________________
विपरियास
यथोचितेतिमा पते अपरिक्षामा जातिस्संति सि पतेणितियवासंति त्ति ताहे सो गीयत्थो भवति श्रागतोऽहं सायातो । इदाणि कालतो अपरिणामगेसु ति-कारणे अदियत्थमिसे बेतव्यं दव्यं भवं भवेजा उदितो कारणे या उदितं अदितं भरोजा, अस्थं गतं या भणेज्जा । (घरतीति) भावतो अस्सऽट्ठा दुझमे विदुमे गिलाणादिपाओगे अप्पो अन्नरस वा भट्टा परसवपस करेति ।
1
तवसी वि सो तवस्सीति अप्पाणं भणेज्जा, तस्स वा तथसिस्सऽडा तं देमि अगला वा गिलाएं पाएं भणेा, जेण वा परववदेसेण लभति तं ववदेसग्गहणं वा करेति । नि० चू०११ उ० । श्रा० चू० । (अन्ययूथिकान् प्रति विपर्यासविषय:स्थिय शब्दे प्रथमभागे ४७२ पृष्ठे गतः । )
"
विपरिवासिभूय विपर्यासीभूतत्र अभ्युपपन्ने, आचा० २ ० १ सू० १ ० ३ उ० । विप्पलाव - विप्रलाप – पुं० । विविधे अनर्थके वचसि स्था० ७ डा० ३ उ० । ० ।
विप्पवसिय विशोषित — ०ि देशान्तरं गन्तुं प्रवृत्ते, शा०
१ ० २ ० ।
(१९६८). अभिभान राजेन्द्रः ।
1
विप्रोष्य - अव्य० | परदेशं गत्वेत्यर्थे, “पंचाहेण वा विप्पबसिग्रनो वा गच्छेजा ।" श्राचा० २ ० १ ० ५
अ० २३० ।
-
विप्पसाय-- विप्रसाद - पुं० । विविधः प्रसादो विप्रसादः । आगमदृष्ट्वाऽऽत्मनो विविधैरुपायैरिन्द्रियप्रणिधानप्रमादादिभिः प्रसादे, आचा० १ ० ३ ० ३ ३० । पिपरा विप्रहीण - ० विविधे प्रकर्षेण दीनो-रहितः । पृ० ४ उ० । सूत्र० । विमुक्ते, प्रश्न० १ प्राश्र० द्वार। अपगतकर्त्तव्यविवेके, सूत्र० १ ० ५ ० १ ३० । विप्पित्त - विप्पित्वा-श्रव्य० । कुट्टयित्वेत्यर्थे, बृ० २ उ० । विषय-विष्पित-विस्य जातमात्रस्यैवाकुष्ठप्रदेशिन्योर्म भ्यमाभिर्मलयित्वा वृषणद्वयं गालित तादृशे नपुंसकभेदे, पृ० १ उ० ३ प्रक० | ग० । घ० । पं० भा० । पं० चू० । विष्णुय-विप्लुत वि० विष्णु स्था० ५ डा० १३० । विष्णुस विपुष्म० मूत्रस्य पुरीषस्थ वाऽवयवेषु प्रा० म०
१ अ० ।
Jain Education International
विप्पेक्खिय-विप्रेक्षित- न० । विविधमर्द्धाक्षिकटाक्षादिभिर्भेदैः प्रेक्षितं विप्रेक्षितम् । वृ० १ ० ३ प्रक० । निरीक्षिते, नि० चू० १३० । प्रश्न० । विशे० ॥ भ० । विष्णोसहि विप्रोषधि-पुं० मूत्रपुरीषयोरवयवो मियतेइति उचार इतिश्रवणम् श्रो धिर्यस्येति । लब्धिभेदे, यस्य हि विपुषः परस्य व्याध्यपन
सर्मथा भवन्ति । विशे० । श्र० । श्रा० म० । ग० प्रश्न० । चिप्पोसडिगहण विटुस्स मद्द कीरह तं देव वि श्रो सहिसामन्थज्जते विष्पोसहि भन्नति । प्रा० चू० १ ० । 'मुचपुरीसाथ विपुसो विप्पो' नि । मूत्रपुरीष गोर्विषोऽत्र
विग्भम
यथाः इह विमुच्यते विष्णुसो पाथि 'सि पाठस्तु प्रथास्तरेष्वदृष्टत्वादुपेक्षितः । अथवा - अवश्यमेतद्वयाख्यानेन प्रयोजनं तदित्थं व्याख्येयम् - वाशब्दः - समुचये, अपिशब्द- एवकारार्थी, भिन्नक्रमश्च । ततो मूत्रपुरीषयोरेवावयवा ह विप्रमुच्यते इति । अन्ये तु भाषन्ते वि इति विष्ठा, प्र इति प्रश्रवणं-मूत्रं सूचकत्वात् सूत्रस्येति । ततः ' एए ति 'एतौ विमूत्राarat, 'अन् य ' सि अन्ये च लेलजल के - शनखादयो बहवः सर्वे च समुदिता श्रवयवा येषां साधून सुरभवो रोगोपशमसमर्थाय ते साधवो भवन्ति । कथंभूता? इत्याह-'त उसहि पति' ति ते च ते श्रौषधयश्चतदीपधयो विरम्प्रयेजनकेशनखाद्योषधयः सर्वोपचयथ साधयो भवन्तीत्यर्थः । एतदुकं भवति-यम्माहात्म्याम्मू
पुरीषावयवमात्रमपि रोगराशिमाशाय संपद्यते सुरमचसा विडीषधि ० २७० द्वार पा०| विष्कंदमाण - विस्पन्दमान १० स्वतन्त्रे इतबेत थावति, आचा० १ ० ४ श्र० ३ उ० ।
विष्फाल - विस्फाल - धा० विघाटने, विविध प्रकारे रफाखने, मि० ० ४ उ० पृष्ठायाम् विष्फाले देशीवचनमेतत् पृच्छतीत्यर्थः । विष्फालन त्ति वा पुच्छण ति वा एगट्ठमिति वचनात् । व्य० १३० ।
"
विष्फालिय- विस्फाल्य- अव्य० । भृशं पाठयित्वेत्यर्थे - चा० २ ० १ ० ३ श्र० २ उ० । विस्फारित बि० । विकाशिते " विष्फालियपुंडरीवस्य - । या " विस्फारितं रविकिरविकाशितं यत्पुण्डरीकं-सितप तन्नयने येषां ते विस्फारित पुण्डरीकनयनाः । जी० ३ प्रति० ४ अधि० ।
विप्फुजिय- विस्फूर्जित- त्रि०। सम्यग्व्याख्यानविलसिते,प्रति०। विष्फुरंत विस्फुरत्-बि० विविधं परिणमति, प्रति । इतस्ततस्तडफडति, उत्त० १६ अ० । विफल-विफल-फिलासाधने ०२० द्वार विबद्ध-विबद्ध - त्रि० । विशेषेण बद्धे, सूत्र० १ श्रु० ३ श्र० २७० । विबुह - विबुध- त्रि० । फुल्ले, श्रा० म० १ ० । पुं० । देवे, हरिभइरिमित्रस्य मानदेवगुरोः शिष्ये ०३ अधि विवोह - विबोध-५० जागरणे, पञ्चा० १ वि० ० म० । विभंत विभ्रांत त्रि० । विविधं भ्रान्ते, आचा० १ ० ६
"
अ० ४ उ० ।
चिम्स विस ५० प्राणातिपाते, प्राणिमावियोजने
-
-
स्था० ५ ठा० १ उ० ।
विम्भम विभ्रम-पुं०तिचितादिरूपसंभये, ०३३०मनसोर्भ्रान्तत्वे, स० ३५ सम० । रा० । श्रा० म० । पं० व० । पञ्चदशे गौणालीके, प्रश्न० ४ श्राश्र० द्वार । (विभ्रमस्वरूपम् ' प्रबंभ ' शब्दे प्रथमभागे ६७६ पृष्ठे गतम् । )
समुद्भवे, शा० १ ० १ ० । शृङ्गाररसप्रभवे मनसोऽ स्थिरत्वे, “यश्चित्तवृत्तेरनवस्थितत्वं शृङ्गारजं विभ्रम उज्य
-
For Private & Personal Use Only
www.jainelibrary.org