________________
(१२१४) विमाण अभिधानराजेन्द्रः।
विमाण हल्येन भावात् नतु परतः। तथा चाह-'अणुत्तरविमाणे ण
संप्रति प्रभाप्रतिपादनार्थमाहभंते ! केवइयं आयामविक्खंभेणमि' त्यादि प्रश्नसूत्र सुगमम् ।। सोहम्मीसाणेसुण भंते! कप्पेसु विमाणा केरिसयाए भगवानाह-द्विविधानि प्रज्ञप्तानि, तद्यथा-संख्येयविस्तृ
पभाए परमत्ता, गोयमा ! णिच्चालोया णिच्चुओया सतानि असंख्येयविस्तृतानि च । सर्वार्थसिद्धं संख्येयविस्तृतं शेषाण्यसंख्येयविस्तृतानीति भावः । तत्र यत्तत् संख्येयवि
यंपभाए पभाए परमत्ता, जाव. अमुत्तरोववातियषिमास्तृतं तत् एकं योजनशतसहस्रमायामविष्कम्भेन त्रीणि यो- । णा णिचालोया णिच्चुञ्जोया सयंपभाए परमत्ता । (सू० जनशतसहस्राणि षोडश सहस्राणि हे शते सप्तविंशत्यधिके
२१३ ४)। योजनानां क्रोशत्रिकमष्टाविशं धनुःशतं त्रयोदशाङ्गलानि एकमर्दालमिति परिक्षेपेण, तत्र यानि तानि असंख्येय
सौधर्मेशानयोर्भदन्त ! कल्पयोर्विमानानि कीदृशानि विस्तृतानि तानि असंख्येयानि योजनसहनाण्यायामवि
प्रभया प्रक्षतानि कीरशी तेषां प्रभा प्रशतेति भावः। भकम्भेन असंख्येयानि योजनसहस्राणि परिक्षेपेण प्राप्तानि ।
गवानाह-गौतम ! प्रभया प्राप्तानि-नित्यालोकानि नित्यजी०३ प्रति०१ उ०।
मालोको-दर्शनं दृश्यमानता येषां तानि नित्यालोकानि न संप्रति वर्णप्रतिपादनार्थमाह
तु जातुचिदपि तमसाऽऽधियन्त इति भावः। कथं नित्यासोहम्मीसाणेसु णं भंते ! विमाणा कतिवमा पमत्ता',
लोकानि इति हेतुद्वारेण विशेषणमाह-नित्योद्योतानि
निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शनमिति गोयमा! पंचवमा परमत्ता, तं जहा-किण्हा नीला लो-| हेतौ प्रथमा, ततोऽयमर्थः-यस्मान्नित्यं सततमप्रतिघमयोतो हिया हालिद्दा युक्किन्ला । (सू० २१२ +)
दीप्यमनता येषांतानि नित्योद्योतानि,तथा ततो नित्यालोका'सोहम्मीसाणेसु णं भंते ! दत्यादि सौधर्मेशानयोर्भदन्त ! | नि, सततमुद्योतमानता च परसापेक्षाऽपि सम्भाव्यते यथा कल्पयोर्विमानानि कतिवनि प्रसप्तानि ?, भगवानाह-गौ- मेरोः स्फटिककाण्डस्य सूर्यरश्मिसंपर्कतस्तत वाह-वतम ! पञ्चवर्यानि, तद्यथा-कृष्णानि नीलानि लोहितानि यंप्रभाणि, स्वयं सूर्यादिप्रभावत् देदीप्यमानता येषां तानि हारिदाणि शुक्लानि, एवं शेषसूत्राण्यपि भावनीयानि । तथा, पवं निरन्तरं तावद्वक्तव्यं यावदनुत्तरविमानानि । सनत्कुमारमाहेन्द्रयोः
सम्पति गन्धप्रतिपादनार्थमाहसणंकुमारमाहिंदेसु चउवमा नीला. जाव सुकिला। सोहम्मीसाणेसुणं भंते ! कप्पेसु विमाणा केरिसया ग(सू० २१३ +)
न्धेणं पसत्ता ?, गोयमा! से जहानामए कोढपुडाण वागवरं सनत्कुमारमाहेन्द्रयोश्चतुर्वर्णानि कृष्णवर्णाभावात्।।
जाव गंधेणं पएणत्ता, एवं जाव एत्तो इहतरगा चेजी०३ प्रति०१उ०।
व जाव अणुनरविमाणा । (सू० २१३४) सणंकुमारमाहिंदेसुणं कप्पेसु विमाणा चउवष्या परमत्ता,
___'सोहम्मीसाणेसुणं भंते !' इत्यादि सौधर्मेशानयोर्भदतं जहा-णीला लोहिया हालिद्दा सुकिल्ला । (सू० ३७५४)|
न्त! कल्पयोर्विमानानि काहशानि गन्धेन प्राप्तानि ? भगवा'सर्णकुमारे' स्यादिका द्विसूत्री सुगमा चेयं, नवरं सन
नाह-गौतम! "से जहानामए कोट्ठपुडाण वा चंपगपुडाण वा कुमारमाहेन्द्रयोश्चतुर्वर्णानि कल्पान्तरेषु वन्यथा, तदुक्तम्
दमणगपुडाण वा कुंकुमपुडाण वा चंदणपुडाण वा उसीरपु. "सोहम्मि पंचवमा, एक्कगहाणी उ जा सहस्सारे। दो दो
डाण वा मरुयापुडाण वा जाईपुडाण वा जूहियापुडाण वा तुला कप्पा, तेण परं पुंडरीयाश्रो॥१॥" द्वयोर्द्वयोः क
मल्लियापुडाण वा राहाणमज्जियापुडाण वा केयइपुडाण वा पा ल्पयोर्वर्णस्य हानिः कार्येत्यर्थः । स्था० ४ ठा० ४ उ०।
उलिपुडाण वा नोमालियापुडाण वा वासपुडाण वा कबंमलोगलंतएसु वि तिवमा लोहिया. जाव सुकिल्ला, प्पूरपुडाण वा अणुवायंसि उम्भिजमाणाण वा कुट्टि(सू० २१३ +)
ज्जमाणाण वा रुविजमाणाण वा उक्कीरिजमाणाण वा विब्रह्मलोकलान्तयोस्त्रिवर्णानि कृष्णनीलवर्णाभावात् । जी०३
क्वरिजमाणाण वा परिभुज्जमाणाण वा परिभाइजमाणा प्रति०१ उ०।
ण वा भंडाओ वा भंडं साहरिजमाणाण वा पोराला महासुक्कसहस्सारेसु णं कप्पेसु विमाणा दुवमा पन्नत्ता,
मगुण्णा मणहरा घाणमणनिव्वुइकरा सव्वतो समंता गन्धा
अभिनिस्सरंति भवे पयारवे सिया नो इण्टे समटे । तं जहा-हालिद्दा य सुकिला य । आणयपाणतारणच्चुएसु
ते णं विमाणा एत्तो टुतरा चेव कंततरा चेव मगणुसुकिल्ला, गेविजविमाणा सुकिला, अणुचरोववातियविमा- रणतरा चेव मणामतरा चेव गंधेणं पसत्ता"। अस्य व्याणा परमसुकिल्ला वरमेणं परमत्ता । (सू० २१३+) । ख्या पूर्ववत् । एवं निरन्तरं तावद्वक्तव्यं यावदनुत्तरविमामहाशुक्रसहस्रारयोर्द्विवर्णानि कृष्णनीलदारिद्रवर्णाभा- नानि । जी० ३ प्रति०१ उ०। वात् , अानतप्राणतारणाच्युतकल्पेषु एकवर्णानि, शुक्लव
स्पर्शप्रतिपादनार्थमाहस्यैकस्य भावात् , ग्रेवेयकविमानानि अनुत्तरविमानानि च
सोहम्मीसाणेसु विमाणा केरिसया फासणं पण्णत्ता, से परमशुक्लानि । उक्तञ्च-" सोहम्मि पंचवरणा, पक्कगहीणा उ जा सहस्सारे। दो दो तुल्ला कप्पा, तेण परं पुंडरीया,
जहानामए आइणेति वा रूतेति वा सम्बो फासो भाणि(भो)ई॥१॥"जी. ३ प्रति०१०।
| यचो . जाव अणुत्तरोववातियविमाणा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org