________________
(१२१५) अभिधानराजेन्द्रः ।
विमाण
सौधर्मेशानयोर्भदन्त ! कल्पयोर्विमानानि कीदृशानि स्पर्शेन प्रशतानि ? भगवानाद-गौतम ! " से अहानामए अइरोइ वा रूवे वा वूरे वा नवणीपद वा इंसगग्भतुली वा सिरीसकुसुमनिच वा पवालकुसुमपत्तरासीइ वा भवे एयारू
१, नो इट्टे समट्ठे । तेणं विमाणा इतो इतरा चेव कंतत रा चैव मातरा चैव मणामतरा चैव फासेणं पत्ता" इति पूर्ववत् एवं निरन्तरं तावद्वक्तव्यं यावदनुत्तरविमानानि । महत्त्वप्रतिपादनार्थमाह
सोहम्मीसासु णं भंते ! (कप्पेसु) विमाणा केमहालिया पत्ता ? गोयमा ! अयमे जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं सो चैव गमो० जाव छम्मासे वीइवएआ० जाव अत्थेगइया विमाणावासा वीइवएजा, अत्थेगइया मिवाणावासा नो aisarजा० जाव अणुत्तरोववातियविमाणा अत्थेगतियं विमाणं वीइवएञ्जा अत्थेगतिया नो वीइषएा । (सू०२१३ + ) ‘सोहम्मीसाणेसु णं भंते ! कप्पेसु' इत्यादि सौधर्मेशानयो भदन्त ! कल्पयोर्विमानानि किंमहान्ति किंप्रमाणमहत्त्वानि प्र शतानि ?, भगवानाह - 'गौतम ! श्रयं जंबुद्दीवे दीवे' इत्यादि, जम्बूद्वीपवाक्यं परिपूर्णमेवं द्रष्टव्यम्। "सव्वद्दीवसमुद्दाणं सव्वम्भन्तराय सव्वखुड्डाए बट्टे तेल्लापूपसंठाण संठिए बट्टे पुक्खरकरिणयासंठाणसंठिए वट्टे पडिपुराणचंद संठाणसंठिए एक्कं जोयणसयसहस्सं श्रायामविक्खंभेणं तिम्नि जोयणसयसहस्साइं सोलस सहस्सा दो य सया सत्तावीसा तिनि य को अट्ठावीसं धनुसयं तेरह अंगुलाई अर्द्धगुलं च किंचि विसेसाहिए परिक्वेवेणं पन्नत्ते " इदं च पूर्ववत् भावनीयम् । देवो नाम महर्द्धिको यावन्महानुभावः, यावत्करणान्महाद्युतिरित्यादिपरिग्रहः । 'जाव इणामेवे ' ति यावदिदानीमेव अनेन चप्पुटिकाश्रयानुकरणपुरस्सरमत्यन्तं कालस्तोकत इति कृत्वा केवलकल्पं परिपूर्ण जम्बूद्वीपं द्वीपं त्रिभिरप्सरोनिपातैस्तिसृभिश्चप्पुटिकाभिरित्यर्थः । त्रिः सप्तकृत्व एकविंशतिवारान् अनुपरिवत्य प्रादक्षिण्येन परिभ्रम्य 'हव्वं' - शीघ्रमागच्छेत् । 'से गं देवे' इत्यादि सदेवस्तया सकलदेवजनप्रसिद्धया पूर्वदृष्टान्तभावितया उत्कृष्टया अतिशायिन्या 'तुरियाए चवलाए चंडाए सिग्धाए उद्धुयाए जवणाए छेयाए ' अमीषां पदानां व्याख्यानं पूर्ववत् । दिव्यया देवगत्या व्यतिव्रजन् यावदेकादं वा द्वपदं वा उत्कर्षतः षण्मासान् व्यतिव्रजेत् । तत्रास्त्येककं विमानं यत् व्यतिव्रजेत्, अस्त्येककं विमानं यत् न व्यतिव्रजेत् । ' एवं महालियाणं' ति एतावन्ति महान्ति गौतम ! विमानानि प्रशप्तानि एवं निरन्तरं तावद्वक्लव्यं यावदनुत्तरविमानानि ।
सौधर्मेशानयोर्विमानानि किम्मयानि ।
सोहम्मीसाणेसु णं भंते ! विमाणा किम्मया पात्ता १, गोमा ! सव्वरयणा मया पष्मत्ता, तत्थ णं बहवे जीवा य पोग्गला य वक्कमंति विउक्कमंति चयंति उवचयंति सासया णं ते विमाणे दव्त्रयाए ०जाव फासपजवेहिं असासया ० जाव अणुत्तरोववाइया विमाया । ( सू० २१३ x )
Jain Education International
For Private
विमाण सोहम्मीसासु ण मित्यादि सौधर्मेशानयोर्भदन्त ! कल्पयोर्चमानानि किम्मयानि प्रज्ञप्तानि ?, भगवानाह - गौतम ! सर्वात्मना रत्नमयानि अच्छानि यावत्प्रतिरूपाणि'तत्थ ' मित्यादि, तत्र तेषु विमानेषु बहवो जीवा पृथिवीकायरूपाः पुद्गलाश्चापक्रामन्ति-गच्छन्ति व्युत्क्रामन्ति- उत्पद्यन्ते । तथा चीयन्ते चयमुपगच्छन्ति, उपचीयन्ते - उपचयमुपगच्छन्ति । एतत्पुलापेक्षं विशेषणं पुद्गलानामेवं चयोपचयधर्म्मकत्वात् । शाश्वतानि भदन्त ! विमानानि द्रव्यार्थतया प्रक्षप्तानि, वर्णपर्यायै रसपर्यायैर्गन्धपर्यायैः स्पर्शपर्यायैरशाश्वतानि प्रशप्तानि । एवं निरन्तरं तावद्वक्तव्यं यावदनुत्तरविमानानि । जी० ३ प्रति० १ उ० ।
शशानविमानानां नीचोभतत्वम्
सकस्स णं भंते ! देविंदस्स देवरन्नो विमाणेहिंतो ईसाणस्स देविंदस्स देवरन्नो विमाणा ईसिं उच्चयरा चेव ईसिं उभयतरा चेव । ईसाणस्स वा देविंदस्स देवरन्नो विमाणेहिंतो सकस्स देविंदस्स देवरन्नो विमाणा णीययरा चेव ईसिं निन्नयरा चेव १, हंता १ गोयमा ! सकस्स तं चैव सव्वं नेयव्वं । से केखणं १, गोयमा ! से जहानामए-करमले सिया देसे उच्चे देसे उन्नए देसे बीए देसे निन्ने से तेणद्वेणं । ( सू० १२३x)
' उच्चतरा चेव ' ति उच्चत्वं प्रमाणतः 'उन्नयतरा चेव' ति उन्नतत्वं गुणतः, अथवा उच्चत्वं प्रासादापेक्षम्, उन्नतत्वं तु प्रासादपीठापेक्षमिति । यच्चोच्यते-' पंचस उच्चत्तेयं श्राइमकप्पेसु होंति उ विमाण ' ति तत्परिस्थूलन्यायमङ्गीकृत्यावसेयं तेन किंचिदुच्चतरत्वेऽपि तेषां न विरोध इति । देसे उच्चे देसे उन्नए ति प्रमाणतो गुणतश्चेति । ( ज्यौतिषिकाणां स्थानानि 'ठाण ' शब्दे चतुर्थभागे १७०७ पृष्ठे दर्शितानि । )
चन्द्रविमानम् -
चंदविमाणे णं भंते ! किंसंठिते पत्ते १, गोयमा ! अद्धकविट्ठगसंठाणसंठिते सव्वफालितामए अन्भुग्गतभूसि तपहसिते वष्म, एवं सूरविमाणे वि नक्खत्तविमाणे वि ताराविमा वि सव्वे श्रद्धकविट्ठसंठाण संठिते । चंदविमाणे णं भंते! केवतियं श्रयामविक्खंभेणं १ केवतियं परिक्खेवेणं १ केवतियं बाहल्लेणं पत्ते १, गोयमा ! छप्पने एसद्विभागे जोयणस्स श्रयामविक्खंभेणं तं तिगुणं सविसेसं परिक्खेवेणं अट्ठावीसं एगसट्ठिभागे जोयणस्स बाहल्लेणं पष्पत्ते | सूरविमाणस्स वि सच्चैव पुच्छा, गोयमा ! अडयालीसं एगसद्विभागे जोयणस्स आयामविक्खंभेणं तं तिगुणं सविसेसं परिक्खेवेणं चउवीसं एगसट्टिभागे जोयणस्स बाहल्लेणं पन्नत्ते । एवं गहविमाणे वि अद्धजोयणं आयामविक्खंभेणं सविसेसं परिक्खेवे कोसं बाहल्लेणं । क्खत्तविमाणे णं कोसं श्रयामविक्खंभेणं तं विगुणं
Personal Use Only
www.jainelibrary.org