________________
विमुत्ति अभिधानराजेन्द्रः।
विमुक्ति अपि च
नादनन्तजिनस्तेन, किंभूतानि व्रतानि ?-महागुरूणितहप्पगारेहि जणेहि हीलिए,
कापुरुषैवहत्वात् निःस्वकराणि-स्वं-कर्मानादिसम्बन्धाससदफासा फरुसा उईरिया।
सदपनयनसमर्थानि निःस्वकराणि उदीरितानि-आविष्कृता
नि तेजस इव तमोऽपनयनात्त्रिदिशं प्रकाशकानि । यथा-तेतितिक्खए नाणि अदुढचेयसा ,
जस्तमोऽपनीयो धस्तिर्यक् प्रकाशते एवं तान्यपि कर्मगिरि व वारण न संपवेयए ॥३॥ तमोऽपनयनहेतुत्वात्त्रिदिशं प्रकाशकानीति ॥६॥ तथाप्रकारैः-अनार्यप्रायैर्जनः हीलितः-कदर्थितः, कथं ?, मूलगुणानन्तरमुत्तरगुणाभिंधित्सयाऽऽहपतस्तैः परुषास्तीयाः सशब्दाः-साक्रोशाः स्पर्शाः-शीतो- सिएहि भिक्खू असिए परिवए, पणादिका दुःखोत्पादका उत्-प्राबल्येनेरिता-जनिताः कृता इत्यर्थः, ताँश्च स मुनिरेव हीलितोऽपि तितिक्षते-सम्यक
असअमित्थीसु चइज पूयणं । सहते, यतोऽसौ सानी-पूर्वकृतकर्मण एवायं विपाकानुभव
प्रणिस्सिओ लोगमिणं तहा परं, इत्येवं मन्यमानः, अदुष्टचेताः-अकलुषान्तःकरणः सन् न मिजई कामगुणेहि पंडिए ॥७॥ बतेः संप्रवेपते-न कम्पते मिरिरिव यातेनेति ॥३॥
सिताः-बद्धाः कर्मणा-गृहपाशेन रागद्वेपादिनिबन्धनेन के अधुना रूप्यदृष्टान्तमधिकृत्याह
ति गृहस्था अन्यतीथिका वा, तैः असितः-अबद्धः-तैः सा. उवेहमाणे कुसलेहि संवसे,
ई सङ्गमकुर्वन् भिक्षुः परिव्रजेत्-संयमानुष्ठायी भवेत् । अकंतदुक्खी तसथावरा दुही।
तथा स्त्रीषु असजन्-सङ्गमकुर्वन् पूजनं त्यजेत् ,
न सत्काराभिलाषी भवेत् । तथा अनिश्रितः-असंबद्धअलूसए सबसहे महामुणी,
इहलोके-अस्मिन् जन्मनि तथा परलोके-स्वर्गादाविति, तहाहि से सुस्समणे समाहिए ॥४॥ एवंभूतश्च कामगुणैः-मनोशशब्दादिभिः न मीयते-न उपेक्षमाणः-परीपहोपसर्गान् सहमान इष्टानिष्टविषयेषु वो. तोल्यते न स्वीक्रियत इति यावत् , पण्डितः-कटुविपेक्षमाणो-माध्यस्थ्यमवलम्बमानः कुशलैः-गीताथैः सह सं. पाककामगुणदर्शीति ॥ ७॥ • बसेदिति । कथम्? , अकान्तम्-अनभिप्रेतं दुःखम्-अ
तहा विमुक्कस्स परित्रचारियो, सातावेदनीयं तद्विद्यते येषां प्रसस्थावरणां तान दुःखिभासस्थायारान् अलूपयन्-अपरितापयन पिहिताश्रवद्वारः।
धिईमओ दुक्खखमस्स भिक्खुणो। पृथ्वीवत् सर्वसहः-परीषहोपसर्गसहिष्णुः महामुनिः-स- विसुज्झई जंसि मलं पुरेकर्ड, म्यग् जगत्त्रयखभाववेत्ता तथा ह्यसौ सुश्रमण इति समा
समीरियं रुप्पमलं व जोइणा ॥८॥ क्यातः॥४॥ किश्च
तथा-तेन प्रकारेण मूलोत्तरगुणधारित्वेन विमुक्तो-निस्स
गस्तस्य, तथा परिज्ञान परिक्षा-सदसद्विवेकस्तया चरिविऊ नए धम्मपयं अणुत्तरं,
तुं शीलमस्येति परिवाचारी शानपूर्व क्रियाकारी तस्य, विखीयतएणस्स मुणिस्स झायो।
तथा धृतिः-समाधानं संयमे यस्य स धृतिमांस्तस्य, दुःसमाहियस्सऽग्गिसिहा व तेयसा,
खम्-असाताबेदनीयोदयस्तदुदीर्ण सम्यक क्षमते-सहते, तवो य पमा य जसो य पद ॥ ५॥
न वैक्रव्यमुपयाति, नापि तदुपशमाथै वैद्यौपधादि मृगयते,
तदेवंभूतस्य भिक्षोः पूर्वोपात्तं कर्म विशुध्यति-अपगविद्वान्--कालज्ञः नतः-प्रणतः प्रकः, किं तत् ?--धर्मपद- च्छति । किमिय ? समीरित-प्रेरितं रूप्यमलमिव ज्योतिषाम्-क्षान्त्यादिकं, किंभूतम् ?--अणुत्तरम्-प्रधानमित्यर्थः, अग्निनेति ॥८॥ तस्य चैवंभूतस्य मुनर्विगततृष्णस्य ध्यायतो धर्मध्यानं
साम्प्रतं भुजहत्वगधिकारमधिकृत्याहसमाहितस्य-उपयुक्तस्याग्निशिखावत्तेजसा ज्वलतस्तपः प्रया यशश्व धर्मत इति ॥५॥
से हु(हू)परिभासमयम्मि वडई,
निराससे उवरयमेहुना चरे। तथादिसो दिसंऽयंत जिणेण ताइणा,
भुयंगमे जुन्नतयं जहा चए,
विमुच्चई से दुहसिज माहणे ॥६॥ महब्बया खेमपया पवेइया। महागुरू निस्सयरा उईरिया ,
स-एवंभूतो भिक्षुर्मूलोत्तरगुणधारी पिण्डैषणाध्ययना
र्थकरणोद्युक्तः, परिक्षासमये वर्तते, तथा निराशंसः-2तमेव तेउ ति दिसं पसासगा ॥६॥
हिकामुष्मिकाशंसारहितः,तथा मैथुनादुपरतः, अस्य चोदिशो दिशमिति-सर्वास्वप्येकेन्द्रियादिषु भावदिषु क्षम- पलक्षणत्वादपरमहाव्रतधारी च, तदेवंभूतो भिक्षुर्यथा सपदानि-रक्षणस्थानानि प्रवेदितानि--प्ररूपितानि, अनन्त-| पः कञ्चुकं मुक्त्वा निर्मलीभवति एवं मुनिरपि दुःखाशभासौ शानामतया नित्वतया वा जिन-रागद्वेषजय- व्यातः-नरकादिभवाद्विमुच्यत इति ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org