________________
(१२२७) अभिधानराजेन्द्रः ।
विमाण
तगतीणं उस्सियसुखिम्मियसुजायअप्फोडियगंगूलाणं वइरामयणक्खाणं वइरामयदन्ताखं वद्दरामयदादाणं तत्रजिजीहाणं तवणिजतालुयाखं तवणिजजो सगसुनोतिताणं कामगमाणं पीतिगमायं मयोगमाणं मणोरमाणं मोहराणं श्रमियगतीणं अमियबलवीरियपुरिसकारपर कमाणं महता अप्फोडियसीहनातीयबोलकलयलरवेण महुरेख य मणहरेण य पूरिंता अंबरं दिसाओ य सोभयंता चारि देवसाहस्सी सीहरूवधारिणं देवाणं पुरच्छिमिल्लं बाहं परिवर्हति । चंदविमाणस्स णं दक्खिणं सेयाणं सुभगाणं सुप्पभाणं संखतलविमलनिम्मलदधिघणगोखीरफेणरययणियरप्पगासाणं वइरामयकुंभजुयल - सुट्ठितपीवरवरवइरसोंडवट्टियदिनसुरत्तपउमप्पका सा ब्भ्रुष्मयगुणा [ मुहा ] णं तवणिज विसालचंचलचलंतचवलकष्म विमलुजलाणं मधुवमभिसंतविद्धपिंगलपत्तलतिवसमणिरयणलोयणाणं अब्भुग्गतमउलमल्लियाणं धवलसरिससंठितणिव्वणदढकसिणफालिया मयसुजायदंतमुसलोवसोभिताणं कंचणकोसीपविट्ठदंतग्गविमलमणिरयण रुइस्पेरंतचित्तरूवगविरायिताणं तवणिअविसालतिलगपमुहपरिमंडिताणं णाणामणिरयणमुद्धगेवेअवद्धगलयवरभूसबाखं वेरुलियविचित्तदंडणिम्मलवइरामयतिक्खलडअंकुस - कुंभजुयलंतरोदियाणं तवणिञ्जसुबद्धकच्छदप्पियबलुद्धरां जंन्रणयविमलघरणमंडलवइरामयलालाल लियतालणाग्रामणिरयणघण्टपासगरयतामयरज्जुबद्धलंबितघंटा जुयलमडुरसरमणहराणं अल्लीणपमाणजुत्तवट्टियमुजावल - क्खसपसत्थतवखिअबालगत्तपरिपुच्छणाणं उवचियपडि - पुष्पकुम्मचलणलहु त्रिकमाणं अंकामयणक्खाणं तवणिजतालुयाणं तवणिजजीहाणं तवणिजजोत्तगमुजोतियाणं कामकमा पीतिकमाणं मणोगमाणं मणोरमाणं मणोहराखं अभियगतीणं अमियबलवी रियपुरिस कारपरकमाणं महया गंभीरगुलगुलाइयरवेणं महुरेणं मणहरेणं पूरे - ता अंबरं दिसाओ य सोभयंता चत्तारि देवसाहस्सीचो मयरूत्रधारीणं देवाणं दक्खिणिलं बाहं परिवर्हति । चंदवि - माणस्स खं पश्च्चत्थिमेणं सेताणं सुभगाणं सुप्पभाणं चंकमियललिपपुलित चल चत्रलककुदसालीणं समयपासाणं संगयपासागं सुजायपासाणं मियमाइतपीणरइतपासासं झसविहंगसुजात कुच्छीणं पसत्थसिद्धमधुगुलितभिसंतपिंगलक्खाणं विसालपीवरोरुपरिपृम्प विपुलखंधाणं वट्ठपडिपुष्प विपुलकवोलकलिताणं घरा णिचितसुबद्धलक्खणुराईसिश्राखयवसभोट्ठाणं चंक्रमितललितपुलियचकवालच बलगञ्चितगतीणं पीवरोरुवट्टिय सुसंठितकडीणं श्रोलंबपलं
|
३०५
Jain Education International
For Private
विमा बलक्खणपमाणजुत्तपसत्थर मणिञ्जवालगंडाणं समखुवालधारीणं समलिहिततिक्खग्गसिंगाणं तणुसुडुमसुजातखिद्धलोमच्छविधराणं उवचितमंसलविसालपडि पुष्पखुद्दपमुहपुंडराणं ( खंधपएससुंदराणं ) वेरुलियभिसंतकडक्खसुखिरिक्खणाणं जुत्तप्पमाणप्पधाणलक्खणपसत्थरमविजनगरगलसोभिताणं घग्घर गसुबद्धकण्ठपरिमंडियाखं नाग्रामणिकखगरयणघएटवेयच्छगसुकयर तियमालियाणं वरघंटागलगलियसोभंत सस्सिरीयाणं पउमुप्पलभसलसुरभिमालाविभूसितायं वइरखुराणं विविधविखुरा फालियामयदंताणं तवणिजजीहाणं तवणिजतालुयाणं तवणिज जोत्तमसुजोतियाखं कामकमाणं पीतिकमाणं मणोगया मोरमाणं मोहराणं अमितमतीणं अभियबलवीरियपुरिसयारपरक माणं महया गंभीरगज्जियरवेणं मधुरेण य मणहरेण य पूरेंता अंबरं दिसाओ य सोभयंता चत्तारि देवसाहस्सीओ वसभरूपधारिणं देवाणं पञ्चत्थिमिल्लं बाई परिवहंति । चंदविमाणस्स णं उत्तरेणं सेयाणं सुभगाणं सुप्पभाणं जाणंतरम लिहायणाणं हरिमेलामदुलमल्लियच्छाखं घणणिचितसुबद्धलक्खणुपताचंकमि ( चंचुचि) यल लियपुलियचलचवल चंचलगतीणं लंघणवग्गणधावधारण तिवरजईण सिक्खितगईणं सातपासाणं ललंतलामगलायवर भूसणाणं समयपासाणं संगतपासाणं सुजायपासाणं भितमायितपीणरइयपासाणं झसविहगसुजातकुच्छीणं पीपीवरवट्टितसुसंठितकडीणं ओलंबपलंवलक्खणपमाण जुतपसत्थरमणि जब। लगंडाणं तखुसुहुमसुजायणिद्धलोमच्छविधराणं मिउविसयप सत्थसुडुमलक्खयविकिष्पकेसरवा लिधराणं ललियसविलासगति ( ललंतथासगल ) लाडवर भूसणाणं मुहमंडगोचूलचमरथासगपरिमंडियकडीणं तवणिजखुराणं तवणिजजी हाणं तवणिजतालुयाणं तवणिजजोत्तगसुजोतियाणं कामगमाचंपीतिगमाणं मणोगमाणं मणोरमाणं मोहराणं - मितगतीणं अमियबलवी रियपुरिसयारपरक माणं महया हयहे सिय किलकिलाइयरवेणं महुरेणं मणहरेण य पूरेंता वरं दिसाओ य सोभयंता चत्तारि देवसाहस्सी - थरूनधारीणं उत्तरिल्लं वाहं परिवर्हति ॥ ( सू० १६८x ) 'दविमाणें भंते ! ' इत्यादि, चन्द्रविमानं समिति वाक्यालङ्कारे भदन्त ! कति देवसहस्राणि परिवहन्ति ? भगवानाह - गौतम ! षोडश देवसहस्राणि परिवहन्ति, तद्यथा पूर्वेण - पूर्वतः एवं दक्षिणेन पश्चिमेन उत्तरेश् । तत्र वहन्ति । दक्षिणेन गजरूपधारिणां देवानां चत्वारि सहस्त्राणि पूर्वेण सिंहरूपधारिणां देवानां चत्वारि सहस्राणि परिपश्चिमेन वृषभरूपधारिणां देवानां चत्वारि सहस्राणि उन्न
1
Personal Use Only
www.jainelibrary.org