________________
विदुरांछा
त
9
भायणाणि विंति । असिणारे ति अण्डाणा य एते पसेयजियमलम्यंतरगत्ता सया कालमेवं चिति थादिसतो -सोबीरंगग्गणं तेच व शिक्षेवणं मोयपडिमा पवित्तीय पते यति जहां केस का विदुगुंदा स्थुदाहरणं-सहो पव्यंते वसति । तस्स धूयाविवाहे किह वि साहु आगता सा पिडला भढ़िया पुति ! पडिलाहेहि, सा मंडियपसाहिता पडिलाहेति । साहू जज्ञगंधो ती अग्धाओ सा हियपण चितेति अहो अपो धम्मो भगवता देखियो जति फासूपण राजा को दोसो होखा ? । सा तस्स ठाणस्स अणालोइयपडिकंता कालगता । देवलोगगम, चुता मगहरायगिहे गढ़िया धूया जाया । गभगता चैव रतिं जणेति । गग्भसाडयेहिं वि ण पडति, जाता समाणी उज्झिया । सा गंधेण तं वर्ण वासेति । सेखियो यते मम्मेण चिम्मच्छेति सामि वंदन्तो सो संधावारो तीर गंध व सहते, उम्मग्येण य पयाओ । रक्षा मे, दिदि, बारिया गंधों विट्ठा भणति - एसेव ममं पढमपुच्छा, भगवं पुण्ग्वभव कहेति । भगति - एस कहिं पच्चरणुभविस्सति ? । सामी भति-तीप तं चेतितं । इदाणिं सा तव चैव भजा भविस्सति । अभामहिसी वारस संक्राति सा कई जातियया? जा सुमं सममाणस्स पिट्टीय हंसोली काहिति से जाणिखसि, वंदिता गो सा अवगयगंधा एगार शाहीरीए गडिता । संवड़िया जोम्बस्था जाया कोमुदीयारं माताए समं आगता । श्रमो पेशियो पच्वं कोमुदीवार पेछति । तीसे दारियाए श्रंगफासेणं सेणिश्रो अज्झोववदो साममुदियाय ती इंसिया बंधति । अभ्यस्स तीसे कहेति साममुद्दा हरिता मग्गाहि ते मला पेखिता हिं बारा बढ़ा, ते प माशु पीति । सा दारिया रा चोरी गहिता । श्रभश्रो चिंतेति । एतदत्थं तीसे दंसियाए वे - यो बढो, अभयो गयो सेवियरस समीपं । भगति-गहिलो चोरो कहिं सो, मारिओ, सेशि अधिर्ति पगओ अभश्रो भरण- मुक्का सा पुरा मया आसाय धीया चरेता परिणीया । अरण्या करण व रमंति। राणिया पोतं बुक्करणए ण हाति हत्थं वो देति जाहे राया जिप्पर ताहे एवं ताति-इयरीए जितो पोतं वेढेत्ता विलग्गं । रराणा सरियं मुखा, भति-ममं विसखेह बिखज्जिया पयाय एवं विचार फलं देति दारं गतं नि० ० १ ० । विदुग्ग- विदुर्ग - पुं० । समुदाये, २०१०८ उ० । नि० चू० विदुपरिसा - विद्वत्पर्षद् -- स्त्री० । अनेकविज्ञानपर्वदि, रा० । विदुर विदुर-५० क-ग-प-ज०' इत्यादिस्य काचित्क - । । स्वादलोपो न ० १ पाद बन्धुदत्तखाना पाटलिपुत्रे विवस विद्रवस-१० विनाशकरणे, जी० १ प्रति । प्रा० नगरे वादपराजयेन प्राजितेऽप्यलिङ्गे पददर्शनपर विविध विद्रवित त्रि० विनाशिते व्य० २४० । लौकिकसाधी, ध० र० । इस्तिनापुरनगरराजधृतराष्ट्रभ्रातरि विद्दान-विद्रुत - त्रि० । मुकुलादित्वात् उत श्राकारः । वि क्षत्रिये, शा० १ ० १६ प्र० । नटे, प्रा० १ पाद । विसय-विदूषक मानावेपादिकारिणि, अनु श्री० । विदेश-विदेश--पुं० । स्वकीयदेशापेक्षयाऽन्यदेशे, ज्ञा० १ ० अ० विदेशो द्विधा-अनूप धनद्यादि
|
।
| विदेहसुकुमाल - विदेहसुकुमार - पुं० । विदेहशब्देनात्र गृहवास उच्यते, तत्र सुकुमारः । दीक्षायां तु परीषदादिसदनेऽतिकठोरत्वात् । वीरे, कल्प० १ अधि० ५ क्षण । आचा० । विश्व विद्रव पुं० बिस, डा० १००
-
विदायमाण- विद्वस्यत् - शि० विद्यांसो वयमित्येवं मन्यमानेषु, " अहे संभवंता विहायमाणा श्रहमंसा विउक्कमे " आ
चा० १ ० ६ ० ४ उ० ।
Jain Education International
( ११२४) अभिधानराजेन्द्रः ।
,
विहाय माण पानी बहुलोऽनूपः तद्विपरीतो जङ्गलो; निर्जल इत्यर्थः । वृ०
१ उ०२ प्रक० ।
विदेह विदेह पुं० लोकप्रसिद्धे राजर्षी, सच प्रम्राज्य क्षत्रियपरिव्राजकेषु प्रसिद्धोऽभूत् । श्रौ० । विशिष्टं देहं यस्य सः | कल्प० १ कधि० ५ क्षण । ऋषभदेवस्य अष्टाविंशतितमे पुत्रे, कल्प अधि । तद्राज्ये मिथिलानगरी प्रति बजे जनपदे, शा० १ ० ८ श्र० । उत्त० । श्राष० । प्रज्ञा० । स्था० । सूत्र० । इद्देव भारहे वासे पुग्वदेसे विदेहा णामंजणवया । संप काले तिरहुति देसो त्ति भएगर ' । ती० १८ कल्प | आ० चू० । नि० खू० । वर्षभेदे, चत्वारि वर्षाणि - विदेहे अपरविदेहे देवकुरा उत्तरकुरा । स्था० ४
ठा० २३० ।
विदेहकूड विदेहकुट-१० जम्बूद्वीपे मन्दरस्योसरे मीलयतो वर्षधरस्य तृतीयकूटे, स्था० ६ ठा० ३ उ० । विदेहजंबू-विदेहजम्बू-श्री० विदेदेषु जम्मू विवेदजम्मू । विदेदान्तर्गतोत्तरकुरुकृतनिवासत्वात् सौमनस्यहेतुत्वात् । जम्बुसुदर्शनायाम् जी० ति०४० जे० जम्बूद्वीपो नया जन्या भुवनत्रयेऽपि विदितमहिमा ततः संपन्नं यथोक्तयशोधारित्वमस्याः । जं० ४ वक्ष० ।
विदेहजय- विदेहजार्थ पुं० विदेश— त्रिशला तस्यां जाता अर्चा- शरीरं यस्य स तथा । वीरस्वामिनि, कल्प० १ अधि० ५ क्षण ।
विदेहजात्य - पुं० | वीरस्वामिनि, आचा० २ ० ३ चू० । विदेहदिश-विदेहदन पुं० । विदेहसाविशता तस्या अप । - स्यं वैदेहदत्तः । धीरस्यामिनि ०१
--
विदेहदिन्ना- वैदेहदत्ता - स्त्री० । त्रिशलायां वीरस्वामिमात
रि, कल्प० १ अधि० ८ क्षण । श्राचा० । विदेहपुरा- विदेहपुत्र पुं० कूषिके, "बजी विदेश ज
स्था" भ० ७ श० = उ० ।
विदेहरायवरणमा विदेहराजवरकन्यका श्री० । विदेहो - - | मिथिलानगरी जनपदस्तस्य राजा कुम्भकस्तस्य वरकन्या या सा तथा । शा० १ श्रु० ८ अ० । मलीस्वामिन्यामेकोनविंशतीर्थकृति, स्था० ७ ठा० ३ उ० ।
For Private & Personal Use Only
www.jainelibrary.org