________________
(११६७) विपरियास अभिधानराजेन्द्रः।
विप्परियास
बयपरिणामं वा विवरीयं करेति वदति वा । जहा-गडो, दम्वे खेसे काले, भावे य चउब्विहो विवजासो। थेरो तरुणं घेसं करोति तरुणो वा थेरं करोति । जम्म पएएसियासतं, वोच्छामि प्रहाणुपुब्बीए ॥६३॥
बज्जापरियागं वा, षिवरीयं वदति, जहा-वीसतिषासप
रियागो पंचवीसपरियागंभप्पाणं कहेति, पंचवीसवासपदब्वम्मि दारिमं वा-दिएसु खेत्तेसुशाममादीसु।
रियागो वीसवासपरियागं कहेति । काले गेललावहि-भावम्मि य थिन्वुयादीसं ॥ ६४॥
भावविवशासो इमो। माहाजो प्रजाणयस्स पुच्छतस्स दालिम अंबाडयं वा अंबाड्यं दालिमं कहेति । खेते विवज्जासं दुनामे कए, जहा-आणंद
अतवस्सिणं तवस्सि,ददं गिलाणोमि सो विहुख तिलो। पुरं मकस्थली अक्कस्थली माणवपुरं, कालविवज्जासो-अ- सारिक्खो सोऽमिमह, नवचि सरवणभेदं वा ॥६६॥ णागाढे गेलने प्रणागाढकालकरण,उवहिं वा अकाले गेबह- कोऽवि साहू समावकिसो सरीरेण, सो पुच्छितो सोस्थति काले ण गिएहति । भावम्मि य अप्पाणं अनिव्वुतं णिम्यु- मं तबस्सी सो अपाणं मतवस्सि कहेति । अहवा-सभायं सेति, निव्वुयं परं अनिघुयं पगासेति । मादिसरातो पकिसो अगिलाणो विसट्टो जायवितिगतिमादियं देहि मे समादिया भावा वा तथा।
गिलाणो ति । सहेहि वा पुच्छितो सो तुम गिलाणो ति।। गाहा
श्राम ति वदति । अहवा-सहेहिं पुच्छितो कयरो सो गि जेण पगारेण भवे,
लाणो?, देमि से पामोग्गं, ताहे अप्पाणं वदति । गचं था थियो उ तमसहा जो तु ।
किसं साधु सेति अगिलाणं । लुद्धो या हद्वेऽवि दिलाणे
गंतुं सहेजायति-सो गिलाणो अन विण तरति, देख मपति करेति वदति,
से दधिखीरादियं पाउग्गं । कोइ चिरप्पवासी सयको तविप्परियासो भवे एसो ॥ ६५॥
स्स सरिसयं साधु बटुं भणेज , एस साहू तस्स सारवयणभाव इति द्रव्यादिको भायः,नियतो ति ठितो तंत्र- क्सो, ताहे सो साहू भज-सोऽम्हि अहं, सम्भूतं वा पबहा जो साह मासा मन्नति, किरियाए वा करेति, अच-1
बभिचातो अवलावं करोति । वत्ति सरवनभेदिकारीस्स वा अग्गतो पन्नावेतो वदति एसो विपर्यासः।
णीहि वा अप्पा अनहा करेजा। तत्थ दब्वभावविप्परियासो इमो । गाहा
(विपर्यासे प्रायश्चित्तम् ) गाहाचेयएणं व वएज्जा, कुज व चेयरणमचित्तं वावि । एतेसि कारणाणं, एगतराएण जो विवजासे। वेसगहणादिएसु वि, थीपुरिसं अण्णहा दब्वे ॥६६॥ अप्पाणं च परं वा, सो पावति प्राणमादीखि ।। ७०॥ सविसं पुडवाइयं दब्वं प्रचित्तं वदति करोति वा दजा- दव्वादिविपजासं, अहवा वी भिक्खुणो वदंतस्स । लादिणा । इत्थि वा पुरिसनेवत्यं करेति वदति, पुरिसं था | अहिगरणाइ परेहि, मायामोसं प्रदत्तं च ॥१॥ इरिथमवत्थं करेति वदति वा, अएलहाकारमित्यर्थः।। से भावे पुख-ममादिसु तिमस्य व्याख्या। गाहा
'प्राणादिया य दोसा, संजमविराहणा य, मायाकरणं च
बादरमुसाबायभासणंला कीस वा अपलवसि सि - साएतणभाउज्झो, अहवा उज्झातो भणइ साएते ।
संबडं भवेज्जा। बत्थबमवत्थम्बा, मालबों मागधोऽमहा वाऽहं ॥६७॥ कोवि साहू अउज्माणगरातो पाहुणगो गतो, सो वत्थ- विनियपदं गेलणं, खेने सतीए व अपरिणामेसु । ब्बगसाधुन पुग्छितो-भाउज्भाती मागतो सि', ताहे सो
अपस्सढे दुलमे, एवं चउसु वि पदेसुं वि॥७२॥ भावि-यो भउज्मामो साएयातो पागतोऽम्हि । सो वत्थग्बगसाहूतं वितियणाम ण याणति । एवं सापते पुच्छि
गेलने सि-दव्याववादो, खेत्ताधवाए ति खेत्ताववादोभते अउज्झ भासति । अहवा-वत्थन्वगोऽसि ति पुच्छि
परिणामेसु त्ति कालाववादो, अनस्सटे दुलमेति भावावते अवस्थव्वं मप्पाणं कधिति । अवस्थव्वगो वा अप्पाण
वायो । चउसु वि दम्बादिपसु पत्तेयं पते अपवादपदा इपत्थव्वं कहेति । मालवविसयुप्पएलो वा पुच्छितो मगह
मेण विधिणा । तत्थ गेलने-अचित्तस्स अलंभे फलाइयं विसर उप्पण्णं वा अण्णं वा कहेति, एवं मागधः स पृष्टः
मिस्सं सचितं वा प्राणियंतं च गिलाणो णेच्छति ताहे मालवमन्य या विषयं कथयति।
तो भरणति, अवस्सं एयं अविसंधेव । भोसदं पलंवादियं ___ कालभावविव्वजासो इमो। गाहा
प्राणीयं च गिलाणस्स अप्पत्थं जम्हा जातं तं भन्नति एवं वरिसा हिसासु रीयति, इतरेसु एयरी तो वयति मने।
मिस्सं सचितं संसत्तं वा । जदि गिलाणो भणेज-कीस
भेतो एयं गहियं ?, स भन्नति-प्रणाभोयाणि एवं पवयपरिणाम व वए, परियायं वा विवजासं ॥ ६॥ | रिटवेयब्वं । खेतासतीए वि अतोज्झाए मासकप्पो कतो परिसाकाले रीयति यो उदुबळे, ब्रह्मा णिसासु रीय- वासावासो या पुग्ने मासकप्पे वासाकाले वा भने खेतिनो दिवा, सतो पनवेति वासासु रातो वा बिहरि-जासतीए तहेव ठितो, ताहेततो खेत्तातो मनो कोऽवि गीयव्वं । इयरेतु व गुबो दिवसे य णो विहरियव्वं ।। यत्थो अन्नं खेतंअपरिणामगाणं सकासं पाहुणगोगतो।ताए मनुते मन्यते चा वासासु रातोय विहरणं भेयमिति ।। तेहिं परिणामोहिं पुच्छितो-कतो.मागतोऽसिताहे सो.
२००
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org