________________
(१२०१) अभिधान राजेन्द्रः ।
विभंगणाण
विभङ्गज्ञानविषयः -
विभंगनाणस्स णं भंते ! केवइए विसए पष्पत्ते, गोयमा ! से समासओ चउब्विहे पष्मत्ते, तं जहा- दव्वशो खत्तम कालो भावो । दव्वश्रो णं विभंगनाणी विभंगनाथपरिगयाई दव्वाई जाणइ पासइ, एवं • जाव भावओो गं विभंगनाणी विभंगनाणपरिगए भावे जागर पासइ । ( सू० ३२२ + )
'दव्य गुं विभंगणाणी 'त्यादि ' जाणइ' ति विभङ्गज्ञानेन ' पासह' त्ति श्रवधिदर्शनेनेति । भ० श० २३० । ( ' ओहि ' शब्दे तृतीयभागे १४६ पृष्ठे विभङ्गवव्यतोक्शा । ) विभङ्गज्ञानेन देवोऽपरं पश्यति । देवाधिकारादिदमाह
विसुद्ध से गं भंते ! देवे असमोहरणं श्रप्पा एवं विसुद्धले देवं देवि अन्नयरं जाणति पासति १, १ । गोयमा ! यो तिट्टे समझे, एवं अविसुद्धलेसे असमो हरणं अप्पाणं विसुद्धलेसं देवं देविं श्रण्ययरं जाणइ पासह २ | भविसुद्धलेसे समोहरणं अप्पाणेणं अविसु
सं देवं देवि प्रणयरं जाणइ पासइ ३ | अविसुद्ध - लेसे देवे समोहरणं अप्पाणं विसुद्धलेसं देवं देवि अ पयरं जाणइ पासर ४ । अविसुद्धले से समोहया अस मोहरणं अप्पाणेणं अविशुद्धलेसं देवं देवि भण्ण्यरं जाणइ पासइ ५ | अविसुद्धलेसे समोहया असंमोहरणं अप्पाणेणं विमुद्धलेसं देवं देवि भण्ण्यरं जाणइ पासह ६ । विसुद्धलेसे असमोहरणं अप्पाणं अविसुद्धलेसे देवं देवं प्रणयरं जाणइ पासइ १ । विमुद्धलेसे अस मोहरणं विसुद्धलेसं देवं देवि श्रमयरं जाणइ पासइ २ । विसुद्धलेसे णं भंते ! देवे समोहरणं अविसुद्धलेसं देवं देवि भण्यरं जाणइ पासह १, हंता जागर पासर । एवं विसुद्धले से गं भंते ! देवे समोहरणं विमुद्धलेसं देवं देविं अण्णयरं जाणद्द् ?, हंता जागइ ४ । विसुद्धलेसे समोहया समोहरणं श्रविद्धलेसं देवं देविं अयरं जाण पास ५ । विसुद्धलेसे समोहया समोहएवं विसुद्धलेसं देवं देवि भण्ण्यरं जाणइ पासर ६ । एवं हेल्लिएहिं अट्ठहिं न जाइ न पासइ उवरिल्लएहिं चउहिं जागर पासइ । सेवं भंते ! भंते ! ति ।। ( सू० २५४ )
'अविसुद्धे' त्यादि, 'अविसुद्ध लेसे रां' ति अविसुद्धलेश्यो विभङ्गशानो देवः ' श्रसमोहरणं श्रप्पारायणं' ति श्रनुपयुक्रेनात्मना, इहाविशुद्ध लेश्यः १ श्रसमवहतात्मा देवः २ अविशुद्धलेश्यं देवादिकम् ३ इत्यस्य पदत्रयस्य द्वादश विकरुपा भवन्ति, तद्यथा-' अविसुद्धले से णं देवे अलमोहरणं अप्पाणेणं अविसुद्धलेसं देवं देवि अरण्यरं जाणइ पासह ?, नो इण्डे समंटू ' इत्येको विकल्पः १ । ' अविसुलेसे स२०१
Jain Education International
विभत्ति
मोहरणं विसुद्धलेसं देवं देवि अरण्यरं जाणइ पासह, नो इण्ट्ठे समट्ठे ' इति द्वितीयः - २ । श्रविसुद्धले से समोहं अविसुद्धले देवं देवि अरण्यरं जाणइ पासइ णो इट्ठे समट्टे' इति तृतीयः - ३ । ' अविसुद्धलेसे समोहरणं वि सुद्धले देवं देवि अरण्यरं जाणइ पासह, नो इट्ठे समट्ठे ' इति चतुर्थः ४ । ' अषिमुद्धलेसे समोहया समोहरणं अप्पाणं श्रविसुद्धलेसं देवं देवि श्रयरं जाणा पासइ यो इट्टे समट्ठे ' इति पञ्चमः ५ । ' अविसुद्धले से समोहया लमोहपणं विसुद्धलेसं देवं देविं श्ररणयरं जाणइ पासह, नो इणट्ठे समट्ठे ' इति षष्ठः ६ । ' विसुद्धलेसे समोहरणं श्रप्पाणेणं अविसुद्धलेसं देवं देवि श्रयरं जाणइ पासइ, नो इ
समट्ठेति सप्तमः । विसुद्धले से श्रसमोहरणं विसुद्धले सं देवं देवि प्रणयर जारा पासइ, नो इण्ट्ठे समट्ठे ' ति श्रष्टमः । एतैरष्टभिर्विकल्पैर्न जानाति, तत्र षभिर्मिथ्यादृष्टिस्वात् द्वाभ्यां त्वनुपयुक्तत्वादिति । 'विसुद्धले से समोहरणं अविसुद्धलेसं देवं देवि अरण्यरं जाणइ ?, हंता जागा ' इति नवमः । विसुद्धले से समोहरणं विसुद्धलेसं देवं देविं अरण्यरं जाणइ ? हंता जाणइ ' इति दशमः ९० । विसुद्ध - लेसे समोहया समोहरणं अप्पारोणं अविसुद्धलेसं देवं देवि अरण्यरं जाणइ पासह ?, हंता जागर त्ति एकादशः ११ । ' विसुद्धले से समोहया समोहरणं श्रप्पाऐणं विसुद्धलेसं देवं देवि अरण्यरं जाणइ पासइ' त्ति द्वादशः १२ । एभिः पुनश्चतुर्भिर्विकल्पैः सम्यग्दृष्टित्वादुपयुक्तत्वानुपयुक्तत्वाच्च जानाति, उपयोगानुपयोगपक्षे उपयोगांशस्य सम्यग्ज्ञानतुत्वादिति । एतदेवाह - ' एवं हेट्ठिल्लेडिं' इत्यादि, वाचनान्तरे तु सर्वमेवेदं साक्षाद् दृश्यत इति । भ० ६ श० ६ उ० ।
विभंगु - विभङ्ग न० । तृणभेदे, प्रशा० १ पद । विभञ्ज - विभज्य - त्रि० । विभक्तुं शक्ये, स्था० ३ ठा० २३० । विभज्य - अव्य० | पृथक्कृत्वेत्यर्थे, सूत्र० १ श्रु० १४ अ० । विभजवाय - विभज्यवाद - पुं० । स्यादवादे, " संकेज या संकितभावभिक्खू, विभज्जवायं व वियागरेजा " विभज्यवा दः - स्याद्वादस्तं सर्वत्रास्खलितं लोकव्यवहाराविसंवादितया सर्वव्यापिनं स्वानुभवसिद्धं वदेद् । अथवा सम्यगर्थान् विभज्य पृथक कृत्वा तद्वादं वदेत् । सूत्र० १ श्रु० १४ श्र० ।
विभत्त - विभक्त - त्रि० । विभागवति, तं० जी० । विविक्ले, प्र
४० ४ श्रश्र० द्वार । दृश्यमानान्तरे, भ० ७ श० ६ ० । श्री० जे० । पृथग्व्यवस्थापिते, ना० म० १ अ० । भाचा० । भोजनविशेषरहिते, जं० २ वक्ष० । भावे क्लः । नपुं० । विभागे, श्राचा० १० २ ० १ ३० ।
विभत्ति-विभक्ति - स्त्री० । विभजनं विभक्तिः । विभक्तायाम्, ज्ञा० १ ० १ अ० । पार्थक्येन स्वरूपप्रकटने, नं० । विभक्लिनिक्षेपः
णिक्खेवो विभत्तीए, चउव्विहो दुविह होइ दव्वम्मि । आगमनोयागमश्र, नोश्रागमत्र असो तिविहो ।। ५५३ ॥ जाणगसरीरभविए, तव्वइरिसे य सो भवे दुविहो । जीवाणमजीवाण य, जीवविभत्ती तहिं दुविहा ॥ ५५४॥ सिद्धाणमसिद्धाय य, अजीवाणं तु होइ दुविधा उ ।
For Private & Personal Use Only
www.jainelibrary.org