________________
(१२०२) विभत्ति अभिधानराजेन्द्रः।
विभत्ति रूवीणमरूवीण य, विभासियचा जहा सुत्ते ॥५५५॥ व्यः,तत्रापि सीमन्तकादिनरकेन्द्रकावलिकाप्रविष्टपुष्पावकी. भावम्मि विभत्ती खलु-नायव्वा छबिहम्मि भावम्मि । कवृत्तव्यस्रचतुरस्रादिनरकस्वरूपनिरूपणम् । तिर्यग्लोक
विभक्तिस्तु-जम्बूदीपलवणसमुद्रधातकीखण्डकालोदसमुद्रेमहिगारो एत्थं पुण, दव्यविभत्तीऍ अज्झयणे ।।५५६॥
स्यादिद्विगुणद्विगुणवृद्धया द्वीपसागरस्वयंभूरमणपर्यन्तस्थतथा विभक्लिनिक्षेप सति विभक्तिर्भवेत् द्विविधा-द्विप्रकारा रूपनिरूपणम् । ऊर्वलोकविभक्तिः-सौधमोथा उपर्युपरि दैविध्यं चास्याः संबन्धिभेदादेवेति। तमाह-जीवानाम- व्यवस्थिता द्वादश देवलोकाः नव ग्रैवेयकानि पञ्च महाविजीवानां च कोऽर्थः१जीवविभक्तिः-जीवानां विभागेनावस्था
मानानि, तत्रापि विमानेन्द्रकावलिकाप्रविष्टपुष्पावकीर्णकपनम् , एवमजीवविभक्तिश्च । उत्तरत्राप्येवमेव संबन्धिभेदाद् । वृत्तव्यम्रचतुरनादिविमानस्वरूपनिरूपणमिति । दिगाश्रयभेदो व्याख्येयः। तहि' ति वचनव्यत्ययात्तयोर्जीवाजीवविभ- सेन तु पूर्वस्यां दिशि व्यवस्थितम् , क्षेत्रमेवमपरास्यपीति क्योर्मध्ये द्विविधा-सिद्धानामसिद्धानांच-'अजीवाणं तु'। द्रव्याश्रयणाच्छालिक्षेत्रादिकं गृह्यते, स्वाम्याश्रयणाच्च देवत्ति तुरपिशध्दार्थस्ततोऽजीवानामपि भवति 'दुविहा उ' त्ति | दत्तस्य क्षेत्रं यज्ञदत्तस्य वेति । यदि या-क्षेत्रविभक्तिरार्या:तु अवधारण, ततो द्विविधैव रूपिणामरूपिणां च विभाषि- मार्यक्षेत्रभेदाद् द्विधा । तत्राप्यार्यक्षेत्रमर्धवाद्विशतिजनपदोतव्या-विशेषेण व्यक्तं वक्तव्या, यथा सूत्र-प्रक्रान्ताध्ययनरू पलक्षितं राजगृहमगधाविकं गृह्यते । पे, इह तु प्रक्रमायाताऽपि पौनरुक्त्यप्राप्तेरसौ न प्रतिपा- "रायगिहमगहचंपा, अंगा नह तामलि ति वंगा य । चत इति भावः । भावे-मावनितेपे विमतिः, खलु-निधितं
कंत्रणपुरं कलिका, वाणारसी चेव कासी य ॥१॥ बातव्या षडविधे भाव-षाकारोदयिकादिभावविषया।प्रा.
साकेयकोसलागय-पुरं च कुरुसोरियं कुसट्टा य । ह-एवमनेकविधायां विभक्कायिह कयाऽधिकारः?, उच्यते
कंपिनं पंचाला, अहिछत्ता जंगला चेव ॥२॥ अधिकार:-अधिकृतं अत्रेति प्रस्तुते-पुनःशब्दो-चाक्यान्त- वारवई य सुरट्ठा, मिहिलविदेहा य बच्छक संबी। रोपन्यास द्रव्यविभक्त्या जीवाजीवद्रव्यविभागायस्थापनरू
नंदिपुरं संदिग्भा, भहिलपुरमेव मलया य ॥ ३॥ पया तस्या एवात्र प्रवर्वमानत्वादिति भावः । इति नियु- बहराडमछपरणा, अच्छा तह मित्तियावर दसरणा। झिगाथाएकावयवार्थः इत्यवसितो नाम निष्पन्नमिक्षपः। उ- सुतीमई य चेदी, वीयभयं सिंधसोवीरा ॥४॥ स०पाई० ३६ अ०।
महुरा य सूरसेणा, पाथा भंगी य मासपुरिबट्टा । सांप्रतं विभक्तिपदनिक्षेपार्थमाह
सावरथी य कुणाला. कोडीवरिसं च लाढा य॥४॥
सेययिया विय गयरी, केययश्रद्धं च पारियं भणिय। थाम ठवणा दविए, खेत्ते काले तहेव भावे य ।
जत्थुप्पत्ति जिग्गाणं, चक्की रामकिराहाणं ॥६॥ एसो उ विभत्तीए, णिक्खेवो छब्धिहो ॥६६॥
अनार्यक्षेत्रं धर्मसंज्ञारहितमनेकधा । तदुक्तम्'नाम ठवण' त्यादि , विभक्तर्नामस्थापनाद्रव्यक्षेत्रकाल- सगजवणसबरबब्बर-कायमुरुंडो दुगोणपक्कणया । भावभेदात् षोढा निक्षपः । तत्र नामविभक्रिर्यस्य कस्य- अक्खागहरणरोमस-पारसखसखासिया चेव ॥१॥ चित् सचित्तावन्यस्य विभक्तिरिति नाम क्रियते, तद्यथा- दुविलयलवासवोकस, भिलिदपुलिदकोंचभमररूया। स्वादयोऽसौ विभक्लयस्तिबादयश्च । स्थापनाविभक्रिस्तु यत्र कांबोयचीणचंचुय, मालयदमिला कुलक्खा य॥२॥ ता पव प्रातिपदिकाद्धातोर्वा परेण स्थाप्यन्ते पुस्त
केकयकिरायहयमुह, खरमुह गयंतुरयमेढगमुहा य । कपत्रकादिन्यस्ता बा। द्रव्यविभतिजीवाजीवभेदाद द्विधा, हयकराणा गयकराणा, अराणे य श्रणारिया बहवे ॥ ३॥ तत्रापि जीयविभक्रिः सांसारिकेतरभेदाद् द्विधा तत्राप्य- पाया य चंडदंडा प्रणारिया णिग्घिणा गिरणुकंपा । सांसारिकजीवविभक्निद्रव्यकालभेदात् द्वेधा , तत्र द्रव्यत
धम्मो त्ति अक्खराई, जेसु ण णजंति सुविण यि ॥४॥ स्तीर्थातीर्थसिद्धादिभेदात्पश्चदशधा । कालतस्तु प्रथम- कालविभक्तिस्तु प्रतीताऽनागतवर्तमानकालभेदात् त्रिधा। समयसिद्धादिभेदादनकधा। सांसारिकजीवविभक्लिरिन्द्रियः | यविषकान्तसुषमादिकक्रमेणाश्वसर्पिण्युत्सपिण्युपलक्षितं द्वा जातिभवभेदात्रिधा । तत्रेन्द्रियविभक्तिः-एकेन्द्रियविकले- दशारं कालचक्रम् , अथवा-“समयावलियमुहुत्ता, दिवसमा न्द्रियपक्षेन्द्रियभेदात्पञ्चधा , जातिविमतिः-पृथिव्यप्तेजो- होरत्तपक्षमासाय। संवच्छरयुगपलिया, सागरउस्सप्पिपबायुवनस्पतित्रसभेदात् षोढा, भवधिभनि रकतिर्यङ्म- रियट्टे' त्येवमादिका कालविभक्तिरिति । भावविभक्तिस्तु-जी. नुष्यामरभेदाचतुर्धा, अजीवद्रव्यविभक्रिस्तु रूप्यरूपिद्रव्य- वाजीवभावभेदाद्विधा-तत्र जीवभावविभक्तिः औदयिकोपभेदाद् द्विधा । तत्र रूपिद्रव्यविभक्निश्चतुर्धा, तद्यथा-स्क- शमिकक्षायिकक्षायोपशमिकपारिणामिकसान्निपातिकभेदात् न्धाः स्कन्धदेशाः स्कन्धप्रदेशाः परमाणुपुद्गलाश्च । अरूपि- पदप्रकारा । तत्रौदयिको गतिकषायलिङ्गमिथ्यादर्शनानाद्रव्ययिभक्तिर्दशधा, तद्यथा-धर्मास्तिकायो धर्मास्तिकाय- नाऽसंयतासिद्धलेश्याश्चतुश्चतुस्ठ्येकैकैकपड्भेदक्रमेणैकविंश. स्य देशा धर्मास्तिकायस्य प्रदेशः । एवमधर्माकाशयोरपि तिभेदभिन्नः, तथौपशमिकः सम्यक्त्यचारित्रभेदाद् द्विविप्रत्येकं त्रिभेदता द्रष्टव्या, अद्धासमयश्च दशम इति । क्षेत्र- धः,क्षायिकः सम्यक्त्वचारित्रज्ञानदर्शनदानलाभभोगोपभोगविभक्तिमतुर्धा, तद्यथा-स्थानं दिशं द्रव्यं स्वामित्वं चा- वीर्यभेदानवधा, क्षायोपशमिकस्तु ज्ञानाशानदर्शनदानादिभिस्य । तत्र स्थानाश्रयणादूर्वाधस्तियग्विभागव्यवस्थितो | लब्धयश्चतुखिपश्चभेदाः । तथा सम्यक्त्वचारित्रसंयमाखोको वैशाखस्थानस्थपुरुष इव कटिस्थकरयुग्म इव द्रष्ट-1 संयमभेदक्रमेखाशदशधेति, पारिणामिको जीवभव्याभव्यव्यः । तत्राप्यपोलोकविमतिः-रत्नप्रभाधाः सप्त नरकपृथि- स्वादिरूपः, सानिपातिकस्तु द्विकादिभेदात् पर्विशतिमेदः,
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org