________________
विमाण
विमल वाहण बानीकरणात् लोके विमलवाहनेति नाम्ना प्रसिद्धः । विमलमूरि-विमलसूरि-- पुं०। नागिलकुलीयविजय सेनसूरिशिभारतेऽस्यामय सर्वियां जाते, प्रथमे फुलफरे, आ०म० १ अ० । ति० । स्था० । स० । श्रा० चू० । ( ' कुलगर ' शब्दे तृतीयमा २८३ पृष्ठे चक्रव्यतोका । )
ये, येन प्राकृतभाषानिबद्धं पद्मचरित्रं निर्ममे । श्रयमाचार्यः विक्रमी संवत्सरे ग्रासीत्, "पंधेष व वाससा समा तीसवरससंत्ता बीरेडि सिद्धिमुषगए, तो निव रियमेचं ॥१॥" इति तस्यो। ० ० । तत्रत्योक्तेः विमलहरिस - बिमलदर्ष पुं० स्वनामख्याते बाचके श्राचायें, यदुवंश्येन भाषविजयवाचकेन विनयविपरिचितस्प टीका सुबोधिका व्यशोधि । कल्प० ३ अधि० ६ क्षण । विमला विमला श्री० वितिमित्या उदिशि स्था० १० ठा० ३ उ० । विशे० । सा च रुचकादूर्ध्वं विनिर्गता दिक् । आ० म० १ ० । स्था० भ० | धरण्लोकपालकालस्याग्रमहिष्याम्, स्था० ४ ठा० १ उ० । गीतरतेर्गन्धर्वस्याप्रमहिष्याम् भ० १० शु० ५ ० खा० पोतनपुरराजवज्रसिंहामात्यस्यात्यन्तवल्लभायां भार्यायां कमलस्य कुमारस्य मातरि ० १ तस्य त्रयोदशस्य तीर्थंकरस्य निष्क्रमशिविकायाम् स० ।
"
विमला चल-विमलाचल-पुं० । विमलपर्वते, ती० १ कल्प (' सनुंजय' शब्देऽस्य वक्तव्यतां वक्ष्यामि ) विमाण-विमान- न० । विविधं मन्यते उपभुज्यते पुण्यवद्भिर्जीवैरिति विमानम् । प्रज्ञा० १ पद । जी० । वैमानिकदेवावासविशेषे, स्था० २ ठा० ४ उ० जी० । प्रश्न० ॥ भ० । तानि च ज्योतिः संवन्धीनि अनुत्तरविमानान्तानि विमान व्हेन गृह्यन्ते । ० ४ तत्व जी० (ईशानविमानानां 'लोगपाल' शब्देऽमिव भागे ७२२ पृष्ठे व्यतोक्का । )
सम्प्रति वैमानिकदेवानां विमानान्याद
विमलवाहसे गं कुलकरे सचाविहा रुक्खा उपभोगतामागतं जहा- "मलंगवा य भिङ्गा, चितंगा चैव होंति चित्तरसा । मणियंगा य अणिमा, सत्तमगा कप्परुक्खा य ।। १ ।।" ( सू० ५५६x )
(१२१०) अभिधानराजेन्द्रः ।
तथा विमलवाहने प्रथमकुलकरे सति सविधा इति पूर्व दशविधा अभूवन् । 'रुख' ति कल्पवृक्षाः । ' उवभोगसाप' ति उपभोग्यतया । 'हव्वं' शीघ्रमागतवन्तः, भोजमादिसंपादनेनोपभोगं तत्कालीनमनुष्याणामागतान्यर्थः । 'मत्संगया य' गाड़ा। 'मतंगया य' इति मत्तं मदस्तस्य कारणत्वान् मद्यमिह मसशब्देनोच्यते तस्याङ्गभूताः-कारणभूतास्तदेव वा अङ्गमवयधो येषां ते मनाङ्गका-: मुखपेयमद्यदायिन इत्यर्थः । चकारः पूरणे । 'भिंग' ति संज्ञाशस्वत्वात्। भृङ्गारादिविविधभाजन संपादका मुद्राः 'चिसंग' सि चित्रस्थानेकविधस्य मात्वस्य कारणवारिवाङ्गाः। 'चित्तरल' ति चित्रा विचित्रा रसा मधुरादयो मनोहा रिलो येभ्यः सकाशात्संपद्यन्ते ते सिरसा: 'मख्यिंग' ति मणीनामाभरणभूतानामङ्गभूताः कारणभूता मणयो वा अङ्गान्यवयवा येषां ते मण्यङ्गाः भूषणसंपादका इत्यर्थः । अणियण' ति श्रनद्मकारकत्वादनना विशिष्टवस्त्रदायिनः ।
शब्द वाऽयमिति । 'कल्परक्त' सि उपनिरिसामाम्यकल्पित फलदायित्वेन कल्पना- कल्पस्तत्प्रधाना वृक्षाः कल्पवृक्षा इति । स्था० ७ ठा० ३ ३० । कल्प० । ० क० ।
화이
4
विमलवाहणे णं कुलकरे नव घणुसयाई उङ्कं उच्चत्तें होत्था । ( ० - ६६६ ) स्था० ६ ठा० ३ उ० । स० । गोशालस्योत्तर भवजीवे देवसेनापरपर्याये राजनि, ( स च सुमङ्गलेनानगारेण तेजोदग्धो मृत इति गोसालग शब्दे दतीयभागे २०३१ पृष्ठे कथितम्) भरतक्षेत्रे - देशे म्युचूडनगरे चम्बुशेखरनरपतेरमात्यस्य प थस्य भार्याया रतिकन्दल्याः पितरि श्रेष्ठिनि दर्श० १ तत्त्व । भारते वर्षे आगामिन्यामुत्सर्पिषां जनिष्यमाणे पञ्चमे कुल करे, स्था० १० ठा० ३ उ० । जम्बूद्वीपे ऐरवते वर्षे श्रागामिन्यामुरसरियां जनिष्यमाणे प्रथमे कुलकरे, स० तृती यतीर्थंकरस्य संभवस्य पूर्वभवजीवे, स० । महापद्मापरनाम भार वर्षे उत्सर्पिणी प्रथमतीर्थकरे, स्था० डा०३० (स्य 'उस्सप्पिणी' शब्दे द्वितीयभागे ११७१ पृष्ठे कथोक्ला ) जम्बूद्वीपे भारते वर्षे श्रागामिन्यामुत्सर्पिण्यां जनिष्यमाणे
चक्रवर्तिनि स० पुलवंश्ये अपश्चिमनरे न्द्रे, ति० । “राया य विमलवाहणो, सुमुहो नामेरा तस्स य श्रमचो । इह दुसमाए काले, रायामयो अपच्छिममो" | ३६ | ति० । “अस्याः पश्चिममुद्धारं राजा विमलवाहनः । श्रीदुष्प्र भवरीया मुपदेशाद विधास्यति ॥२॥ " ती० १ कप
Jain Education International
9
1
कहि णं भंते ! वेमाणियाणं देवाणं विमाणा पएयता १। ( ० २०७+ )
'कहि ये मंते! वेमाशिवाय मित्यादि के भदन्त वैमानि कानां देवानां विमानानि प्रशप्तानि ? ( जी०) भगवानाह - इ-गौतम ! अस्या रत्नप्रभायाः पृथिव्या बहुसमरमणीयाद् भूमिभागाद् रुचकोपलक्षितादिति भावः ऊर्ज चन्द्रसूर्यग्रतारापाणामप्युपरि बहूनि योजनानि बहूनि योजनशतानि वइनि योजनसहस्राणि नियोजनशतसहस्राणि बडीयोंजनकोटीकोटीः ऊर्डे दूरमुत्प्लुत्य - बुद्धधा गत्वा, एतच्च सार्द्धरज्जुपलक्षणम्, तथा चोक्तम्- " सोहम्मम्मि दिवडा, अड्डाइज्जा य रज्जु माहिदे । बंभम्मि श्रद्धपंचम, छ अच्चुए सत्त लोगंते ॥ १ ॥ ” " मित्यादि, अत्र एतस्मिन् सार्द्धरज्जुपलक्षिते क्षेत्रे ईषत्प्राग्भारादक सौधर्मेशानसनत्कुमारमाहेन्द्र ब्रह्मलोकलान्तक शुकसह खारानतप्राप्तारणाच्युतमेवानुरे षु स्थानेषु अत्र - एतस्मिन् वैमानिकानां चतुरशीतिविमानावासशतसहस्राणि सप्तनवतिः सहस्राणि त्रयोविंशतिर्विमानानि ८४६७०२३ भवन्तीत्याख्यातानि । इयं च संख्या- बत्तीस अट्ठ वीसा, वारस अटु चउरो सयसहस्सा" इत्यादिसंख्यापरिमलिनेन भावनीयाते से विमाला
पत्थ
"
ग
For Private & Personal Use Only
www.jainelibrary.org