________________
विमाथ
येषां तानि पारियानिकानि - पालक पुष्पकादीनि वक्ष्यमाणाभीति । स्था० ३ ठा० ३ ३० ।
सौधर्मेशानयोर्विमानपृथिवी -
सोहम्मीसाणेसु णं भंते १ कप्पेसु विमाणपुढवी किंपइडिया पत्ता, गोयमा ! घणोदधिपइडिया पष्ठत्ता । (सू० २०६+)
66
( १२१२ ) अभिधानराजेन्द्रः ।
सोहम्मीसासु मं भंते !" इत्यादि सौधम्र्मेशानयोः, सूत्रे द्विवचनेऽपि बहुवचनं प्राकृतत्वात् । उक्तं च-" बहुवययेण दुवयं छुट्ठिविभत्तएँ भन्न । जह हत्था तह पाया, नमोऽत्यु देवाहिदेवां ॥ १ ॥ जी० ४ प्रति० ३ उ० । विमामानामन्तराले भूमिरस्ति न बा ?, इत्यत्र सा नास्तीति विज्ञायते, यतो भगवत्यादौ नरकसत्काः सप्त ईषत्प्राभारा चैकेति श्रचैव पृथिव्य उक्ताः सन्ति । यदि स्वर्गेपि साऽभविष्यत् तदाऽधिकाऽपि उक्ताऽभविष्यदिति । ही० ३ प्रक० ।
सोहम्मीसासु बंभलोए य तिसु कप्पेसु चउसट्ठि विमाणावाससय सहस्सा पाता । (सू० ६४ X )
सोहम्मी त्यादि सौधर्मे द्वात्रिंशदीशाने ऽष्टाविंशतिः, ब्रह्मलोके च चत्वारि विमानलक्षाणि भवन्तीति सर्वाणि चतुःषष्टिरिति 'चउसट्ठिलट्ठिए' ति चतुःषष्टिर्यष्टीनां शरीराणां यस्मिन्नसौ चतुःषष्टियष्टिकः । स०६५ सम० । विमानानां बाल्यमुच्चत्वं वसोहम्मीसाकप्पे विमाणपुढवी केवइयं वाहल्लेणं पपगोयमा ! सत्तावीस जोयणसयाइं वाल्लेणं पण्यता । एवं पुच्छा, सकुमारमा हिंदेसु छच्चीसं जोयणसयाई । जंभjara पंचवीसं, महामुकसहस्सारेमु चउब्वीसं, श्राणयपाणयमारणच्चुएसु तेत्रीसं सयाई गेविअविमाणपुढवी arati, अणुत्तरविमाणपुढवी एकवीसं जोयणसयाई वाहलेणं । ( सू० २१० X )
'सोइम्मी सासु मि त्यादि सौधर्मेशानयोर्भदन्त ! कपयोर्विमानपृथिवी कियत्- किंप्रमाणा बाहल्येन प्रज्ञता ?, भगवानाह - गौतम ! सप्तविंशतियोजनशतानि वाइल्येन प्रज्ञप्ता | एवं शेवसूत्राण्यपि भावनीयानि नवरं सनत्कुमार माहेन्द्रयोः पविशतियोंजनशतानि वक्तव्यानि । ब्रह्मलोकलान्तकयोः पञ्चविंशतिः, महाशुक्रसहस्रारयोश्वतुर्विंशतिः, श्रनतप्राणतारणाच्युतकल्पेषु प्रयोविंशतिः, प्रैवेयकेषु द्वाविंशतिः, अनुत्तरविमानेषु एकविंशतियोंजनशतानि ।
संप्रति विमानानामुच्चैस्त्वपरिमाणं प्रतिपिपादयिषुराहसोहम्मीसासु णं भंते ! कप्पेसु विमाणा केवतियं उडुं उच्चत्यं १, गोयमा ! पंच जोयणसयाई उ उच्चत्तेयं । ( सू० २११+ )
'सोहम्मीसासु रामि' त्यादि इह विमानं महानगरकपं तस्य चोपरि वनखण्डप्राकारमासादादयस्तत्र पूर्वेण
•
Jain Education International
For Private
विमाण
सूत्रकदम्बकेन विमानपृथिवीबाहल्यमुक्तम्, अनेन प्रासादापेक्षया उच्चत्वमुच्यते इति गर्भः । सौधम्र्मेशानयोर्भदन्त ! कपयोiिमानानि कियत उर्द्धमुच्चैस्त्वेन प्रहप्तानि ?, भगयानाह - गौतम ! पञ्च योजनशतानि ऊर्ध्वमुच्चैस्त्वेन प्रशप्तानि मूलप्रसादादीनां तत्र पञ्चयोजनशतोच्छ्रयप्रमाणत्वात् एवं शेषसूत्राण्यपि भावनीयानि । सनत्कुमारमाहेन्द्रयोः -
संकुमारमाहिंदेसु छ जोयणसयाई । (सू० २११x) सनत्कुमारमाहेन्द्रयोः षट् योजनशतानि वक्रव्यानि । जी० ३ प्रति० १ ३० । स्था० ।
ब्रह्मलोकलान्तकयोः -
भलंत सत्त । ( ० २११४ ) ग्रह्मलोकलान्तकयोः सप्त योजनशतानि । जी० ३ प्रति० १ उ० ।
महाशुक्रसहस्रारयोः
महासुक्क महस्सारेसु दोसु कप्पेसु विमाणा भट्ट जोयखत याई उड्डुं उच्चत्ते पष्मत्ता । (सू० १११४) स०८००संम० ।
श्राणयपाणयश्चारणऽच्चुरसु कप्पेसु विमासा नव जोयणसयाई उड्डुं उच्चतेगं पाता । (सू० २११४ ) मैवेयकेषु -
वेगविमायाणं भंते! केवइयं उङ्कं उच्चतेयं १, गोयमा ! दस जोयणसयाई । (सू० २११x ) प्रैवेयकेषु दश योजनशतानि ।
अनुत्तरविमानेषु -
अणुत्तरविमाणाणं एकारस जोयणसयाई उड्डुं उच्चतेयं । ( सू० २११४ )
अनुतरेष्वेकादश योजनशतानि सर्वत्रापि विमानानि वाहल्यचत्वमीलनेन च द्वात्रिंशत् योजनशतानि उपर्युपरि बाहल्येनोचैस्त्वस्य वृद्धेर्भावात्, उशं च-
" सत्तावीससयाई, आदिमकल्पेसु पुढविवाहलं । पक्केकहाणिसे से, दुदुगेण दुगे चउक्के य । पंचसु उडवलेणं, श्राइमकप्पेसु होंति य विमाणा । एक्केकबुद्धिसे से, दुदुगे य दुगे चउक्के य । गेविज्जरणुत्तरेसुं, एसेव कमो उ बुडिडाणीए । एक्ककम्मि विमाणा, दोषि वि मिलिया उ बत्तीसं ॥ ३ ॥ जी० ३ प्रति० १ ३० । स० ।
अनुत्तरोपपातिकेषु -
अणुतरोववाइयाणं देवाखं विमाणा एकारस जोगणसयाई उट्टं उच्चत्ते पम्पता । (सू०११३) स०११०० सम० ।
संस्थानमाह
सोहम्मीसासु यं भंते ! कप्पेसु विमाणा किंसंडिता terer ?, गोयमा ! दुविहा पष्पत्ता, सं जहा - भावलियापविट्ठा य, बाहिरा य । तत्थ खं जे ते आवलियापचिट्ठा ते ति
Personal Use Only
www.jainelibrary.org