________________
वित्थाररुड अभिधानराजेन्द्रः।
विदुगुंडा यस्य तथा । दर्शनिभेदे , धर्मास्तिकायादिद्रव्याणां सर्वप- विदिशा-वितीर्ण-त्रि० । विदत्ते , प्रा०म०१ अराजानुोयाणां सर्नयैः प्रमाणैर्वातरि, स्था० १० ठा० ३ उ०।
शाने, रा०। “विदिएणच्छत्तबालवीयणा" वितीर्णच्छत्रबाअथ विस्ताररुचिमाह
लवीजना वितीर्ण राज्ञा प्रसादतो दत्तं छत्र चामररूपा बालदवाण सम्वभावा, सम्वपमाणेहि जस्स उवलद्धा।
वीजनिका यस्यै सा तथा । गणिकायाम् , विपा०१९०२
१०। “विदिण्णवियारे" साधुः वितीणों राजानुशातो विसब्वेहि नयविधीहिं, वित्थारराई मुणेयम्बो ।।९७१॥
चारोऽवकाशो यस्य स विश्वसनीयत्वात्स वितीर्णविचारः। द्रव्याणां-धर्मास्तिकायादीनामशेषाणामपि सर्वे भावाः प. संघकार्यादिष्विति प्रकृतम् । विपा०१ श्रु०२०। र्यायाः सर्वप्रमाणैरशेषेः प्रत्यक्षादिभिर्यस्योपलब्धा यस्य प्र
विदिसा-विदित्वा-अन्य० । बुद्धेत्यर्थे, आचा.१०८० माणस्य यत्र व्यापारस्तेनैव प्रमाणेन प्रतीताः, 'सम्बेहिं ' ति
८उ०। सर्वेश्च नयविधिभिगमादिनयप्रकारैरमुं भावमयममुं चायं नयभेदमिच्छतीति स विस्ताररुचिरिति ज्ञातव्यः। सर्वव
विदित्तासमुद्देसणा-विदित्वासमुद्देशना-स्त्री० । शात्वा परिस्तुपर्यायप्रपश्चावगमेन तस्य रुचेरतिविमलरूपतया भा
णामत्वादिगुणोपेतं शिष्यं यद्यस्य योग्यं तस्य तदेव समुदिपात् । प्रव० १४६ द्वार । प्रशा०। ध०।
शतः । वाचनासंपनेदे, उत्त०१०। वित्थिम-विस्तीर्ण-त्रि० । विस्तारवति, भ०२ श०५ उ०। विदित्तोइसणा-विदित्वोद्देशना-खी०ज्ञात्वा परिणामत्वारा। संथा। आवाराऊोधोऽपेक्षया प्रथत्वे,जी० दिगुणोपेतं शिष्यं यद्यस्य योग्यं तस्य तदेवोहिशतः । उहेश३ प्रति०४ अधि० "वित्थिरणछत्तचामरबालवीयणे" वि
नालक्षणे वाचनासंपर्दोदे, उत्त० ११०। स्तीर्णानि छत्राणि चामररूपबालव्यजनिकाश्च येषां ते तथा। विदिय-विदित-त्रि० । प्रत्यभिज्ञाते, विपा०१ श्रु०३०। भ०१३ श०६ उ०। “वित्थिरणविउलभवणसयणासणजा- | उत्त। ति० । प्रा० चू० । पर्यालोचिते, नं। गवाहणाइराणा" विस्तीर्णानि-विस्तारवन्ति विपुलानि-प्र- विदिसा-विदिश-स्त्री० । एकप्रदेशात्मिकायां कोणदिशि, पुराणि भवनानि-गृहाणि शयनासनयानवाहनैराकीर्णानि
आचा०१ श्रु० १०१ उ०। मोक्षसंयमाभिमुखाया दिशोsगेषां ते तथा । अथवा-विस्तीर्णानि-विपुलानि भवनानि
न्यस्यां कुदिशि, आचा०१ श्रु०५१०३ उ०। येषां ते, शयनासनयानवाहनानि चाकीर्णानि गुणवन्ति येषां ते तथा । भ०२ श०५ उ01 “विस्थिरणविउलबलवाहणं
विदिसापडण--विदिकप्रतीर्ण-त्रि०। मोक्षसंयमाभिमुखा दिक ति" विस्तीरणविपुले-प्रतिविस्तीरणे बलवाहने-सैन्यगजा- ततोऽन्या विदिक नां प्रकर्षण तीर्णः विदिकप्रतीर्णः । असंजादिके यस्य स तथा । भ० ११ श० ११ उ० । कल्प० ।
यमाभिमुखे, आचा० १ श्रु०५१०३ उ०। विदंड-विदण्ड-पुं०। विशिष्टदण्डे , जीत।
विदिसावाय-विदिग्वात-पुं० । विदिग्भ्यो वाति वायुकाये, विदंसग-विदंशक-पुं० । विदंशतीति विदंशकः। श्येनादी.] प्रशा०१ पद । स्था० । प्रम०१ श्राश्र० द्वार । पक्षिबन्धनविशेषे, उपा०१०।।
| विदु-विदित्वा-अव्य० । विज्ञायेत्यर्थे, वृ०३.उ०।।
विद्वस-त्रि० । बुधे, पश्चा० १६ विव० । कालशे, आचा०२ विदंसण-विदर्शन-न० । अन्धकारस्य वस्तुप्रकाशने , प्रश्न | १ आश्र द्वार । अलग्नस्यैव लग्नत्वेन दर्शने, पृ०१ उ०३
श्रु०४ चूका ('विएणु'शब्देऽस्मिन्नेव भागे विस्तरो गतः।)
विद्गुंछा-विद्वज्जुगुप्सा-स्त्री० । विद्वांसः-साधवः विदितप्रक०नि०चू०।
संसारस्वभावाः परित्यक्तसमस्तसंघास्तेषां गुजुप्सा-निन्दा । विदद्ध-विदग्घ-त्रिविचक्षणे, पो०१० विव०। गेयनीति
साधुजुगुप्सारूपे दर्शनाचारातिचारे, यथा-अस्नानात् प्रनिपुणे, द्वा०२२ द्वा०। धूमगन्धिनि अजीर्णभेदे, ध०१ अधिक
स्वेदजलक्लिन्ना मलिनत्वाद् दुर्गन्धिवपुषो भवन्ति तान्त्रिविदन्भ-विदर्भ-पुं० । सप्तमतीर्थकरप्रथमशिष्ये, स०।
न्दति, आव० ६ ० को दोषः स्याद्यदि प्रासुकेन वारिविदर-विदर-पुं०। खुद्रकनद्याकारेषु मदीपुलिनस्यन्दजल- णा अशक्षालनं कुरिन् भवन्त इत्येवमपि न कुर्यादेह
स्यैव परमार्थतोऽशुचित्वात् । श्राव०६०। गतरूपेषु, सा० १ श्रु०१०।
विदुगुच्छ त्ति वि भमति,सा पुण माहारमोयमसिणाई। विदरिसण-विदर्शन-न० । विरूपाकारे, विभीषिकादिष्टे,
तीसु वि देसे गुरुगा, मूलं पुण सबहिं होंति ।। २५॥ उत्त० ३६ अ०।
विदू-साहू कुच्छति-गरहति; निन्दतीत्यर्थः । वि इति विविदाय-विदित्वा-अव्य० । विद-शाने क्तः। विज्ञायेत्यर्थे, तियविकप्पदरिसणे । भएणइत्ति-भणियं होति,सा इति-सा दशा०४०।
बिदुगुंछा पुणसहो विसेसणत्थे दटुब्यो । पुव्वाभिहितावविदारय-विदारक-त्रि०। विदारयतीति विदारकः । स्फोट-| तिगिछातो इमं विदुगुच्छ बिसेसयति । सा पुण वितुके, प्रश्न०१ संव० द्वार।का।
गुंछा इमेसु संभवति-आहारे त्ति वल्लिकरेसु आहारंति ।
अहवा-मंडलिविहाणेण भुजमाणा पाणा इव सव्वे एकविदालण-विदारण-न। विविधप्रकारारणे, प्रश्न १
लाला असुइलो, एते मोए-ति काइयं योसिरिङ दवंग भाद्वार।
गेरहंति । समाहिसु वा बोलिरिलं तारिसेसु ष संबई ૨૬
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org