________________
मणुस्म अभिधानगजेन्द्रः।
मणुस्म मनुष्यभेदाः
सरीरंगा पापत्ता ?। गोयमा ! तिन्नि सरीरगा पामत्ता । तं से किं तं मणुस्सा । मणुस्सा दुविहा पत्ता । तं जहा- जहा-ओरालिए, तेयए, कम्मए। सेत्तं समुच्छिममणुस्सा। संमुच्छिमभणुस्सा य, गम्भवकंनियमणुस्सा य । से किसे किं तं गब्भवतियमणुस्सा। गन्भवतियमणुस्सा तं संमच्छिमगणुस्सा। कहि णं मंत ! संमुच्छिममगुस्सा तिविहा पामत्ता । तं जहा-कम्मभूमया, अकम्मभूमया, संमृच्छति । गोयमा! अंतो मणुस्सखेत्ते पणयाली- | अंतरदीवजा, एवं मणुस्सभेदो भाणियब्यो जहा साए जोयणसयसहम्मेसु अड्डाइजेसु दीवसमुद्देसु पसरससु पामवणाए तहा निरवसेसं भाशियब्वं जाव छउमत्था कम्मभूमीसुतासाए अकम्मभूमीसु छप्पनाए अंतरदीवएमु | य, केवली य । ते समासतो दुविहा पामत्ता । तं जहा-पगम्भवतियमणुस्साणं चव उमारेसु वा पासवणेसु वा खे- ज्जत्ता य, अपजत्ता य । तेसिणं भंते ! जीवाणं कलेसु वा सिंघाणएमु वा वंतसु वा पित्तेसु वा पूएमु वा सो- ति सरीरा परमत्ता ?। गोयमा ! पंच सरीरया पाता । गिएसु वा सुक्केमु वा सुक्कपोग्गलपरिसाडेमु वा विगय- जहा-ओरालिए जाव कम्मए । सरीरोगाहणा जहामेणं जावकलेवरेसु वा थीपुरिससंजोएमु वा नगरनिद्धमणेसु अंगुलस्स असंखेज्जइभागा, उक्कोसेणं तिमि गाउयाई
यस चेव असइदाणेसु , एत्थ णं समुच्छिममणु- | छच्चेव संघयणा छस्संठाणा। तेणं भंते ! जीवा कि स्सा संमृच्छति, अंगुलस्स असंखिज्जइभागमेत्ताए अोगा- कोहकसायी जाव लोभकसायी, अकसायी । गोयमा ! हणाए असन्नी भिच्छदिट्ठी अन्नाणी सवाहिं पञ्जत्तीहिं | सव्वे वि । ते णं भंते ! जीवा किं आहारसन्नोवउत्ता, अपञ्जतगा अंतोमुहुत्ताउया चेव कालं करेंति । सेत्तं | लोभमन्नोवउत्ता, नोसन्नोवउत्ता?। गोयमा! सव्वे वि। समुच्छिममणुस्सा । मे किं तं गम्भवतियमणुस्सा ?। ग- |
ते णं भंते ! जीवा किं कण्हलेस्सा य . जाव - भवतियमगुस्सा तिषिहा पाम ता । तं जहा-कम्मभूम- लेस्सागोयमा सव्वे वि । सोइंदियोवउत्ता . जाव गा, अकम्मभृमगा, अंतरदीवगा।
नोइंदिओवउत्ता वि, सम्बे समुग्घाया पामत्ता । तं जहा-वे(से किं तमित्यादि ) अत्रापि सम्मूछिममनुष्यविषये यणासमुग्धाते जाव केवलिसमुग्धाते, सन्नी वि, नोसन्नी, प्रवचनबहुमानतः शिष्याणामपि च साक्षाद्धगवतेदमत असन्नी वि, इत्थिवेदा वि जाव अवेदा वि, पंच पमिति बहुमानोत्पादनार्थमङ्गलान्तर्गतमालापक पठति- ज्जत्ती, तिविहा दिट्ठी, चत्तारि दंसणा. गाणी वि, "कहिणभंत!" इत्यादि सुगम, नवरं " सव्वेसु चेव
अप्माणी वि, जे पाणी ते अत्थेगतिया दुनाणी, अअसुइट्ठाणेसु त्ति ।" अन्यान्यपि यानि कानिचित् मनुष्यसंसर्गवशादशुचिभूतानि स्थानानि तेषु सबिति । उक्नाः
त्थगतिया तिनाणी, अत्थेगतिया चउनाणी , अत्थेसंमूछिममनुष्याः । अधुना गर्भव्युत्क्रान्तिकमनुष्यप्रतिपा
गतिया एगणाणी ।जे दुस्माणी ते नियमा आभिणिबोहिदनार्थमाह-(से कि तमित्यादि ) 'कम्मभूमिगा' इति-कर्म याणाणी, सुयणाणी य । जे तिप्पाणी ते प्राभिणियोहियकृषिवाणिज्याऽऽदि मोक्षानुष्ठानं वा, कर्मप्रधाना भूमिर्येषां ते
णाणी, सुयणाणी, ओहिणाणी य अहवा-प्राभिणिबोकर्मभूमाः, आपत्वात् समासान्तोऽप्रत्ययः, कर्मभूमा एव कर्म भूमकाः, एवमकर्मा-यथोक्लकर्मविकला भूमिर्येषां ते अकर्म
हियणाणी, सुतणाणी,मणपजवणाणी य। जे चउणाणी ने भूमास्ते एवाऽकर्मभूमकाः, अन्तरशब्दो मध्यबाची: अन्तरे
णियमा आभिणिबोहियखाणी, सुयणाणी, अहिणाणी, लवणसमुद्रस्य मध्ये द्वीपा अन्तरद्वीपाः तद्गता अन्तरद्वीप- मणपज्जवणाणी य।जेएगणाणी ते नियमा केवलणाणी, गाः,"अस्ति पश्चानुपूर्वी" इति न्यायख्यापनार्थम् । प्रज्ञा०१ पदा एवं अल्माणी वि, दुअत्मणी,तिप्रमाणी,मणजोगी वि,वइअनु । श्राचा०। (कर्मभूमकमनुष्याणां व्याख्या 'कम्मभूमग
कायजोगी वि, अजोगी वि, दुविहउयोगे, आहारो शब्दे तृतीयभागे ३३६ पृष्टे गता ) ( अकर्मभूमकर्ममुच्याणां वक्तव्यता 'अम्मभूमग' शब्दे प्रथमभागे १२० पृष्ठे गता)।
बहिसिं । उववातो नेरइएहिं अधे सत्तमवज्जेहिं तिरिक्ख( अन्तरद्वीपमनुष्यवक्लव्यता ' अंतरदीव' शब्दे प्रथम- | जोणिएहितो, उवचाओ असंखेञ्जवासाऽऽउप्रवजेहिं मणुभागे ८६ पृष्ठे गता) (आर्यमनुष्यव्याख्या ' श्रा (य) रिय' | एहिं अकम्मभूमगअंतरदीवगाखेजवासाउयव हि, देवेशध्द द्वितीयभागे ३३६ पृष्ठे गता ) ( म्लेच्छमनुष्याणां
हिं सव्वेहि, ठिती जहमणं अंतोमुहुत्तं, उकासेणं तिमि व्याख्या ' मिलक्खु' शब्देऽस्मिन्नेव भागे वक्ष्यते)
पलिओवमाई, दुविहा वि मरंति, उपट्टित्ता नेरइयादिसु से किं तं मणुस्सा ? । मणुस्सा दुविहा पामता । तं
जाव अणुत्तरोवबाइएमु अत्थेगतिया सिझति० जाव जहा-समुच्छिममणुस्सा य, गब्भवतियमणुस्सा य। कहि अंतं करेंति । ते णं मंते! जीवा कति गइया, कति श्रागति-- णं भंते ! समुच्छिममगुस्सा संपुच्छति । गोयमा ! अंतो या पलत्ता । गोयमा! पंचगतिया, चउागतिया, परित्ता मणुस्मखेने • जाव करेंति । तेसिणं भंते ! जीवाणं कति | संखेन्जा पम्मना । सेनं मणुरुण । ( सूत्रे ४१)
कानिचित् मनुष्यः । त्थेगतिर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org