________________
मणाणुकूला मनोऽनुकूला ता हृदयेनेतिचेति कर्मधारयः भ०
श० ३३ ३० ।
महाम मनोऽम त्रि० मनसाऽभ्यते गम्यते सौभाग्यतो अनुस्मर्यत इति मनोऽमः । स्था० ८ ठा० । ज्ञा० । प्रशा० । श्राव । मनसाऽस्यते प्राप्यते पुनः पुनः संस्मरणतो यत्तन्मनोऽमम् । श्र० । विपा० रा० कल्प० । दशा० । मनचाप ० निरुक्तिवशात् मन आप सदैव भोज्यतया जन्तूनां मनांस्याप्नोति । जी० १ प्रति० | प्रब० । पुनः पुनः सुन्दरत्वातिशयान्मनोरमे, भ० ६ श० ३३ उ० | स० । मनःप्रिया । स्था० २ ठा० ३ उ० । मणामतर- मनआपतर प्रि० इष्टमनस्यानुया त्मवशतां नयन्तीति मनापास्ततः प्रकर्षविवक्षायां तरपप्रत्ययः, प्राकृतत्वाश्च पकारस्य मकारे मणामतराः । श्रतिरातिमन ग्रामेषु श्रा०म० १ श्र० । स्था० | जी० । रा० । श्री० ॥ जं० ।
मणामता - मनयापता श्री मन अनुयन्ति मनसि सदा रमन्ते इति मनश्रापः । स्पृहणीयता याम् प्रज्ञा० ३४ पद ।
तद्भावस्तता
"
मणाल - मृणाल - न० । पद्मकन्दोपरिवर्त्तिभ्यां लतायाम्,
•
( 42 ) अभिधानराजेन्द्रः ।
9
श्राचा० २ श्रु० १ ० १ श्र० ८ उ० । मणिमणि० खो० रत्नचेपनीलाऽऽदिके प्राचा० १
1
Jain Education International
1
•
ध्रु० २ श्र० ३ उ० । स० । चन्द्रकान्ताऽऽदिरत्नविशेषे, स० । श्री० । प्रव० । जी० । द्वा० । जात्यरत्ने, दश० ६ श्र० 1 भ० । नि० चू० । प्रश्न० । रा० । कर्केतनाऽऽदिके, रा० यथा मेत्रकमरिण नरसिंहाऽऽद्याः । विशे० । शा० नं०प्र० । अनु० इन्द्रनील पद्मरागादिके, स्त्र० २ ० १ ० पृथिवीकायविकारेषु भ० १२ २०८ उ० । उत्त० । ( मणयः सुगन्धयुक्ता भवन्तीति सरह' शब्दे पञ्चमभाग १४०५ पृष्ठे विस्तरतः प्रतिपादितम् ) मणिअंग-मण्यङ्ग - पुं० । मणीनां मणिप्रधानानामाभरणानां कारणत्वान्नाण्यङ्गाः । प्रव० १.७१ द्वार गयो बाङ्गान्यवयवा अस्थात | स्था० ७ ठा० । श्राभरणदायिनि सुपमसुषमाजाते कल्पवृक्षे, स० १० सम० । ति० । स्था० । " भवरुक्खेसु इरणेसु । " स्था० १० ठा० । मणिमणीयक- ० मालायचे मी "प्राश्य मुहि विभतंडी, ते मणिश्रडा गणति । श्रखर निरामइ परमपइ, श्रज वि लउ न लहंति ॥ १ ॥ " प्रा० ४ पाद । मणिचणकूड-मणिकाञ्चनट १०
रुमिवर्षधरपर्यंत
स्याऽष्टमे कुटे, स्था० ६ ठा० । जंग | दो मणिकंचा खा० २४० ३४० । मणिकंच रुप्पम - मणिकाञ्चनरूप्यवर्ण त्रि० । मणिकाञ्चन भ्यामिव वाया येषां ते रत्नकानरुया । रत्नकाञ्चनरूप्यच्छायेषु, पं०व० २ द्वार । मणिकरण मणिकनक- न० । किमये जी० ५ प्रति ४ अधि"मभूमियागमणिका
२४
मणियार
सम्बन्धिनी स्तृपिका शिखरं यस्य तन्मणिकनकस्तूपिकाकम् । चं० प्र०१६ पाहु० । जी० सू० प्र० । स० । मणिकमिया मणिकर्णिका स्त्री० काश्यां गङ्गातटे नामख्याते लौकिकर्तार्थ, यत्र कमठतापसः पार्श्वस्वामिना परा स्तीकृतः । ती० ३७ कल्प ।
-- ।
मणिकम्म मणिकर्मन् - १० मणिषु निष्पादितस्वस्तिका ssदिचित्रकर्म्मसु श्राचा० २ ० २ ०५ श्र० । कल्प० । मणिकूड-मणिकूट- न० । रुचकवरपर्वत पश्चिमदिक्कूटे, द्वी० । मणिकोट्टिमतल -- मणिकुट्टिमनल- न० । मणिबद्धभूमितले, जी० ३ प्रति० ४ अधि० । मणिकखंडिय - माणिक्यखण्डिक- पुं० । रत्नपरीक्षके, महा० २ चाले० ।
मणिचूड-मणिचूड - पुं० । गन्धारदेशीयरत्नवाहपुरराजे विद्या धरे, उत्त० ६ ० । ( 'मि' शब्दे चतुर्थभागे १८०पृष्ठे कथोला) मणिनाग-नणिनाग-पुं० राजगृहे नगरे महातपस्तीरप्रभनाम्नि प्रस्त्रवणे पूज्यमाने स्वनामख्याते नागे, विशे० । श्र० म० श्र० चू० । स्था० । श्रा० क० ।
मणिजाल - मणिजाल १० मणिमये रामसमूह जं० १
3
वक्ष० । रा० ।
मणितोरणा - मणितोरणा श्री० । जम्बूद्वीपे पुष्कलावतीवि जये खनामख्याते पुरीभेदे, उत्त० ६ श्र० ।
मणिदत्त - मणिदत्त - पुं० । भारते वर्षे रोहितकनगरे स्वनामख्याते यक्षे, नि० १ श्रु० ५ वर्ग १ श्र० । मणिपडिमा मणिप्रतिमा खो० मणिमयत्नप्रतिमायाम्, व्य० ६ उ० ।
मणिपेडिया- मणिपीठिका श्री० मणिमयपीठिकायाम् पत्र जिनमूर्तयः स्थाप्यन्ते ता मणिपीठिकाः । रा० । जी० । जं० ॥ स्था० भ० ।
मणिष्यभ- मणिप्रभ-पुं० गन्धारनाम्नि देशे नवानगरे स्वनामख्याते विद्याधरेन्द्रे, उत्त० ६ श्र० । अवन्तिराजपालकसुतराष्ट्रवर्द्धन पुत्रे कौशाम्बीराजे, आ० ० ४ ० । ( तत्कथा 'अरणायया' शब्द प्रथमभागे ४६४ पृष्ठे दर्शिता ) मणिप्रभो नाम राजा । श्राव० ४ श्र० । श्रा०वृ० । अयोध्याराजस्य हरिन्द्रस्य परीक्षके वनामकदेये. ती० ३७ कल्प । मणिबंध-मणिबन्ध० मध्य पबन्ध पत्र । प्रकोष्ठपारयोर्मध्यस्थे करग्रन्थी, सैन्धवलवणाऽऽकरे पर्वतभेद च । प्रज्ञा० १ पद । वाच० । मणिमय-मणिमय त्रि० मणिप्रचुरं मणिधकारच रा० । मणिमेहला-मसिमेखला स्त्री० रामाच्या ० १
।
श्रु० १ अ० ।
मशिवार मणिकार पुं० राजन खनामख्याते थेष्ठिनि आव० ६ ० । श्रा० चू० ।
For Private & Personal Use Only
www.jainelibrary.org