________________
वित्थाररुइ
(१९६१) वित्ति
अभिधानराजेन्द्रः। यन्त्रपीडनकं निर्ला-ञ्छनं दानं दवस्य च ।
हिरवेक्खस्स उ जुत्तो, संपुष्पो संजमो चेव ॥ ७॥ सरःशोषोऽसतीपोष-श्चेति पश्चदश त्यजेत् ॥ ५३॥ |
वृत्तिव्यवच्छेदे-जीविकाविघाते वृत्तिक्रियाविरुद्धपूजाकाध० २ अधि०। (तत्तच्छब्दानां व्याख्या स्वस्वस्थाने)
लाश्रयणे कृते, चशब्दो-विशेषद्योतकः, पुनःशब्दार्थः ,
तस्य चैव भावना-वृत्तिक्रियाविरुद्धकालाश्रयणे वृत्तिव्यनपालने, प्रव० ६५ द्वार । विविधैरभिग्रहविशेषैर्वर्तने, नं० ।
कछेदो भवति । वृत्तिव्यवच्छेदे पुनः । किमित्याह-गृहिणो भ० । नि० । दश० । औ० । पश्चा० । दशा०। विपा० ।
गृहस्थस्य सीदन्ति-न प्रवर्तन्ते सर्वक्रिया-धर्मलोकाश्रिप्राचा० । सूत्र। ध०। पं० २० । वृ० । जीवनोपाये, कल्पक
ना समस्तव्यापाराः । अथ सीदन्तु ताः सकलकरमपवि१अधि०१क्षण । निर्वाहे, ज्ञा० १६०१० । स्था० ।
मोषपरपरममुनिपदपजपूजनप्रवृत्तस्य किं ताभिरित्यत्राहप्राणसंधारणे , स्था०६ ठा० ३ उ०। देहपरिपालनायाम् ,
निरपेक्षस्य तु वृत्तिनिःस्पृहस्य पुनः पुरुषस्य युक्तः-सादश०१ अायथानियुक्तपुरुषेभ्यः सुवर्णस्य द्वादशशतसह
तो विधेयतया संपूर्णः सर्वविरतिरूपतया परिपूर्णः । संयस्राणि (प्रा०म०१०।) वर्तन्तेऽनयेति द्वात्रिंशत्कवलप
मश्चैव साधुधर्म एव साधोरिवान्यथा सर्वथा निरपेक्षत्वाप, प्राचा० १७० ८ ० १ उ०। प्रव० । अनुष्ठाने, | सिद्धे । इति गाथार्थः ॥ ७॥ पञ्चा० ४ विव० । सूत्र०१ श्रु०१० अ० । अभ्यन्तरायां निवृत्ती. आचा०१ धु०२१०१ उ० तान्त्रिक्या परिभाषया घ्राणेन्द्रिये, द्वा०
वित्तिसंखय-वृत्तिसंचय-पुंगसंप्रज्ञातसमाधौ,दा०२० द्वारा २६ द्वा० । सूत्रविवरणे, विशे० । आव० । बहुसंस्कृताक्ष- विकल्पस्यन्दरूपाणां, वृत्तीनामन्यजन्मनाम् । रनिबद्धसूत्रादिविवरणरूपायाम् , संथा० । समुदायलक्ष
अपुनर्भावतो रोधः, प्रोच्यते वृत्तिसंक्षयः॥२५॥ रणस्यावविनोऽवयवे, द्वा०। योगश्चित्तवृत्तिनिरोधः ।
विकल्पेति-स्वभावत एव निस्तरङ्गमहोदधिकल्पस्यात्म
नोऽम्यजन्मनां पवनस्थानीयस्वेतरतथाविधमनःशरीरद्रव्यतञ्चित्तं वृत्तयस्तस्य, पश्चतय्यः प्रकीर्तिताः ।
संयोगजनितानां विकल्पस्यन्दरूपाणां वृत्तीनाम् , अपुनर्भाद्वा० ११ द्वा०(वृत्तयः 'जोग' शब्दे चतुर्थभागे १६२१ पृष्ठे वतः पुनरुत्पत्तियोग्यतापरिहारात् ,रोधः-परित्यागः केवल व्याख्याताः ।) द्रव्यगुणकमैसामान्यविशेषेषु पञ्चसु पदार्थेषु शानलाभकाले अयोगिकेयलित्वकाले च वृत्तिसंक्षयः प्रोवर्तनाद् वृत्तिः । समवाये, स्या० ।
च्यते । तदाह-"अन्यसंयोगवृत्तीनां, यो निरोधस्तथा तथा । वित्तिकंतार-वृत्तिकान्तार-नावृत्ति विका तस्याः कान्तार. अपुनर्भावरूपेण, स तु तत्संक्षयो मतः ॥१॥" द्वा० १८ द्वा०।
('जोग' शब्दे चतुर्थभागे १६३१ पृष्ठे गतोऽयं वृत्तिसंमरण्यं तदिव कान्तारं क्षेत्र कालो वा वृत्तिकान्तारम् ।
क्षयविस्तरः ।) निर्वाहाभावे, उपा० ११०।
वित्तिसंखेव-वृत्तिसंक्षेप-पुं० । वृत्तेर्भिक्षाचर्यारूपायाः संक्षेपो. वित्तिकर-व्यक्तिकर-पुं० । व्यक्तिकरणशीलो व्यक्तिकरः। नि.
ऽभिग्रहविशेषात्संकोचनं वृत्तिसंक्षेपः । पा० । भिक्षाचर्यारूपे रवशेषव्युत्पत्तिमतिचारानतिचारफलादिभेदभिन्नमर्थ भा
(ग०१ अधि०) बाह्यतपोभेद,स०६ सम० । द्रव्याघभिग्रहणे, षमाणे, प्रा०म०१०।
पञ्चा०।सा (वृत्तिः)द्रव्यतो द्वात्रिंशत्कवलमानपूर्णाहारापेक्षा वृत्तिकर-त्रि० । निर्वाहकरे, शा० १ श्रु० १ ०।
येकादिकवलन्यूनाहारग्रहणतोऽनेकविधा । भावो नोदरिका तु वित्तिच्छेय-वृत्तिच्छेद-पुं० । वर्त्तनोपायविघ्ने, सूत्र. १ श्रु० कषायत्यागः,तथा वृत्तेर्भिक्षाचर्यायाः संक्षेपणमल्पताकरण वृ७ अ०। प्राचा० । प्रश्न । “जे य दाणं पसंसंति, वह-|
त्तिसंक्षेपणं द्रव्याद्यभिग्रहग्रहणम् । तत्र द्रव्यतो लेपकृदेवेतरमिच्छंति पाणिण । जे उ तं पडिसेइंति , वित्तिच्छेयं करें
देव वा,द्रव्यं मया ग्राह्यमित्यादि । एवं क्षेत्रतः खग्राम एव परतिते ॥१॥" प्रश्न०२ श्राश्रद्वार।
ग्राम एव वा एतावत्स्वेव वा, गृहेषु यल्लप्स्यत इत्यादि । एवं वित्तिदाण-वृत्तिदान-न० । नियुक्तपुरुषेभ्यः सार्द्धद्वादशसुव
कालतः पूर्वाहे मध्याह्ने अपराह्ने वा,भावतः पुनरुत्क्षिप्तमेव वा
गायतो वा रुदतो वा यल्लप्स्यत इत्यादि । पञ्चा०१६ विधा। सहस्रदाने, श्रा० म० १ ० । वित्तिभिक्खा-वृत्तिभिक्षा-स्त्री० । "निःस्वान्धपङ्गवो ये तु,न |
वित्तेसि-वित्तैषिन्-त्रि० । वित्तं-द्रव्यं तदन्वेष्टुं शीलं येषां ते शक्ला वैक्रियान्तरे । भिक्षामटन्ति वृत्त्यर्थ वृत्तिभिक्षेयमुच्यते |
वित्तैषिणः । द्रव्यार्थिषु, सूत्र०२ श्रु०६अ। ॥१॥" इत्युक्तलक्षणे भिक्षाभेदे, हा०५ अष्ट।
वित्थड-विस्तृत-त्रिका विस्तरवति,प्रव०६४ द्वार। औलारा वित्तिय-वित्तिक-त्रि. । वित्तं द्रव्यं तदस्ति यस्येति । धन-| वित्थर-विस्तर-पुं० । प्रपञ्चे, पा० म०१०। महावचनसं
समृद्ध, वृत्ति चाश्रितलोकानां ददाती वृत्तिदम् । जीविका- दर्भ, स० । प्रव०।। दातरि, शा०१ श्रु०१० । स । श्री।
| वित्थराल-विस्तराल-त्रि० । विशाले, स्था०५ ठा०१ उ०। वित्तिवोच्छेय-वृत्तिव्यवच्छेद-पुं० । जीविकाविधाते, पश्चा वित्थार-विस्तार-पुं० । विष्कम्भे, स्था०५ ठा०३ उ०। पृथ
अथ कथमापवादिककालानाश्रयणे शुभसन्तान- क्त्वे, नि० चू० ४ उ० । ___ व्यवच्छेदः स्यात् ? वृत्तिव्यवच्छेदादिति
वित्थाररुइ-विस्ताररुचि-पुंश विस्तारो-व्यासः सकलद्वादबृमः । एतदेवाई
शाङ्गस्य नयैः पर्यालोचनमिति ततोऽपवृंहिता रुचिर्यस्य स वित्तीवोच्छेयम्मि य,गिहिणो सीयंति सव्वकिरियायो। विस्ताररुचिः । प्रज्ञा०१पद । विस्तारो व्यासस्तजा रुचि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org