________________
(१२२१) चिमत्ति अभिधानराजेन्द्रः।
विमोक्ख समुद्राधिकारमधिकृत्याह
विमोक्षस्य निक्षेपं चिकीर्षुनियुक्तिकार पाहजमाहु ओहं सलिलं अपारयं,
नाम ठवण विमुक्खो, दब्वे खित्ते य काले भावे य। महासमुदं व भुयाहि दुत्तरं ।
एसो उ विमुक्खस्स, निक्लेवो छब्बिहो होइ ॥२५॥ अहे य णं परिजाणाहि पंडिए ,
नामविमोक्षः स्थापनाविमोक्षो द्रव्यविमोक्षः क्षेत्रविमोक्षः
कालविमोक्षो भावविमोक्षश्चेत्येवं विमोक्षस्य निक्षेपः पोटा से(हू) हु मुणी अंतकडे ति दुच्चई ॥१०॥
भवतीति गाथासमासार्थः। यं-संसारं समुद्रमिव भुजाभ्यां दुस्तरमाहुस्तीर्थकृतो
व्यासार्थप्रतिपादनाय तु सुगमनामस्थापनाव्युदासेन - गणधरादयो घा , किम्भूतम् ?-श्रोधरूपं, तत्र द्रव्योघः
ब्यादिविमोक्षप्रतिपादनद्वारेणाहसलिलप्रवेशो भावौघ श्रानवद्वाराणि, तथा मिथ्यात्वापपारसलिलम् , इत्यनेनास्य दुस्तरत्वे कारणमुक्तम् । अथैनं
दध्वविमुक्खो नियला-इएमु खित्तम्मि चारयाईसुं। संसारसमुद्रमेवंभूतं सपरिक्षया सम्यग् जानीहि , प्रत्या- काले चेइयमहिमा-इएसु अणघायमाईभो ॥ २५ ॥ स्यामपरिक्षया तु परिहर पण्डितः-सदसद्विवेकशः । स च
द्रव्यविमोक्षो वैधा-मागमतो, मोबागमतश्च । आगमतो मुमिरेवंभूतः कर्मणोऽन्तकृदुच्यते ॥ १० ॥
जाता, तत्र चानुपयुक्तः, नो प्रागमतस्तु शरीरभव्यशरीरअपि च
व्यतिरिको निगडादिकेषु विषयभूतेषु यो विमोक्षः स द्रव्यजहा हि बद्धं इह माणवेहि ,
विमोक्षः । सुव्यत्ययेन वा पञ्चम्यर्थे सप्तमी, निगडादिभ्यो
द्रव्येभ्यः सकाशाद्विमोक्षो द्रव्यविमोक्षः,अपरकारकवचनसजहा य तेसिं तु विमुक्ख आहिए।
म्भवस्तु खयमभ्यूह्याऽऽयोज्यः । तद्यथा-द्रव्येण द्रव्यात् समहा तहा बन्धविमुक्ख जे विऊ,
चित्ताचित्तमिवाद्विमोक्ष इत्यादि, क्षेत्रविमोक्षस्तु यस्मिन् से (ह)हु मुणी अंतकडे ति वुच्चई ॥११॥ क्षेत्र चारकादिके व्यवस्थितो विमुच्यते, क्षेत्रदानाद्धा ययथा-येन प्रकारेण मिथ्यात्वादिना बद्धं कर्म-प्रकृति
स्मिन्या क्षेत्रे व्यावय॑ते स क्षेत्रविमोक्षः । कालविमोक्षस्तु स्थित्यादिनाऽऽत्मसात्कृतम् इह-अस्मिन् संसारे मानवैः
चैत्यमहिमादिकेषु कालेष्वानाधातादिघोषणापादितो या
वन्तं कालं मुच्यते यस्मिन्बा काले व्याख्यायते सोऽभिधीमनुष्यैरिति, तथा यथा च सम्यग्दर्शनादिना तेषां कर्म
यत इति गाथार्थः। खां विमोक्ष याख्यातः इत्येवं याथातथ्येन बन्धविमोक्षयोर्यः सम्यग्वेत्ता स मुनिः कर्मणोऽन्तकृदुच्यते ॥ ११ ॥
भावविमोक्षप्रतिपादनायाहइमम्मि लोए परए य दोसु वि,
दुविहो भावविमुक्खो, देसविमुक्खो य सब्वमुक्खो य । न विजई बंधण जस्स किंचि वि ।
देसविमुक्खा साहू, सव्वविमुस्खा भवे सिद्धा ॥२६॥ से (हू ) हु निरालवणमप्पइटिए ,
भावविमोक्षो द्विधा-बागमतो, नोब्रागमतश्च । भागमतो ___ कलंकलीभावपहं विमुच्चइ ति बेमि ।। १२॥
माता तत्र चोपयुक्तो, मोबागमतस्तु द्विधा-देशतः, सर्वतश्च ।
तत्र देशतोऽविरतसम्यग्दृष्टीनामाधकषायचतुष्कक्षयोपशअस्मिन् लोके परत्र च द्वयोरपि लोकयोर्न यस्य बन्धनं
माद् देशविरतानामाचारकषायक्षयोपशमाद्भवति,साधूनां च किश्शनास्ति स निरालम्बनः-ऐहिकामुष्मिकाशंसारहि
द्वादशकषायक्षयोपशमात् क्षपकघेण्यां च यस्य यावन्मात्र तः अप्रतिष्ठितः-न कचित्प्रतिबद्धोऽशरीरी वा स एवं
क्षीणं तस्य तत्क्षया देशविमुक्ततेत्यतः साधवो देशविमुक्ताः। भूतः कलंकलीभावात्-संसारगर्भादिपर्यटनाद्विमुच्यते -
भवस्थकेवलिनोऽपि भवोपनाहिसद्भावाद्देशविमुक्ता एव, सर्ववीमीति पूर्ववत् । उक्नोऽनुगमः । आचा०२७०४चू०। प्राचारास्य द्वितीयश्रुतस्कन्धस्य षोडशेऽध्ययने, स० ।
विमुक्ताश्च सिद्धा भवेयुरिति गाथार्थः । आचा। निचू पावा विमुच्यते प्राणी सकलयन्धनेभ्यो ननु बन्धपूर्वकत्वान्मोक्षस्य निगडादिमोक्षवदियया सा विमुक्तिः ॥ १२ ॥ गौणीहिंसायाम् , प्रश्न १ सय स्याशङ्काव्यवच्छेदार्थ बन्धाभिधानपूर्वकं मोक्षमाहद्वारा सन्धदज्ञानामष्टमे अध्ययने, स्था० १० ठा०३ उ०। । कम्म य दव्वेहि समं, संजोगो होइ जो उ जीवस्स । विमुह-विमुख-त्रि० । निरपेके, विशे० । विमुखस्यादेरभाषा ___सो बन्धो नायवो,तस्स विभोगो भवे मुक्खो ॥२६१॥ विमुखम् । भ०२ श०२ उ०!
कर्मद्रव्यैः कर्मवर्गणाद्रव्यैः सम-साद यः संयोगो विसहया-विमुखता--स्त्री० । बैमुख्ये, षो०४ वियः।
जीवस्य सम्बन्धः प्रकृतिस्थित्यनुभावप्रदेशरूपो बद्धस्पृष्ठविमुहीकय-विमुखीकृत--त्रि० । विरञ्जिते, प्रश्न० ३ माघ निधत्तनिकाचनावस्थश्च ज्ञातव्यः । तथैकैको ह्यात्मप्रदेशोs
नन्तानन्तैः कर्मपुलैर्बद्धः, बध्यमाना अप्यनन्तानन्ता द्वार।
एव, शेषाणामग्रहणयोग्यत्वात् । कथं पुनरष्टप्रकारं कर्म विमोइ(चि)य-विमोचित-त्रि०) स्वस्थानाचबिते,वृ.३ उ०।
वध्नातीति चेद्?, उच्यते-मिथ्यात्वोदयादिति । उक्तं विमोक्ख-विमोक्ष-पुं० । परित्यागे, श्राचा० ११००१ | च-" कहं गं भंते ! जीचा अट्ट कम्मपगडीओ उनिसर्ग, विशे। .
| बंधति ? , गोयमा ! माणावरणिज्जस्स कम्मरस
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org