________________
(१२००) विभंगणाण अभिधानराजेन्द्रः।
विमंगवाण द्विभनं तच्च तज्ज्ञानं च साकारत्वादिति विभङ्गशान देम कदाचितः कश्चिदित्यर्थः । एकत्वम्-एकरूपत्वम् ,नामिथ्यात्वसहितोऽवधिरित्यर्थः । 'एगविसं' ति एकस्यां वि- नात्वम-नामारूपत्वं विकृत्य उत्तरक्रियतया' चिट्टित्तए' शि एकया दिशा पूर्वादिकयेत्यर्थः। लोकाभिगमः-लोकाव- ति स्थातुम्-मासितुं प्रवृत्तानिति वाक्यशेष इति संबन्धः । बोध इत्येकं विभनयानम् । विभङ्गता चास्य शेषदिचु लो- कथं विकृत्येत्याह'फुसित्ता' तानेव पुद्रलान् स्पृष्टा तथाकस्यानभिगमेन तत्प्रतिषेधनादिति । तथा पश्चसु दिनु ऽऽत्मना स्फुरित्वा-वीर्यमुल्लास्य पुद्रलान् वा स्फोरयित्वालोकाभिगमो नैकस्यां कस्यांचिदिशीति इहापि विभा- तथा स्फुटित्वा-प्रकाशीभूय पुद्रलान् वा स्फोटयित्वा वाता एकदिशि लोकनिषेधादिति । क्रियामात्रस्यैव प्राणा- चनान्तरे तु पदद्वयमपरमुपलभ्यते । तत्र संवर्य सारानेकीसिपातादेवः क्रियमाणस्य दर्शवात्सहेतुकर्मणवादर्शमात् कृत्य निवर्य प्रसारान् पृथकृत्येति, अथवा-पर्याप्तपुद्रक्रियैवावरणं कर्म यस्य स क्रियावरणः, कोऽसौ ?-जीव- लरुत्सरवैक्रियशरीरस्यैकत्वं नानात्वं च कर्मतापचं स्पृस्ट्रात्यवष्टम्भपरं यद्विभकं ततृतीयं, विभङ्गता चास्य कर्मणो प्रारभ्य तथा स्फुरत् कृत्वा-स्फुटं कृत्वा सम्-एकीभावेन ऽदर्शनेनानभ्युपगमादेवमुत्सरत्रापि विभङ्गताऽवसेयेति ३ मु. वर्तितं सामान्यनिष्पनं कृत्वा निर्वर्तितं कृत्वा सर्वथा परिसयग्गे' ति बाह्याभ्यन्तरपुद्गलरचितशरीरो जीव इत्यवष्टम्भ- माप्य, किमुकं भवति-विकुर्व्य-चैफियं कृत्वा नवौदारिपत् भवनपत्यादिदेवानां बाधाभ्यन्तरपुद्रलपर्यादानतो कतयेति, तस्येति-विभमानिनो वाद्याभ्यन्तरपुद्रलपर्यावैक्रियकरणदर्शनादिति चतुर्थम् ४।'अमुदग्गे जीवे' ति दानप्रवृत्तवान् पश्यत एवं भवति इति विकल्पो आयते । देवानां बाह्याभ्यन्तरपुद्रलादानविरहेण वैक्रियवतां दर्शनाद् | 'मुदग्गे' ति बाह्याभ्यन्तरपुद्गलरचितशरीरो जीव इति ४, भबाह्याभ्यन्तरपुद्रलरचितावयषशरीरो जीव इत्यवसाय- अथापरं पश्चमम्-तत्र बाह्याभ्यन्तरान् पुद्गलान् अपर्यादाषत् पश्चमम् ५ तथा 'रूबी जीवे'त्ति देवानां क्रियशरीरव- येत्यत्र निषेधस्य क्रियसमुदातापेक्षित्वादुत्पत्तिक्षेत्रस्थासादर्शनादूप्येव जीव इत्येवमवष्टम्भवत् षष्ठमिति ६ तथा स- स्तूत्पत्तिकाले गृहीत्वा भवधारणीयशरीरस्यैकत्वमेकदेवापेस्वमिणं जीव'त्ति वायुना चलतः पुदलकायस्य दर्शना- क्षया कराठाधवयवापेक्षया था, मामात्वं त्वमेकदेवापेक्षयाहत्सर्वमेवेदं वस्तु जीवा एव चलनधर्मोपेतत्वादित्येवं निश्व- स्ताङ्गल्याद्यवयवापेक्षया वा, विकुर्व्य स्थातुं प्रवृत्तानित्यादि यवत्सप्तममिति । संग्रहवचनमेतत् 'तत्थे' त्यादि त्वेतस्यैव शेपं प्राग्वताबाह्यपुद्रलपर्यादानं हि विनोत्तरवैक्रियैकत्वनाना. विवरणवचनमुत्तानार्थमेव, नवरम् 'तत्थति तेषु सप्तसुम- त्वे किल न भवति इति भवधारणीयमिहाधिकृतम् , तदेवध्ये 'जया णं' ति यस्मिन्काले 'से गं' तिइह तदेति गम्यते | मबाह्याभ्यन्तरपुद्रलरचितशरीरदेवदर्शनात्तस्यैवं विकल्पो स विभङ्गी 'पास'त्ति उपलक्षणत्वाजानातीति च अन्य- भवति । 'अमुदग्गे' त्ति बाह्याभ्यन्तरपुद्रलरचितावयवथा मानत्वं विभङ्गस्य न स्यादिति । 'पाईणं वे ' त्यादि, था| शरीरो जीव इति ५। 'रूवी जीवे ' ति पुद्गलानां पर्याविकल्पार्थः 'उहं जाव सोहम्मे कप्पे' इत्यनेन सौधम्मात्प
दाने अपर्यादाने च वैक्रियरूपस्यैकानेकरूपस्य देवेषु वर्शरतः किल प्रायः बालतपस्विनो न पश्यन्तीति दर्शिम् त- नाबूपवानेव जीव इत्यवसायो जायते तस्य अरूपस्य थाऽवधिमतोऽप्यधोलोको दुरधिगमो विभङ्गशानिनस्तु सु
कदाचनान्यदर्शनादिति ६। 'सुहुमे' त्यादि सूचमेण-मन्देतरामित्यधोदिग्दर्शनमिह नाभिहितं दुरधिगम्यता चाधो
नन तु सूचमनामकर्मोदयवर्तिना तस्य वस्तुचालनासमर्थलोकस्य त्रिस्थानकेऽभिहितेति । 'एवं भयह 'त्ति एवंवि
त्वात् । 'फुड' ति स्पृष्टं पुद्गलकाय-पुद्रलराशिम् 'एयंत'ति धो विकल्पो भवति-यदुत अस्ति मे अतिशेष शेषा
एजमानं-कम्पमानं घेजमान-विशेषेण कम्पमानं चलन्तं एयतिक्रान्तं; सातिशयमित्यर्थः । शानं च दर्शनं च, खाने
स्वस्थानादन्यत्र गच्छन्तं बुभ्यन्तम् अघोनिमज्जन्तं स्पम या दर्शनं शानदर्शनं ततश्चैकदिशो दर्शनेन तत्रैव लो
म्दन्तम्-पच्चलन्तं घड्यन्तं वस्त्वन्तरं स्पृशन्तमुदीरयन्तं कस्यापलम्भादाह-एकदिशि लोकाभिगम इति, एकदिग्मा
वस्त्वन्तरं प्रेरयन्तं तं समनास्येयमनेकविधं भावं पर्याव एव लोकस्तथोपलम्भादिति भावः। सन्ति-विद्यन्ते ए
यं परिणमन्त-गच्छन्तम् ' तं सबमिणं ' ति सर्वमिदं कके श्रमणा वा ब्राह्मणा वा ते चैवमाहुः-अन्यास्वपि
चलत्पुद्रलजातं जीवाः स्पन्दनलक्षणजीवधर्मोपेतत्वाद्यच्च पश्चसु दिक्षु लोकाभिगमो भवति , तास्वपि तस्य विद्य
चलदपि श्रमणादयो जीवाश्चाजीवाश्चेति प्राहुस्तन्मिथ्योते मानत्वात् । ये ते एवमाहुः-यदुत पञ्चस्वपि दिनु
तदभ्यवसाय इति , ' तस्स णं ' ति तस्य विभामालोकाभिगमो मिथ्या ते एवमाहुरिति प्रथम विभा
नवतः इमे ' ति वक्ष्यमाणान सम्यगुपगताः अचज्ञानमिति १ । अथापरं द्वितीयम्-तत्र 'पाईणं वे' त्यादी
लनावस्थायां जीवत्वेन न बोधविषयीभूताः , तद्यथा-पृपाशब्दश्चकारार्थों द्रष्टव्यः, विकल्पार्थत्वे तु पश्चानां दिशा
थिव्यतेजोवायवः, चलनदोहदादिधर्मवता प्रसानामेव पश्यत्ता न गम्यते; एकस्या एव च गम्यते । तथा च प्रथम- दोहदादित्रसधर्मवतां वनस्पतीनामेव च जीवतया प्रक्षाद्वितीययोर्विभङ्गयोभैदोन स्यादिति कचिद् वाशब्दानश्य- नात् । पृथिव्यादीनां तु वायुचलनेन स्वप्तचलनेन च त्रम्त एवेति २, प्राणानतिपातयमानानित्यादिषु जीवानिति ग- सत्वेनैव प्रज्ञानात् स्थावरजीवतया तु तेषामनभ्युपगमाम्यते,'नो किरियावरणे' त्ति अपितु कर्मावरण इति ३, 'दे
चेति । 'इपहि' ति इति हेतोरेतेषु चतुर्यु जीवनिकायेचामेव' ति देवानेव भवनवास्यादीनेव । 'बाहिरभंतरे' ति| पुमिथ्यात्वपूर्वो दण्डो हिंसामिथ्यादण्डस्तं प्रवर्सयति तबाह्यान्-शरीरावगाहक्षेत्रादभ्यम्तरान्-अवगाहक्षेत्रस्थान
बूपानभिशः संस्तान् हिनस्ति निहते चेति भाव इति पुद्रलान्-वैक्रियवर्गणारूपान् पर्यादाय परि-समन्तात् | सप्तमं विभवानमिति ७ । स्था०७ डा०.३ उ० । पा० । बैक्रियसमुद्धातेनादाय गृहीत्वा 'पुढेगत्तं' ति पृथकालदेशमे- अनु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org