________________
(११११) श्रभिधानराजेन्द्रः ।
विमाण
इत्यादि, तानि विमानानि सर्वरत्नमयानि ' अच्छा सराहा लराहा घट्टा मट्ठा नीरया निम्मला निष्यंका निक्कंकडछाया सप्पभा ससिरीया सउज्जोया पासाईया दरिसणिज्जा अभिरुवा पडिवा | जी० ३ प्रति० १ ३० । सौधर्मे विमान संख्यामाह
सोहम्मे कप्पे वत्ती विमाणावाससयसहस्सा णं पात्ता । ( सू० ३२ X ) स० ३२ सम० ।
सोहम्मीसासु कप्पेसु पढमे पत्थडे पडमावलियाए एग`मेगाए दिसाए बासट्ठि विमाणा पत्ता | ( सू० ६२ X )
'सोहम्मी' त्यादि तत्र सौधर्मेशानयोस्त्रयोदश विमानप्रस्तटा भवन्ति, सनत्कुमार माहेन्द्रयोर्द्वादश ब्रह्मलोके षट्, लान्तके पञ्च, शुक्रे चत्वारः, एवं सहस्रारे श्रनतप्राणतयोचत्वारः, एवमारणाच्युतयोः ग्रैवेयकेष्वधस्तनमध्यमोपरिमेषु त्रयः त्रयः, अनुत्तरेष्वेक इति द्विषष्टिस्ते भवन्ति । एतेषां च मध्यभागे प्रत्येकमुदुविमानादिकाः सर्वार्थसिद्धविमानान्ता वृत्तविमानरूपा द्विषष्टिरेव विमानेन्द्रका भवन्ति । तत्पार्श्वतश्च पूर्वादिषु दिचु व्यस्त्रचतुरस्रवृत्तविमानक्रमेण विमानानामावलिका भवन्ति । तदेवं सौधर्मेशानयोः कल्पयोः प्रथमे प्रस्तटे सर्वाधस्तन इत्यर्थः ' पढमावलियाए ' ति प्रथमा - उत्तरोत्तरावलिकापेक्षया श्राद्याश्चतस्र श्रावलिका यस्मिन् स प्रथमावलिकाकस्तत्र अथवा प्रथमात्-मूलभूताद्विमानेन्द्रकादारभ्य यासावावलिका विमानानुपूर्वी तया, अथयोत्तरोतरावलिकापेक्षया एकैकस्यां दिशि या प्रथमा श्रधावलिका तस्याम् ' पढमावलिय ' ति पाठान्तरे तु उत्तरोत्तरावलिकापेक्षया एकैकस्यां दिशि या प्रथमाऽऽवलिका सा द्विषष्टिद्विषष्टिप्रमाणेन प्रशप्तेति, एगमेगाए 'ति उडविमानाभिधान देवेन्द्रकापेक्षया एकैकस्यां पूर्वादिकायां दिशि द्विषष्टिद्विषष्टिर्विमानानि प्रशप्तानि द्वितीयादिषु पुनः प्रस्तटेषु एकैकहान्या विमानानि भवन्ति यावद् द्विषष्टितमेऽनुत्तरसुरप्रस्तटे सर्वार्थसिद्धदेवेन्द्रकः पार्श्वे तदेकैकमेव भवतीति । स०६२ सम० ।
देवेन्द्रस्तवे पुष्पावकीर्णकानां सौधर्मादिविमानानां संख्याअउणा उइसहस्सा, चउरासीई व सयसहस्साई । एगूणयं दिव, सयं च पुप्फावकिमाणं ॥ २०८ ॥ सत्ते व सहस्साई, सयाइँ बाबत्तरा भट्ट भवे । भावलियाइविमाणा, सेसा पुप्फावकिष्याणं ॥ २०६ ॥ श्रावलियाइविमाणा, अंतरयं नियमसो असंखियं । संखिञ्जमसंखिजं, भणियं पुप्फावकिन्नाणं ।। २१० ॥ ।। ११३५ ।। द० प० ।
श्रारणे कप्पे दिवडुं, विमाखावाससमं पपत्ता, एवं भ च्चुए वि । ( सू० १५० ) स० १५० सम० । त्रिप्रतिष्ठितानि विमानानि
तिपट्टिया विमाणा पत्ता, तं जहा - घणोदहिपट्ठिया वणवायपइडिया उबासंतरपइडिया । ( सू० १८० X )
Jain Education International
विमाण
प्रतिष्ठानसूत्रस्येयं विभजना (देवेन्द्रस्तवे ) - "घणउदहिपह डाणा, सुरभवणा होंति दोसु कप्पेसु । तिसु वाउपट्टाणा, तदुभयसुपट्टिया तीसु ॥ १८६ ॥ १११७ ॥ तेरा परं उवरिमगा, श्रागासंतरपट्टिया सव्वे ॥ (१६०) (१९१८) "ति ।
स्था० ३ ठा० ३ उ० ।
सकुमारमाहिदे कप्पे विमाणपुढवी किं पहडिया पण्णत्ता ? गोयमा ! घणवायपइट्ठिया पण्णत्ता । बंभलोए
भंते! कप्पे विमाण पुढवी गं पुच्छा, गोयमा ! घणवायपइट्टिया पष्ठत्ता, लंतगे खं भंते ! पुच्छा, गोयमा ! तदुभयपट्टिया पण्णत्ता, महासुकसहस्सारेसु वि तउभयपइट्ठिया । चाणय ०जाव अच्चुएसु णं भंते ! कप्पेसु पुच्छा, गोमा ! वासंतरपइडिया पण्णत्ता, गेविजविमाणपुढवीणं पुच्छा, गोयमा ! उवासंतरपइट्ठिया पण्णत्ता, अणुत्तरोववाइयपुच्छा, गोयमा ! उवासंतरपट्टिया पण्णत्ता । (सू० २०६ + )
भदन्त ! सनत्कुमारमादेन्द्र कल्पयोर्विमानपृथिवी किंप्रतिष्ठिता- कस्मिन् प्रतिष्ठिता किमाश्रयाः किमाधारा इत्यर्थः प्रशप्ता, भगवानाह गौतम ! घनोदधिप्रतिष्ठिता प्रशता, एवं सनत्कुमा रमाहेन्द्रेषु घनवातप्रतिष्ठिता ब्रह्मलोकेऽपि धनवातप्रतिष्ठिता, लान्तके तदुभयप्रतिष्ठिता - घनोदधिधनवात प्रतिष्ठिता, महाशुक सहस्रारयोरपि तदुभयप्रतिष्ठिता, आनतप्राणतारणाच्युतेष्ववकाशान्तरप्रतिष्ठिता-आकाश प्रतिष्ठिता, एवं प्रैवेयकविमानपृथिवी अनुत्तरविमानपृथिवी च । (उक्तं च- "घणउदहि०" इत्यादि अनुपदमेव) जी० ४ प्रति०३३० । “दुसु तिसु तिमु कप्पेसु घघिण्वायतदुभयं च कमा" इत्यत्र घनोदधिघनवाततदुभयानां तद्वलयानां च विष्कम्भादिप्रमाणं कियदस्ति, कुत्र चेति संदिहानोऽस्ति । तन्निर्णये च तत्रत्यभूमेरपि विष्कम्भायामादिनिर्णयो भवति ? "दुसु तिसु तिकप्पेसु घरणुद हिघणवायतदुभयं च कमा" । अत्र घनोदध्यादीनामसु स्वर्गेषु विमानानामाधारतया आगमे प्रतिपादनं - मस्ति, न तु तेषां परिमाणवलयानि चाद्य यावद् दृष्टानि स्मृतिमायान्ति । ही० ३ प्रका० ।
त्रिरवस्थितानि विमानानि
तिविधा विमाणा परयचा, तं जहा - अट्ठिता वेडन्विता पारिजाणिता । ( सू० १८० + )
अवस्थितानि - शाश्वतानि वैक्रियाणि भोगाद्यर्थ निष्पादितानि यतोऽभिहितं भगवत्याम् - "जाहे भेते ! सक्के देविदे देवराया दिव्वाई भोगभोगाई भुंजिकामे भवद्द से कहमियाणि पकरे ?, गोयमा ! ताहे च गं से लक्के देविंदे देवराया एवं महं नेमिपडिरुवगं विउब्वह" नेमिरिति चक्रधारा - दुद्धृतविमानमित्यर्थः । “एगं जोयणसयहस्सं आयामविखंभेण" मित्यादि यावत् “पासायवर्डिस सयणिजे तत्थ गं से सक्के देविंदे देवराया श्रहिं श्रग्गमहिसीहि सपरिवाराहि दोहि य अणीहि गड्डाणीपण गंधग्वाणीपण य सद्धि महया गट्ट० जाव दिव्त्राई भोगभोगाई भुंजमा विहर चि" परि-परियानं - तिर्यग्लोकावतरणादि तत्प्रयोजनं
For Private & Personal Use Only
www.jainelibrary.org