लढ-विभत्तपरिमाइंपिणि, पायवगमणं च होई नायव्वं । म्हर-सुमर-पयर-पम्हुहाः"॥८४।७४ ॥ इति स्मरतेर्वि
म्हरादेशः। विम्हरइ । स्मरति । प्रा०४ पाद । जो मरइ चरिममरणं, भावविमुक्खं वियाणाहि।।२६३।।
विस्मृ-धा० । विस्मृतौ, "विस्मुः पम्हुस-विम्हर-वीसराः" भक्तस्य परिक्षा भक्तपरिक्षाः अनशनमित्यर्थः, तत्र त्रिविभव
॥।४।७५॥ इति विस्मरतेर्विम्हादेशः । विम्हरद । तुर्विधाहारनिवृत्तिमान् संप्रतिकर्मशरीरो धृतिसंहननवान् |
विस्मरति । प्रा०४ पाद । यथा समाधिर्भवेत्तथा अनशनं प्रतिपद्यते, तथेङ्गिते प्रदेशे
विम्हावण-विस्मापन-न । बालस्मयने, पं. व. ५द्वार। मरणमिङ्गितमरणमिदं चतुर्विधाहारनिवृत्तिवरूपं विशिष्टसंहननवतः स्वत एवोद्वर्तनादिक्रियायुक्तस्यावगन्तब्यम् । तथा
आश्चर्यकुहकपराक्षेपकरणे, नि० चू०। परित्यक्तचतुर्विधाहारस्यैवाधिकृतचेष्टाव्यतिरेकेण चेष्टान्त- जे भिक्खू अप्पाणं विम्हावेइ विम्हावंतं वा साइजइ।१७०॥ रमधिकृत्यैकान्तनिष्प्रतिकर्मशरीरस्य पादपस्येवोप-सामी- जे भिक्ख परं विम्हावेइ विम्हावंतं वा साइजइ।। १७१।। प्येन गमनं-वर्तनं पादपोपगमनमेसच ज्ञातव्यं भवति । विस्मयकरणं विम्हावणा । आश्चर्य कुहकपराक्षेपकरणयो हि भवसिद्धिकश्वरमम्-अन्तिम मरणमाश्रित्य नियते मित्यर्थः। स एतत्पूर्वोक्लत्रयान्यतरेण मरणेन म्रियते , नान्येन वैहा
गाहानसादिना वालमरणेनेत्येतच्चानन्तरोक्तं मरणं चेष्टामदापा
विम्हावणा उ दुविधा, अभूयपुव्वा य भूयपुव्वा य । धिविशेषात् त्रैविध्यमनुभवद्भावमोक्षं विजानीहीति गा
विजा तवइंदजालिय, निमित्तवयणादिसं चेव ॥५८|| थार्थः ॥ श्राचा०१७०८०१ उ० (मरण' शब्दे-स्मिव भागे ११३ पृष्ठे मरणभेदा इदमध्ययनं च व्याख्यातम् ।)
विजार मंतेण वा तवोलद्धीए वा इंदजालेण या ना
नाणागतपहुप्पनेण वा णिमित्तवयणेण आदिसहातो विमोक्खण-विमोक्षण-न० । अष्टविधकर्मणः पृथक्करणे , उ-|
अंतद्धाणपादलेवजोगेण वा, अहवा घयणं मरहठ्यदमित०८० विमोचके, सूत्र०१ श्रु०००। कर्मवन्धनान्मु- यकूडब्धगोल्लयकीरट्टकसेंधवातीयाण य कुट्टिकरणं । इमं - किकरणे, उत्त०२६ १०।
भूतपुब्वाण भूतपुवाण य वक्खाणं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org