________________
वित्ति
(१९६१) वितिगिच्छा
अभिधानराजेन्द्रः। विलहिज्जामो सवा?,ण गजति । अहवा-सव्वं साहूणं लच-वितिमिरकर-वितिमिरकर-पुं० । वितिमिराः करा यस्यासौ बिटुं जति लवरं जीवाकुतो लोगो ण विट्ठो होतो तो सुंदर | वितिमिरकरः । निरन्धकारकिरणे, जं. २ वक्षः।। होतं देसयितिगिच्छा एसा । सम्बसो वितिगिच्छा-जइ स
वितिय-द्वितीय-त्रि० । द्वित्वसंख्यापूरके, प्रश्न. २/भामा वएणूहिं तिकालदरिसीहि सव्वं सुकरं विटुं होतं ताणं -
द्वार । अमौदशस्-सपायां द्वितीयसुब्धिभक्ती, "विश्या उपएम्हारिसा कापुरिसा सुहं करेंता एवं सुंदरं-होतं । निक
| सणे" अनु० । उत्त। चू०१3०1विचिकित्सायां विद्यासाधकसावगो नंदीसरबरगमणं दिव्यगंधाणं देवसंसग्गेण मित्सस्स पुच्छण,विजाए पदा वितियपद-द्वितीयपद-न० । अपवादपदे, नि००१ उ०। एवं साहणं मसाणे,चउपायगसिक्कय हेटा इंगालखायरो पतलो वित्त-वित्त-त्रि०। विनयादिगुणेन प्रसिद्ध, उत्स०१० । अटुसयवारा परिजविसापादो सिक्कगस्स छिजादा एवं बीओ,
स्थानमा विख्याते,निकानपुंगद्रव्ये,स०३० सम० । शा. तो य छिज्जा । चउत्थे छिन्ने आगासेण वचन । तेण
उत्त०। पो०। औ० दशा। सूत्रा आचा। द्रव्यजाते, सा विजा गहिया कालचउद्दसरात साहेर मसाणे । चोरो
सूत्र०१ श्रु० अ० वित्ते गद्धो वित्तगद्ध इति । वित्त यणयरारक्खिएहिं पारद्धो परिभममाणो तत्थेव अाइगो ।
इति अदत्तादानस्योपलक्षणम् । उत्त०५०। सूत्राद्वा०। शाहे वेढेउ मसाणं ठिया। पभाए घिप्पिहि सो य भमंतो तं विज्जासाहगं पेच्छह। तेण पुच्छिो । सोभणड । विजं सा.
वृत्त-न० । अनुष्ठाने, संयमे, शाने च । सूत्र०१ ध्रु० २ १० हेमि। चोरोभण केण ते दिशा। सो भणइ-सावगणं । चो- | ३ उ० । सच्छन्दस्के पद्ये, सूत्र. १ श्रु.१०१ उ०। रेण भणियं । इमं दब्वं गिराहाहि विजं देहि। सो सहो वित्त-वृत्तस्थ-पुं० । वृत्तमनाचारपरिहारः सम्यगाचारपाविचिकिच्छा सिभिजा नवत्ति। तेणं दिन्ना। चोरो चिंता | लनं च तत्र तिष्ठन्तीति वृत्तस्थाः। प्राचाररतेषु, “ वित्तसावगो कीडियाए वि पावं नेच्छइ सच मेयं तो सो साहि- ट्ठणाणबुट्टारिहा" ध० । सेवाऽभ्युत्थानादिलक्षणा गुणभाजो उमारद्धो सिद्धा। इयरोस लुद्धो गहिरो। तेण आगसगएण हि पुरुषाः सम्यक सेव्यमाना नियमात्कल्पतरव इव सदुपलोगो भेसिप्रोताहे सो मुक्का। दो विसावगा जाय त्ति।श्रा० देशादिफलैः फलन्ति । यथोक्तम्-"उपदेशःशुभो नित्यं, दर्शनं प्रव०। ध०। वृ०। स्था। युक्त्या समुत्पन्नेऽपि मतिव्यामो- धर्मचारिणाम् । स्थाने विनय इत्येतत् , साधुसेवा फलं महत् होत्पन्नचित्तविप्लुतो, द्वा०१४ द्वा०। सूत्र० । चित्तभ्रान्ती,से| ॥॥" ध०१ अधिक। शीती, सूत्र०१७०१२ अ०। दश । फलं प्रति शङ्कायाम् , पश्चा०१५ विव० । उपा। जीत०।
वित्तड्ड-वित्ताढ्य--पुं० । विभवनायके, द्वा० १४ द्वा।
वित्तपाइ (D)-वित्तपातिन्-त्रि० । वित्तेन पतनशीले , वितिगिच्छासणा-विचिकित्सासंज्ञा-स्त्री०। मोहोदयात् चि.|
योविं०। तविप्लुतो, आचा०१ श्रु०११०१ उ०।
वित्तप्पजाय-वृत्तप्रजात-न० । पद्यप्रकारे, स्था०७ ठा० ३ उ०। वितिगिच्छासमावस्म-विचिकित्सासमापन-पुं० । अनेषणी-वित्तवाव-वित्तवाप-पुं० । वित्तस्य-धनस्य श्रावकाधिकारा
याशङ्कागृहीते, प्राचा०२ श्रु०१ चू०१०३ उ०। मयायोपात्तस्य वा यो व्ययकरणम् । सत्कार्येषु धनव्यये,ध० वितिगिच्छिय-विचिकित्सित-त्रि०। फलं प्रति शङ्कोपेते,
२ अधि। स्था० ३ ठा०४ उ०। अस्मिन्नुत्तरे दत्ते किमस्य प्रतीति
वित्तसंजुत्त-वित्तसंयुक्त-त्रि०। प्रभूतद्रव्यवति,प्रभूतवित्तो छइत्पत्स्यते न वेत्येवं संशयिते, (भ०) किमिदमिहोत्तरमिदं
दारतया ब्यापारयन्नपि अन्येषां भावमुत्पादयति , अहो धवेति सञ्जातशत इदमित्थमुत्तरं साधु इदं च न साधु । भ०
न्याः खल्बमी य एवंविधोदारतया निजभुजोपात्तं वित्तं जि२श०२ उ०। स्था० । शा०।
नायतनेधुपयोग नयति । ततश्च शासनोन्नतिश्च जायते । स्व
वित्तानुसारेण जिनभवनविधौ प्रवर्तमानेन स्वाशयवृद्धिवितिगिट--ध्यतिकृष्ट-त्रि० । अतिशयेन क्षेत्रतो भावतश्च वि
रपि कृता भवति । दर्श०१ तत्व । कृतेन व्यतिकृष्टदिशमुद्दिशेत् । व्य०७० । दरदेशवर्तिनि , वृ०१ उ०३ प्रक०। ('उद्देस' शब्दे द्वितीयभागे ८११ पृष्ठे
विचास-वित्रास-पुं० । विक्षोभे, उत्त०२०। श्रा० म० । व्याख्यातम् ।)
आचा।
विचासणय-वित्रासनक-न । विकरालरूपादिदर्शने, आव० वितिस-वितीर्ण-त्रि०। प्रतिक्रान्ते, सूत्र०१२०११०२ उन।
४०। वितिमिर-वितिमिर-त्रि० विगतं तिमिरं तिमिरसंपाद्योभ्रमो वित्ति-वृत्ति-स्त्री० । वृत्तिर्वर्तनम् । कृपादित्वादिस्वम् । प्रा० । येषां ते वितिमिरः। प्रकृष्टेतरविति तरप्प्रत्ययः। ततः प्रा- राजादेशकारिणो जीविकायाम् , विपा०१ श्रु० १ ० । कृतलक्षणे स्वाथै कः प्रत्ययः। नं०। श्री०। भ्रमरहिते, वि-| भ० । स्था०। सूत्र० । शा० । शुद्धतरके वा निरन्धकारेषु, कर्मतिमिरवासनापगमात् ।
अथ तान्येव नामतः श्लोकद्वयेनाह (प्रशा०३६ पद।) क्षीणावरखे, भ०५१०४ उ० स०। न०। विगताशानेषु, औ० । नपुं० । ब्रह्मलोके पश्चमविमाने ,
वृत्तयोऽङ्गारविपिना-नोभाटीस्फोटकर्मभिः । स्था०६ ठा०३ उ०॥
वाणिज्याका दन्तलाक्षा-रसकेशविषाश्रिताः ॥५२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org