________________
मणिरपण
मणिग्यण - मणिरत्न-न० । "रत्नं निगद्यते तज्जानी जाती यदुत्कृष्टम् । " इति वचनान्मणिजात्युत्कृष्टे. स्था० ७ ठा । स० । श्र०१० । मणिरयविभतिचित्ता । मण्यश्चन्द्रकानाऽऽयाः रत्नानि फर्केननादीनि
तिमिश्चित्रा नानारूपा श्रश्वर्यवन्तो वा । जी० ३ प्रति० ४] अधि० रा० प्रश्न० सोमशुभ शिष्ये ०
३ अधि० ।
( ६४ ) श्रभिधान राजेन्द्रः ।
..
मणिरह - मणिरथ- पुं०। मालवदेशीयसुदर्शनपुरराजे मदनरेखा 'ज्येष्ठे उत्त०६०। (मि' शब्दे चतुर्थभांग १०७ पृष्ठे कथोक्ला) मलिक्खण-मणिलक्षण- न० । रत्नपरीक्षाग्रन्थोककाकपदमकान के हिस्पर्श करनास्वस्थच सौचितफलदायित्या ऽऽदिमणिगुणदोषविज्ञाने, जं० २ वक्ष० । औ० । स० । सूत्र० । मसिंग - मणिवंशकन मणया मणिमया यशा येषां तानि मणिवंशकानि । मणिमयवेशयुक्तेषु. जं० १ वक्ष० । जी० १ मग मशिनन० मणिप्रधानभाजन
मणु- मनु-पुं० [ मनुष्याणां परममूलपुरुपे. यदपत्यानि म बुच्या उच्यन्ते ॥ श्र० म० ? अ० । मनुना प्रणीते ग्रन्थे च । विशे० । मनुष्ये, मनुरिति मनुष्यस्य संज्ञा । वाचः । मणुत्र - मनुज - पुं० | नरे मश्रा नरा मरणुस्सा. मन्त्रा तह मारावा पुरिसा । " ( १०० ) पाइ० ना० ६० गाथा । मगुज मनोज्ञ भि० सुन्दरे, "करे राधे रम्मं अहिरामं बंधुरमच लठ्ठे ते सुर्य मोर चार रामणिज्जं । " (१४) पाइ० ना० १४ गाथा ।
Jain Education International
मम मनोज त्रि० मनसा प्रायते उपादीयत इति मन शम् । तं० । मनसाऽन्तः संवेदनेन शोभनतया ज्ञायत इति मनाशः १०० मनमा सुन्दरता यतन्मनोज्ञम् । भावतः सुन्दरे, ४० ६ श० ३३ ३० । जं० । श्र० । स्वरूपतः शोभने, स्था० ३ ० १ ० । मनोशाः मनो मत बलमा सर्वस्याप्युपभोः सर्वा च शोभ
प्रविधिना स्पा०२ डा० ३ उ 1 aro | मनोशौ मनसा सम्यगुपादेयतया घातब्बान् । रा० ।
मपुरम विपाकेऽपि सुखजनकतया मनसः महाराजां १ प्रति । मनसा मचिने नि० ० २ ० । ० । ० म० जी० पंश्व० । प्रज्ञा० । ग० । जं० । विश० । मनोरमे, शा० १ ० १ श्र० । श्राव० । इष्टे आव० ४ अ० । प्रव० । श्राचा० । "मरपुराणं भोयं भोच्चा मरपुरा मथाऽऽसणं । मरणं ति अगार ति. मसुराणं भाग मुणी ॥ १ ॥ सूत्र० १ ० ३ श्र० ४ उ० । श्रभिलषगाये स्था० ६ ठा० सूत्र | शुभस्वरूपे स्था० सूत्र | मनोविनोदकारिणि कल्प० १ अधि० रे क्षण । सं भोगिके व्य० १ ३० ।
।
"
गिघृताऽऽदिपात्रे जं० २ वक्ष० । मणिवना मणिपदा श्री पुरीभेदे "मणिया रायरी.मि. तो राया. संभूतिविजये अणगारे पडिलाभिए० जाव सिद्धे ।' विषा० २ श्रु० ६ श्र० ।
मणिविया मणि विजया श्री० भारतवर्षे ऽतिप्राचीनाथां स्वनामिकायां नगम् यत्र पूर्णभद्रस्य देवस्य पूर्वजन्म-मरणुदुग- मनुजाद्विकन मनुजगतिम ऽऽसीत् । नि० १ ० ३ वर्ग ५ ० । जोपलक्षित द्वये कर्म० ५ कर्म० ।
"
।
मणि सलागा- मणिशलाका०ताव मणिमरपुव्यग-मनुपूर्वक पुं० । वैतान्यपर्वते मनुविद्याप्रधाने शलाका । मद्यभेदे. जी० ३ प्रति० ४ अधि० | नं० । विद्याधरे. श्र० सू० १ श्र मणि हियय-मणिय- ५० वरस्य परस्नात् स्थितस्य मनुष-मनुज-पु० मनोजतो मनुजः । मनुष्ये । शङ्खवरस्य द्वीपस्य देवे. द्वी० । मीसा - मनीषा स्त्री० । बुद्धौ. अनु० । " मेहा मई मणीमा विना धी चिई बुद्धी । (४२) " पाइन्ना० ३१
RITO?
डा० । उत्त० । सूत्र० । नरे सूत्र० १ ० २ ० २ ० । नं० | मनुष्याश्चतुर्भेदाः । तद्यथा-संमृच्छेनजाः कर्मभूमिजाः, अकर्मभूमिजाः अन्तरभूमिजाश्वेति । चाचा० ० १ अ० १ ३० । स्था० भ० श्र० । मत्ये
"
गाथा ।
स्था० उ० ।
मी यो मतान्तरेश्वरोधनेत्री वृषभवाहनधतुर्भुजमादारीद्वयो नफलावापासिद्वय प्र० २६ द्वार। स० मणुयगड- मनुजगति - स्त्री० । मनुष्याणां गतिः मनुष्यत्व संपादिका वा गतिः । गतिभेदे स्था० ५ ठा० ३ उ० । मगुबगइसहगया मनुजगति सहगता-० मनुष्यगन्यास हया सामुदयस्ता मनुजगतिसहगताः तथाविधा क प्रकृतिषु कर्म० ६ कर्म० ।
मनुयतिगमनुजत्रिक न मनुजगनिमनु जानुपूर्यमनुजामनुष्योपलक्षिते त्रिके कर्म० २ कर्म० । मनुययोनि मनुजवोनि श्री मनप्यजातीनामुत्पत्तिस्थाने,
मरम्मतर- मनोज्ञतर- त्रि । मनोशशब्दात्प्रकर्षविवक्षायां तरप। श्रतिमनोऽनुकुले, रा० जी० ३ प्रति० ४ श्रधि मनुष्यसंपथे। गसंपत्त-मनोज्ञसम्प्रयोगसम्प्रयुक्त १० मनो शस्य धनाऽऽदेः सम्प्रयोगो योगस्तेन संप्रयुक्तो यः स तथा । अध्यान ग० ? अधि
मसरा- मनोज्ञस्वरता खी० उपरभाषीऽपि स्वा35लम्बनप्रीतिजनको मनोज्ञः स्वरो यस्य स मनोज्ञस्वरस्तावस्तत्ता । मनोशस्वरवत्त्वे, प्रज्ञा० २३ पद । मणुतिरियाणुपृथ्वीमनुजतिगानुपूर्वी श्री मनुजानु स्य नियगानुपूज्य च कर्म० २ कर्म
"
.
--
For Private & Personal Use Only
"
"
प्रश्न० २ श्राश्रयद्वार ।
1.
मणस्स - मनुष्य - पुं० । मनुरिति मनुष्यस्य संज्ञा । मनोरपस्थानि मनुष्याः जातिशब्दोऽयं राजन्यादिशब्दवत् ज० १ प्रति० । नि० च० । नरे प्रश्न० २ सम्ब० द्वार । मनुजे, जी० ३ प्रति० ४ श्रधि० । सूत्र० 1 उत्त०
www.jainelibrary.org