________________
विपरिणामिय अभिधानराजेन्द्रः।
विप्परियास विपरिणामिय-विपरिणामित-त्रि०। स्थितिघातरसघाता- विप्पजहियव्य-विप्रहातव्य-त्रिका त्याज्ये, भ०६ २०३३ उ०। दिमिः विपरिणामं नीते, भ०६२०१उ०।
विप्पडिवण-विप्रतिपन-त्रिणविशेषेण प्रतिपनो विप्रतिपन्नः। विपरियास-विपर्यास-पुं०। वैपरीत्ये मिथ्यात्वमोहे, प्राचा०१|शा०१७०१३ अ०। विविध प्रतिपनो विप्रतिपत्रः। प्राश्रु०६१०४ उ० । उत्त० ।।
| चा०१६०८०१ उ०। स्था० । साधुसम्मार्गदेषिणि, विपलाइजंत-विपलायमान-त्रि०। विपलायति, विपा० १सूत्र. १७०२ १०१ उ०। असंबद्ध, विशे। ध्रु०२ मा
|विप्पडिवसि-विप्रतिपत्ति-स्त्री० 1 मिथ्याभिनिवेश, स्था०६ विपाग-विपाक-पुं० । पुण्यपापरूपकर्मफले, विपा०१०१ ठा०३ उ०। अस्था।
विप्पडिवेयण-विप्रतिवेदन--1०। पर्यालोचने, प्राचा०१भ्र० विपिक्खंत-विप्रेक्षमाण-त्रिका पश्यति,प्रभ० ३ आश्रद्वार। विपित्त-देशी-विकसिते, दे० ना० ७ वर्ग ६१ गाथा।
विप्पणह-विमणष्ट-त्रि० । वीति-विधिना प्रेति-प्रकर्षण विपिनकम्म-विपिनकर्मन-म० । कर्मभेदे, ध० । विपिनं
| प्रक्षिप्यमाणो-नष्टः । नि००२ उ०। स्वामिकैर्गवेषयट्टि वन, तत्कर्म-छिनाच्छिन्नवनपत्रपुष्पफलकन्दमूलतणकाष्ठ- रपिअप्राप्ते, प्रश्न०३ संघद्वार। कम्बावंशादिविक्रयः, कणवलपेषणं बनकच्छादिकरणं च,
पच: विप्पणमंत-विप्रणमत-त्रि० । विविधं संयमानुष्ठानं प्रति पता-" छिनाच्छिन्नवनपत्र-प्रसूनफलविक्रयः । कणानां एलनोत्पेषाद् , वृत्तिश्च वनजीविका ॥१॥" इति । अस्यां च
प्रणमत् , । प्रहीभवति, सूत्र०१ श्रु.१०२ उ०। बनस्पतेस्तदाश्रितत्रसादेव घातसम्भव इति दोषः ॥२॥
विप्पणासधम्म-विप्रणाशधर्म-त्रि०। प्रणाशो-विनश्वरोधघ०२ अधिक।
मः-स्वभावो यस्य तद्-विप्रणाशधर्मम् । विनश्वरस्वभावे, विपुल-विपुल-त्रि०। प्रचुरे, भ०२ श०५ उ०। प्रमधि
तं०। स्तीणे, प्रश्न०५ संव. द्वार ।
| विप्पमाय-विप्रमाद-पुं० विविधे प्रमादे, सूत्र० १ ०१४मा विप्पइड-विप्रकृष्ट-त्रि० । बृहदन्तराले, जी० ३ प्रति० ४
विप्पमुक्क-विप्रमुक्त--त्रि० । अपगते, सूत्र०१ श्रु०१५ १० ।
विविधं परमार्थभावनया शरीरानुबन्धात्प्रमुक्तो विप्रमुक्तः । अधिक।
प्राचा०१धु०५०२० सूत्र अनु०। विविधमनेविप्पइट्ठणाण-विप्रकीर्णज्ञान-न० । असन्निकृष्टार्थवाने, द्वा०
के प्रकारैः प्रकर्षेण प्रभावसारं मुक्ता-परित्यक्तः। दश०३ २६ द्वारा
अ० ज०। प्रक्षा। उत्तासूत्र । व्युते, सूत्र०२७०२ अन विप्पइम्स--विप्रकीर्ण-त्रि० । अनेकधा विक्षिप्ते, दश ५ |
विप्पय-विप्पक-पुं० । कुट्टिते त्वग्ररूपे, वृ०२ उ०। अ०१ उ०।
विप्परद्ध-विपराभू-त्रि० । व्याहते, हा० १ ०१०। विप्पइमबाहु-विप्रकीर्णबाह-त्रि०। विप्रकीर्णी-अवकीर्णीविरलाविरलावित्यर्थः, बाहू यस्य स विप्रकीर्णबाहुः । विर
विप्परिणामियभाव-विपरिणामितभाव-पुं० । विपरिणामिलभुजे ,तं०।
तो विवक्षिताचार्यादुत्तरितो भावो यस्य स विपरिणामितविप्पभोग-विप्रयोग-पुंज अप्रणिधाने,प्रव०६द्वार। वियोगे,
भावः । स्वाचार्य प्रति प्रतिकूलवृत्ती, पृ० ३ उ० । श्राव० अ०। औ०। स्था।
विपरियास-विपर्यास-पुं०। विविधोऽनेकप्रकारः पर्यासःविष्पगम्भिय-विप्रगम्भित-त्रि० । विविधं विशेषेण वा धा
परिक्षेपः । अनेकधाऽरघट्टघटीन्यायेन परिभ्रमणे, सूत्र० १
श्रु०१२ अातत्वे अतत्त्वाभिनिवेशः, अतत्त्वे च तस्वाभिनिवे. प्रोपगते, सूत्र०१ श्रु०१०२ उ०।
शः,हितेऽहितबुद्धिरित्येवंभूते विपर्यये, आचा०१७०२ १० विप्पचेड्यन्व-विप्रत्यक्तव्य-त्रि०। स्याज्ये, नं०।
३ उ०। सूत्र० । पर्यायान्तरे, भ०१४ श०६ उ०। आचा। विप्पजढ--विग्रहीण-त्रि० । परित्यक्ते, उत्त० ८ ०। नि० व्यत्यये, सूत्र०१ श्रु०७० । जन्मजरामरणरोगशोकोपसा। अनु० । आचा।
द्रवे, सूत्र०१७०१३ अ०। आत्मानं विपर्यासयति,नि००। विप्पजहणा-विप्रहाणि-स्त्री० । विशेषेण विविध प्रकर्षतो विपर्यासो नाम अबंभचेरं । श्रा० चू०४०। हानिस्त्यागो विप्रहाणिः । परित्यागे, औ०।
जे भिक्खू अप्पाणं विप्परियासेइ विप्परियासंतं वा विप्पजहमाण-विप्रजहत्-त्रि० । परित्यज्यति, स्था० २ ठा० |
साइजइ ॥ १७३ ।। जे भिक्ख परं विप्परियासेह विप्परि२ उ०।
यासंतं वा साइजइ ॥ १७४ ॥ विप्पजहसेणियापरिकम्म-विप्रहाणश्रेणिकापरिकर्मन-ना विपर्ययकरणं विप्परियासणा तम्मि चउगुरुगा सा य विप्प. रष्टिवादपरिकर्मभेदे, स०।
रियासणा चडब्विहा दव्वादिया इमा। विप्पजहाय-विप्रहाय-अव्य० । स्यकत्वेत्यर्थे, सूत्र. १ श्रु०४॥
१-भत्र विप्परद्ध-विप्परिणामियभाव-विपरियास-इत्यादौ पार्षत्वाभ०१३०
स्पकारस्य दित्वम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org