________________
( १२१०) अभिधानराजेन्द्रः ।
विमाण रेणाश्वरूपधारिणां देवानां चत्वारि देवसहस्राणि । इयमत्र भावना-चन्द्रादिविमानानि तथा जगत्स्वाभाव्यानिरालस्वनान्येव वहन्ति श्रवतिष्ठन्ते, केवलमाभियोगका देवास्ते तथाविधनामकमदयवशात् समानजातीयानां हीनजातीवानां वा निजस्फातिविशेषप्रदर्शनार्थमात्मानं बहु मन्यमानाः प्रमोदभूतः सततवहनशीलेषु विमानेष्वधः स्थित्या केचिरिसहरूपाणि केचिद् गजरूपाणि केचिद् वृषभरूपाणि केविश्वरूपाणि कृत्वा तानि विमानानि वहन्ति । नचैतवनुपपन्नं, यथाहि - कोऽपि तथाविधाभियोग्यनामकर्मोपभोनभागी दासोऽन्येषां समानजातीयानां हीनजातीयानां वा पूर्वपरिचितानामेवमहं नायकस्यास्य सुप्रसिद्धस्य संमत इति निजस्फातिविशेषप्रदर्शनार्थ सर्वमपि स्वोचितं कर्म नायकसमक्षं प्रमुदितः करोति तथा श्रमियोfret देवास्तथाविधाभियोग्यनामकर्मोपभोगभाजः समानजातीयानां हीनजातीयानां वा देवानामन्येषामेवं वयं समृदा यत्सकललोकप्रसिद्धानां चन्द्रादीनां विमानानि वहाम इति निजस्फातिविशेष प्रदर्शनार्थमात्मानं बहु मन्यमाना उक्तप्रकारेण चन्द्रादिविमानानि वहन्ति । एवं सूर्यादि - विमानविषयाण्यपि सूत्राणि भावनीयानि । जी०३ प्रति० २
ज० ॥ जं० ।
अत्थि णं भते ! विमाणाई सोत्थियाणि सोत्थियावत्ताइं सोत्थियपभाई सोत्थियकन्ताई सोत्थियवन्नाई सोत्थियलेसाई सोत्थियझयाई सोत्थिसिंगाराई सोत्थिकूडाई सोरिथसिद्धाई सोत्थुत्तरवर्डिसगाई १, हंता अस्थि । ते यं भंते । त्रिमाणा के महालया पण्णत्ता, गोयमा ! जातिए णं सूरिए उदेति जावइए णं च सूरिए श्रत्थमेति एवतिया तिरणोवासंतराई अत्थेगतियस्स देवस्स एगे चिकमे सिता, से णं देवे ताए उक्किट्ठाए तुरियाए ० जाव दिव्वाए देवगतीए वितीवयमाणे २, • जान एकाहं वा दुयाहं वा उक्कोसेणं छम्मासा वितीवएआ अत्थेगतिया विमाणं वितीवजा अत्थेगतिया विमाणं नो वितीयएज्जा, एमहालता गं गोयमा 1 ते विमाणा पत्ता, अस्थि भंते । विमाणाई अचीणि अच्चिएवत्ताई तहेव०जा
अच्चुत्तरवर्डिसगार्ति, हंता अस्थि, ते विमाणा के महालतापाता, गोयमा ! एवं जहा सोत्थी (माई) शिवरं एगतियाई पंच उवासंतराई अत्थेगतियस्स देवस्स एगे विकम्मे सिता सेसं तं चैव । अस्थि - णं भंते ! विमाणाई कामाई कामता ० जाव कामुत्तरवर्डिसयाई ?, हंता अस्थि ते सं ते विमाणा के महालया पत्ता?, गोयमा ! जहा सोत्थी विरं सत्त उवासंतराई विक्रमे सेसं तहेव ॥ श्रत्थि सं भंते! विमलाई विजयाई वेजयंताई जयंताई अपराजिताई ?, हंता अत्थि, ते गं भंते ! विमाणा के महालया?, गोयमा! जातिए सूरिए उदेइ एयाइ नव उपासंतराई सेसं तं चे
Jain Education International
5
For Private
विमाण व नो चेवणं ते विमाणे वीइवएजा एमहालया संविमाया पष्यता समणाउसो ! । [ सू० ६६ ]
'अस्थि भंते!' इत्यादि, श्रस्तीति निपातो बहर्थे, सन्ति-विद्यन्ते समिति वाक्यालङ्कारे, विमानानि विशेषतः पुरायप्राणिभिर्मन्यन्ते तद्गतसौख्यानुभवनेनानुभूयन्ते इति विमानानि तान्येव नामग्राहमाह-अवषि श्रर्चिर्नामानि एवमरावतीनि अर्चिःप्रभाणि श्रर्चिःकान्तानि श्रर्चिर्वणनि अविश्यानि श्रर्चिवजानि श्रर्चिःशृङ्गाराणि अचिः सृ (शि) ष्टानि श्रर्चिः कुटानि अतित्तरावतंसकानि सर्वसंख्यया एकादश नामानि । भगवानाह - 'हंता श्रत्थि ' इन्तेति प्रत्यवधारणे श्रस्तीति निपातो वह सन्त्येवैतामि विमानानीति भावः । ' के महालया ' मित्यादि. किंमहान्ति कियत्प्रमाणमहस्वानि । समिति पूर्ववत् भदन्त ! तानि विमानानि प्रशप्तानि ?, भगवानाह - गौतम ! ' जाव य उपह सूरो, ' इत्यादि जम्बूद्वीपे सर्वोत्कृष्टे दिवसे सर्वाभ्यन्तरे मण्डले वर्त्तमानः सूर्यो यावति क्षेत्र उदेति यावति च -
सूर्योऽस्तमुपयाति एतावन्ति त्रीणि अवकाशान्तराणि, उदयास्तमितप्रमितमधिकृतं क्षेत्रं त्रिगुणमित्यर्थः अस्त्येतद्- बुद्ध्या परिभावनीयमेतद् यथैकस्य विवक्षितस्य देवस्यैको विक्रमः स्यात् तत्र जम्बूद्वीपे सर्वोत्कृष्टे दिवसे सूर्य उदेति सप्तचत्वारिंशत्सहस्राणि द्वे शते त्रिष्यधिके योजनानामेकस्य च योजनस्यैकविंशतिः षष्टिभागा एतावति क्षेत्रे, उक्तञ्च - "सीयाली ससहस्सा, होरिण सया जोयणां तेबट्टी । इगवी सम्सट्टिभागा, कक्कडमाइकिम पे नरा ॥१॥" ४७२६३, एतावत्येव क्षेत्रे तस्मिन् सर्वोत्कृष्टे दिवसेऽस्तमुपयाति । तत एतत्क्षेत्रं द्विगुणीकृतमुदयास्तापान्तरालप्रमाणं भवति, तचैतावत्-चतुर्नवतिः सहस्राणि पञ्च शतानि शित्यधिकानि योजनानामेकस्य च योजनस्य कृतं यथोक्तविमानपरिमाण करणाय देवस्यैको विक्रमः परि(च) द्वाचत्वारिंशत्यष्टिभागाः ६४५२६॥ एतावत्त्रिगुणी
कल्प्यते । स चैवंप्रमाणः - द्वे लक्षे त्र्यशीतिः सहस्राणि पञ्च शतानि श्रशीत्यधिकानि योजनानाम् एकस्य च योजनस्य पष्टिभागाः षद् २८३५८०६ इति । 'से गं देवे ' इत्यादि स - विवक्षितो देवः तया— सकलदेवजनप्रसिद्धया उत्कृष्टया त्वरितया चपलया चण्डया - शीघ्रया उद्धतयाजवनया कया दिव्या देवगत्या, अमीषां पदानामर्थः प्राग्वद्भावनीयः, व्यतिव्रजन् व्यतिव्रजन् जघन्यत एकाहं वा द्वहं वा यावदुत्कर्षतः पण्मासान् यावद् व्यतिव्रजेत् गच्छेत् । तत्रैवं गमन अस्त्येतद् यथैकं किञ्चन विमानं पूर्वोक्तानां विमानानां मध्ये व्यतिव्रजेत् श्रतिक्रामेत् तस्य पारं लभेते. ति भावः । तथा अस्त्येतद् यथैककं विमानं न व्यतिव्रजेत्, न तस्य पारं लभेत । उभयत्रापि जातावेकवचनं, ततोऽयं भा. वार्थ:- उक्तप्रमाणेनापि क्रमेण यथोक्तरूपयाऽपि च गत्या पमासानपि यावदधिकृतो देवो गच्छति तथापि, केषाञ्चिद्विमा नानां पारं लभते केपशञ्चित् पारं न लमते इति एतावन्महान्ति तानि विमानानि प्रक्षप्तानि हेभ्रमण ! आयुष्मन् ! अस्थि भंते!' इत्यादि, सन्ति भदन्त ! विमानानि स्वस्तिकानि स्वस्तिकावर्णानि स्वस्तिकप्रभाणि स्वस्तिककान्तानि स्वस्तिक
Personal Use Only
www.jainelibrary.org