________________
विमाण अभिधानराजेन्द्रः।
विमाण सविसेसं परिक्खेवेणं अद्धकोसं बाहलेणं परमत्ते, तारावि- हि-किल किमपि वस्तुपजराद-यंशादिमयप्रच्छादनविशेमाणे णं अद्धकोसं पायामविक्खंभेणं तं तिगुणं सविमेसं
पाद् बहिष्कृतमत्यन्तमविनष्टच्छायत्वात् शोभते तथा तदपि परिक्खेवणं पंचधणुसयाई बाहलेणं पणते । (सू० १९७)
विमानमिति भावः, तथा मणिकनकानां सम्बन्धिनी स्तू
पिका शिखरं यस्य तत् मणिकनकस्तूपिकाकं, तथा विक'वंदविमाणे णं भंते !'इत्यादि, चन्द्रविमानं भदन्त ! किं सितानि यानि शतपत्राणि पुण्डरीकाणि च द्वारादी प्रतिसंस्थितं ' किमिव संस्थितं प्राप्तम् ?, भगवानाह-गौतम ! कृतित्वेन स्थितानि तिलकाश्व-मित्यादिषु पुण्द्राणि रत्न'मर्थकपित्थसंस्थानसंस्थितम् ' उत्तानीकतमी कपित्थं त- मयाश्वार्द्धचन्द्रा द्वारादिषु तैश्चित्रं विकसितशतपत्रपुण्डरीस्येव यत् संस्थानं तेन संस्थितमीकपित्थसंस्थानसंस्थि- कतिलकरत्नार्द्धचन्द्रचित्रम्, 'अंतो बहिं च सरहे' इत्यादि तम् । माह-यदि चन्द्रविमानमुत्तानीकृतार्द्धकपित्थसंस्था- अजनपर्वतोपरिसिद्धायतनद्वारवत् , ' एवं सूरविमाणे वि' मसंस्थितं तत उदयकालेऽस्तमयकाले वा यदि वा ति- इत्यादि, एवं चन्द्रविमानमिव सूर्यविमानमपि वक्तव्यं, प्रहधकपरिभमत् पौर्णमास्यां कस्मात्तदर्धकपित्थफलाकारं विमानमपि नक्षत्रविमानमपि ताराविमानमपि, ज्योतिर्षिमोपलम्पते ?, कामं शिरस उपरि वर्तमानं वर्तुलमुपलभ्यते, मानानां प्राय एकरूपत्वात् । 'चंदविमाणे णं भंते !'इत्यादि अर्बकपित्थस्य शिरस उपरि दमवस्थापितस्य परभागा- चन्द्रविमानं भदन्त ! कियदायामविष्कम्भेन कियत्परिक्षेपण वर्शनतो व लतया रश्यमामत्वात् , उच्यते-दहाईकपित्थ- कियद्वाहल्येन प्राप्तम् , भगवानाह-मौतम! पदपश्चाशतकलाकारं चन्द्रविमानं न सामस्त्येन प्रतिपत्तव्यं । किन्तु
मेकपष्टिभागान् योजनस्यायामविष्कम्भेन, तदेवायामविष्कतस्य विमानस्य पीठं, तस्य च पीठस्योपरि चन्द्रदेवस्य
म्भमानं त्रिगुणं सविशेष परिक्षेपण, अष्टाविंशतिमेकपष्टिज्योतिभकराजस्य प्रासादः, सच प्रासादस्तथा कथश्च
भागान् योजनस्य वाहल्येन प्राप्तम् । 'सूरविमाणे णं भंते" मापि व्यवस्थितो यथा पीठेन सह भूयान् वर्तुल श्राकारो
इत्यादि प्रश्नसूत्रं प्राग्वत् , भगवानाद-गौतम! अष्टचत्वाभवति, स च दूरभावादेकान्ततः समवृत्ततया जनानां प्र
रिंशतमेकष्टिभागान् योजनस्यायामविष्कम्भेन, तदेवायातिभासते ततो न कश्चिदोषः । नवैतत् खमनीपिकाया
मविष्कम्भमानं त्रिगुण सविशेष परिक्षेपेण , चतुर्विशतिविजृम्भितम् , यत एतदेव जिनभद्रगणिक्षमाश्रमणेन विशेष.
मेकपष्टिभागान् योजनस्य बाहल्येन । गहविमाणे णं भंते ! गवत्यामाक्षेपपुरस्सरमुक्तम्-"अद्धकविट्ठागारा, उदयस्थमण
इत्यादि प्रश्नसूत्र तथैव, भगवानाह-गौतम! मर्सयोजनम्मि कह न दीसंति । ससिसूराण विमाणा , तिरियक्वेसे
मायामविष्कम्भेन तदेयार्द्धयोजनं त्रिगुणं सविशेष परिक्षेठियाणं च ॥१॥ उत्तापद्धकविट्ठा-गारं पीढं तदुवरि च
पेण कोश बाहल्येन । 'नक्षत्तविमाणे णं भंते।' इत्यादि पासायो । बट्टालेखेण ततो, समवढं दूरभावातो॥२॥" तथा
प्रश्नसूत्र तथैव, भगवानाह-गौतम! कोशमेकमायाभविष्कसर्व मिरवशेष स्फटिकविशेषमणिमयं तथाऽभ्युद्गता-पा
म्भेन तदेवायामविष्कम्भपरिमाणं त्रिगुण सविशेष परिक्षेभिमुक्येन सर्वतो विनिर्गता उत्सृताः प्रबलतया सर्वासु दिक्षु
पेण अर्द्धकोशं च बाहल्येन प्राप्तम् । 'ताराविमाणे वं मसूता या प्रभा तया सितम् अभ्युद्गतोत्सृतप्रभासितम् ।
भंते !' इत्यादि प्रश्नसूत्रं तथैव, भगवानाह-गौतम ! अर्द्धयावत्करणात्-'विविद्दमणिरयणभत्तचित्ते वा उद्धृयविजय
कोशमायामविष्कम्भेन तदेवायामयिष्कम्भायामपरिमाणं बैजयन्तीपडागच्छतातिछत्तकलिये तुंगे गगणतलमणुलिहं
त्रिगुणं सविशेष परिक्षेपेण, पञ्चधनुःशतानि बाहल्येन प्रक्षतसिहरे जालंतररयणपंजलोम्मीलियमणिकणगभियागे
सम् । एवं परिमाणं च ताराविमानमुत्कृष्पस्थितिकस्य ता. वियसियसयवत्तपुंडरीयतिलगरयणरचंदचित्ते अंतो बहि
रादेवस्य सम्बन्धि द्रष्टव्यं, जवन्यस्थितिकस्य तु पञ्चधनु:च सरहे तवणिज्जवालुयापस्थडे सुहफासे सस्सिरीयरू
शतान्यायामविफम्भेन अवतीयानि धनु-शतानि याहके पासाईए दरिसणिजे अभिरूवे पडिरूवे ' इति , तत्र
स्येन, उक्तञ्च-तस्वार्थभाष्य-"प्रष्टचत्वारिंशयोजनकषधिविविधा-भनेकप्रकारा मणयः चन्द्रकान्तादयो रत्नानि च
भागाः सूर्यमण्डलविष्कम्भः चन्द्रमसः षट्पञ्चाशत् , प्रहाकतनादीनि तेषां भक्तयो-विच्छित्तिविशेषास्ताभिश्चित्र
णामड़योजनं, गव्यूतं नक्षत्राणां, सर्वोत्कृष्टायास्ताराया - भ-अनेकरूपवद् प्राश्चर्यवद्धा विविधमणिरत्नभक्तिचित्रं, चक्रोशः, जघन्यायाः पञ्चधनुःशतानि, विष्कम्भार्थवाहल्यातथा वातोवृता-बायुकम्पिता विजयः-अभ्युदयस्तरसंसू
भभवन्ति सर्वे सूर्यादयो नृलोके" इति।। विका वैजयन्त्यभिधानाः पताका विजयवैजयन्त्यः, अथवा- चंदविमाणे णं भंते ! कति देवसाहस्सीनो परिवहति.. विजया इति वैजयन्तीनां पार्श्वकक्षिका उच्यन्ते, तत्प्रधाना
गोयमा! चंदविमाणस्स णं पुरच्छिमेणं सेयाणं सुभवैजयन्यो बिजयवैजयन्त्यः पताकास्ता एव विजयर्जि
गाणं सुप्पभाणं संखतलविमलनिम्मलदधिषणगोखीरफे. ता वैजयन्त्यः छत्रातिच्छत्राणि-उपर्युपरिस्थितातपत्राणि सेः कलितं बातोवृतविजयवैजयन्तीपताकाकलितं तुझम्
परययणिगरप्पगासाणं (मुहुगुलियपिंगलक्खाणं) थिरउच्चम् अत एव गगणतलमणुलितसिहरं ' गगनतल-1 लट्ठ (पउह) बट्टपीवरसुसिलिट्ठसुविसितिक्खदादाविडंमनुलिसद्-अभिलायद् गगनतलानुलिखच्छिखरं, तथा जा- वितमुहाणं रत्तुप्पलपत्तमउयसुकुमालतालुजीहाणं (पसतानि-जालकानि तानि च भवनभित्तिषु लोके प्रतीतानि
स्थसत्थवेरुलियभिसंतकक्कडनहाणं) विसालपीवरोरुपडिसदनन्तरेषु विशिएशोभानिमित्तं रत्नानि यत्र तज्जालान्तररत्नम् । सूत्रे चात्र प्रथमैकवचनलोपो द्रष्टव्यः। तथा पत्र-1
पुष्पविउलखंधाणं मिउविसयपसत्थसुहुमलक्खणविच्छिसद् उन्मीलितमिव-बहिष्कृतमिव पबरोन्मीलितमित्र, यथा-। सकेसरसडोवसोभिताणं चंक्रमितललियपलियघवलगन्नि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org